Language
© 2025 natured.in

Chapter 1

Verse 1

dhRtarASTra uvAca | dharmakSetre kurukSetre samavetA yuyutsavaH | mAmakAH pANDavAzcaiva kimakurvata saJjaya ||1-1||

dhṛtarāṣṭra uvāca . dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1||

Verse 2

saJjaya uvAca | dRSTvA tu pANDavAnIkaM vyUDhaM duryodhanastadA | AcAryamupasaMgamya rAjA vacanamabravIt ||1-2||

sañjaya uvāca . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . ācāryamupasaṃgamya rājā vacanamabravīt ||1-2||

Verse 3

pazyaitAM pANDuputrANAmAcArya mahatIM camUm | vyUDhAM drupadaputreNa tava ziSyeNa dhImatA ||1-3||

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm . vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3||

Verse 4

atra zUrA maheSvAsA bhImArjunasamA yudhi | yuyudhAno virATazca drupadazca mahArathaH ||1-4||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||

Verse 5

dhRSTaketuzcekitAnaH kAzirAjazca vIryavAn | purujitkuntibhojazca zaibyazca narapuMgavaH ||1-5||

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||

Verse 6

yudhAmanyuzca vikrAnta uttamaujAzca vIryavAn | saubhadro draupadeyAzca sarva eva mahArathAH ||1-6||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān . saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||

Verse 7

asmAkaM tu viziSTA ye tAnnibodha dvijottama | nAyakA mama sainyasya saMjJArthaM tAnbravImi te ||1-7||

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||

Verse 8

bhavAnbhISmazca karNazca kRpazca samitiJjayaH | azvatthAmA vikarNazca saumadattistathaiva ca ||1-8||

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||

Verse 9

anye ca bahavaH zUrA madarthe tyaktajIvitAH | nAnAzastrapraharaNAH sarve yuddhavizAradAH ||1-9||

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ . nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||

Verse 10

aparyAptaM tadasmAkaM balaM bhISmAbhirakSitam | paryAptaM tvidameteSAM balaM bhImAbhirakSitam ||1-10||

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||

Verse 11

ayaneSu ca sarveSu yathAbhAgamavasthitAH | bhISmamevAbhirakSantu bhavantaH sarva eva hi ||1-11||

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||

Verse 12

tasya saJjanayanharSaM kuruvRddhaH pitAmahaH | siMhanAdaM vinadyoccaiH zaGkhaM dadhmau pratApavAn ||1-12||

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||

Verse 13

tataH zaGkhAzca bheryazca paNavAnakagomukhAH | sahasaivAbhyahanyanta sa zabdastumulo'bhavat ||1-13||

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ . sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13||

Verse 14

tataH zvetairhayairyukte mahati syandane sthitau | mAdhavaH pANDavazcaiva divyau zaGkhau pradadhmatuH ||1-14||

tataḥ śvetairhayairyukte mahati syandane sthitau . mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||

Verse 15

pAJcajanyaM hRSIkezo devadattaM dhanaJjayaH | pauNDraM dadhmau mahAzaGkhaM bhImakarmA vRkodaraH ||1-15||

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||

Verse 16

anantavijayaM rAjA kuntIputro yudhiSThiraH | nakulaH sahadevazca sughoSamaNipuSpakau ||1-16||

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||

Verse 17

kAzyazca parameSvAsaH zikhaNDI ca mahArathaH | dhRSTadyumno virATazca sAtyakizcAparAjitaH ||1-17||

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||

Verse 18

drupado draupadeyAzca sarvazaH pRthivIpate | saubhadrazca mahAbAhuH zaGkhAndadhmuH pRthakpRthak ||1-18||

drupado draupadeyāśca sarvaśaḥ pṛthivīpate . saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18||

Verse 19

sa ghoSo dhArtarASTrANAM hRdayAni vyadArayat | nabhazca pRthivIM caiva tumulo'bhyanunAdayan (or lovyanu) ||1-19||

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19||

Verse 20

atha vyavasthitAndRSTvA dhArtarASTrAn kapidhvajaH | pravRtte zastrasampAte dhanurudyamya pANDavaH | hRSIkezaM tadA vAkyamidamAha mahIpate ||1-20||

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||

Verse 21

arjuna uvAca | senayorubhayormadhye rathaM sthApaya me'cyuta ||1-21||

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate . arjuna uvāca . senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21||

Verse 22

yAvadetAnnirIkSe'haM yoddhukAmAnavasthitAn | kairmayA saha yoddhavyamasmin raNasamudyame ||1-22||

yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān . kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22||

Verse 23

yotsyamAnAnavekSe'haM ya ete'tra samAgatAH | dhArtarASTrasya durbuddheryuddhe priyacikIrSavaH ||1-23||

yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ . dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23||

Verse 24

saJjaya uvAca | evamukto hRSIkezo guDAkezena bhArata | senayorubhayormadhye sthApayitvA rathottamam ||1-24||

sañjaya uvāca . evamukto hṛṣīkeśo guḍākeśena bhārata . senayorubhayormadhye sthāpayitvā rathottamam ||1-24||

