Language
© 2025 natured.in

باب 5, Slok 27

Text

سَْپَرَْشَانَْکَْرِتَْوَا بَہَِرَْبَاہَْیَاںشَْچَکَْشَُشَْچَےوَانَْتَرَے بھَْرَُوَوہ | پَْرَانَاپَانَو سَمَو کَْرِتَْوَا نَاسَابھَْیَنَْتَرَچَارَِنَو ||۵-۲۷||

Transliteration

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||

Meanings

5.27 Shutting off outward contacts, fixing the gaze between the eye-brows, ealising inward and outward breaths moving in the nostrils; - Adi