باب 6, Slok 20
Text
یَتَْرَوپَرَمَتَے چَِتَْتَں نَِرَُدَْدھَں یَوگَسَےوَیَا | یَتَْرَ چَےوَاتَْمَنَاتَْمَانَں پَشَْیَنَْنَاتَْمَنَِ تَُشَْیَتَِ ||۶-۲۰||
Transliteration
yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||
Meanings
6.20 Where the mind, controlled by the practice of Yoga, rests and where seeing the self by the self one is delighted by the self only; - Adi