باب 6, Slok 14
Text
پَْرَشَانَْتَاتَْمَا وَِگَتَبھَِیرَْبَْرَہَْمَچَارَِوَْرَتَے سَْتھَِتَہ | مَنَہ سَںیَمَْیَ مَچَْچَِتَْتَو یَُکَْتَ آسَِیتَ مَتَْپَرَہ ||۶-۱۴||
Transliteration
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ . manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6-14||
Meanings
6.14 Serene and fearless, firm in the vow of celibacy, holding the mind in check and fixing the thought on Me, he should sit in Yoga, intent on Me. - Adi