باب 6, Slok 15
Text
یَُنَْجَنَْنَےوَں سَدَاتَْمَانَں یَوگَِی نَِیَتَمَانَسَہ | شَانَْتَِں نَِرَْوَانَپَرَمَاں مَتَْسَںسَْتھَامَدھَِگَچَْچھَتَِ ||۶-۱۵||
Transliteration
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||
Meanings
6.15 Ever applying his mind in this way, the Yogin of controlled mind, attains the peace which is the summit of beatitude and which abides in Me. - Adi