Language
© 2025 natured.in

باب 6, Slok 18

Text

یَدَا وَِنَِیَتَں چَِتَْتَمَاتَْمَنَْیَےوَاوَتَِشَْٹھَتَے | نَِہسَْپَْرِہَہ سَرَْوَکَامَےبھَْیَو یَُکَْتَ اِتَْیَُچَْیَتَے تَدَا ||۶-۱۸||

Transliteration

yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||

Meanings

6.18 When the subdued mind rests on the self alone, then, free of all yearning for objects of desire, one is said to be fit for Yoga. - Adi