باب 4, Slok 40
Text
اَجَْنَشَْچَاشَْرَدَْدَدھَانَشَْچَ سَںشَیَاتَْمَا وَِنَشَْیَتَِ | نَایَں لَوکَوऽسَْتَِ نَ پَرَو نَ سَُکھَں سَںشَیَاتَْمَنَہ ||۴-۴۰||
Transliteration
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||
Meanings
4.40 The ignorant, the faithless and the doubting one peirsh; for the doubting one there is neither this world, nor that beyond, nor happiness. - Adi