Verse 25

bhISmadroNapramukhataH sarveSAM ca mahIkSitAm | uvAca pArtha pazyaitAnsamavetAnkurUniti ||1-25||

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām . uvāca pārtha paśyaitānsamavetānkurūniti ||1-25||

Verse 26

tatrApazyatsthitAnpArthaH pitRRnatha pitAmahAn | AcAryAnmAtulAnbhrAtRRnputrAnpautrAnsakhIMstathA ||1-26||

tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān . ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26||

Verse 27

zvazurAnsuhRdazcaiva senayorubhayorapi | tAnsamIkSya sa kaunteyaH sarvAnbandhUnavasthitAn ||1-27||

śvaśurānsuhṛdaścaiva senayorubhayorapi . tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27||

Verse 28

kRpayA parayAviSTo viSIdannidamabravIt | arjuna uvAca | dRSTvemaM svajanaM kRSNa yuyutsuM samupasthitam ||1-28||

kṛpayā parayāviṣṭo viṣīdannidamabravīt . arjuna uvāca . dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28||

Verse 29

sIdanti mama gAtrANi mukhaM ca parizuSyati | vepathuzca zarIre me romaharSazca jAyate ||1-29||

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . vepathuśca śarīre me romaharṣaśca jāyate ||1-29||

Verse 30

gANDIvaM sraMsate hastAttvakcaiva paridahyate | na ca zaknomyavasthAtuM bhramatIva ca me manaH ||1-30||

gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate . na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30||

Verse 31

nimittAni ca pazyAmi viparItAni kezava | na ca zreyo'nupazyAmi hatvA svajanamAhave ||1-31||

nimittāni ca paśyāmi viparītāni keśava . na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31||

Verse 32

na kAGkSe vijayaM kRSNa na ca rAjyaM sukhAni ca | kiM no rAjyena govinda kiM bhogairjIvitena vA ||1-32||

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32||

Verse 33

yeSAmarthe kAGkSitaM no rAjyaM bhogAH sukhAni ca | ta ime'vasthitA yuddhe prANAMstyaktvA dhanAni ca ||1-33||

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33||

Verse 34

AcAryAH pitaraH putrAstathaiva ca pitAmahAH | mAtulAH zvazurAH pautrAH zyAlAH sambandhinastathA ||1-34||

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ . mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34||

Verse 35

etAnna hantumicchAmi ghnato'pi madhusUdana | api trailokyarAjyasya hetoH kiM nu mahIkRte ||1-35||

etānna hantumicchāmi ghnato.api madhusūdana . api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35||

Verse 36

nihatya dhArtarASTrAnnaH kA prItiH syAjjanArdana | pApamevAzrayedasmAnhatvaitAnAtatAyinaH ||1-36||

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||

Verse 37

tasmAnnArhA vayaM hantuM dhArtarASTrAnsvabAndhavAn | svajanaM hi kathaM hatvA sukhinaH syAma mAdhava ||1-37||

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān . svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37||

Verse 38

yadyapyete na pazyanti lobhopahatacetasaH | kulakSayakRtaM doSaM mitradrohe ca pAtakam ||1-38||

yadyapyete na paśyanti lobhopahatacetasaḥ . kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38||

Verse 39

kathaM na jJeyamasmAbhiH pApAdasmAnnivartitum | kulakSayakRtaM doSaM prapazyadbhirjanArdana ||1-39||

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||

Verse 40

kulakSaye praNazyanti kuladharmAH sanAtanAH | dharme naSTe kulaM kRtsnamadharmo'bhibhavatyuta ||1-40||

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ . dharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40||

Verse 41

adharmAbhibhavAtkRSNa praduSyanti kulastriyaH | strISu duSTAsu vArSNeya jAyate varNasaGkaraH ||1-41||

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41||

Verse 42

saGkaro narakAyaiva kulaghnAnAM kulasya ca | patanti pitaro hyeSAM luptapiNDodakakriyAH ||1-42||

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42||

Verse 43

doSairetaiH kulaghnAnAM varNasaGkarakArakaiH | utsAdyante jAtidharmAH kuladharmAzca zAzvatAH ||1-43||

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43||

Verse 44

utsannakuladharmANAM manuSyANAM janArdana | narake niyataM vAso bhavatItyanuzuzruma (or narake'niyataM) ||1-44||

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana . narake niyataṃ vāso bhavatītyanuśuśruma ||1-44||

Verse 45

aho bata mahatpApaM kartuM vyavasitA vayam | yadrAjyasukhalobhena hantuM svajanamudyatAH ||1-45||

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam . yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45||

Verse 46

yadi mAmapratIkAramazastraM zastrapANayaH | dhArtarASTrA raNe hanyustanme kSemataraM bhavet ||1-46||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ . dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46||

Verse 47

saJjaya uvAca | evamuktvArjunaH saGkhye rathopastha upAvizat | visRjya sazaraM cApaM zokasaMvignamAnasaH ||1-47||

sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47||

Verse 48

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde arjunaviSAdayogo nAma prathamo'dhyAyaH ||1||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo.adhyāyaḥ ||1-48||