Language
© 2025 natured.in

باب 4, Slok 42

Text

تَسَْمَادَجَْنَانَسَمَْبھَُوتَں ہَْرِتَْسَْتھَں جَْنَانَاسَِنَاتَْمَنَہ | چھَِتَْتَْوَےنَں سَںشَیَں یَوگَمَاتَِشَْٹھَوتَْتَِشَْٹھَ بھَارَتَ ||۴-۴۲||

Transliteration

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||

Meanings

4.42 Therefore, sunder, with the sword of knowledge, this doubt present in your heart resulting from ignorance concerning the self. Practise this Yoga, O Arjuna, and rise up. - Adi