Language
© 2025 natured.in

باب 7, Slok 18

Text

اُدَارَاہ سَرَْوَ اےوَےتَے جَْنَانَِی تَْوَاتَْمَےوَ مَے مَتَمَْ | آسَْتھَِتَہ سَ ہَِ یَُکَْتَاتَْمَا مَامَےوَانَُتَْتَمَاں گَتَِمَْ ||۷-۱۸||

Transliteration

udārāḥ sarva evaite jñānī tvātmaiva me matam . āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||7-18||

Meanings

7.18 All these are indeed generous (udarah), but I deem the man of knowledge to be My very self; for he, integrated, is devoted to Me alone as the highest end. - Adi