باب 4, Slok 42
Text
تَسَْمَادَجَْنَانَسَمَْبھَُوتَں ہَْرِتَْسَْتھَں جَْنَانَاسَِنَاتَْمَنَہ | چھَِتَْتَْوَےنَں سَںشَیَں یَوگَمَاتَِشَْٹھَوتَْتَِشَْٹھَ بھَارَتَ ||۴-۴۲||
Transliteration
tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||
Meanings
4.42 Therefore, sunder, with the sword of knowledge, this doubt present in your heart resulting from ignorance concerning the self. Practise this Yoga, O Arjuna, and rise up. - Adi