باب 4, Slok 39
Text
شَْرَدَْدھَاوَاںلَْلَبھَتَے جَْنَانَں تَتَْپَرَہ سَںیَتَےنَْدَْرَِیَہ | جَْنَانَں لَبَْدھَْوَا پَرَاں شَانَْتَِمَچَِرَےنَادھَِگَچَْچھَتَِ ||۴-۳۹||
Transliteration
śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ . jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4-39||
Meanings
4.39 He who has faith, who is intent on it, and who has mastered his senses, attains knowledge. Having attained knowledge, he goes soon to supreme peace. - Adi