باب 4, Slok 21
Text
نَِرَاشَِیرَْیَتَچَِتَْتَاتَْمَا تَْیَکَْتَسَرَْوَپَرَِگَْرَہَہ | شَارَِیرَں کَےوَلَں کَرَْمَ کَُرَْوَنَْنَاپَْنَوتَِ کَِلَْبَِشَمَْ ||۴-۲۱||
Transliteration
nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4-21||
Meanings
4.21 Free from desire, his intellect and mind controlled, giving up all possessions, and doing bodily work only, he is not subject to evil: - Adi