Language
© 2025 natured.in

باب 4, Slok 40

Text

اَجَْنَشَْچَاشَْرَدَْدَدھَانَشَْچَ سَںشَیَاتَْمَا وَِنَشَْیَتَِ | نَایَں لَوکَوऽسَْتَِ نَ پَرَو نَ سَُکھَں سَںشَیَاتَْمَنَہ ||۴-۴۰||

Transliteration

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||

Meanings

4.40 The ignorant, the faithless and the doubting one peirsh; for the doubting one there is neither this world, nor that beyond, nor happiness. - Adi