dhRtarASTra uvAca | dharmakSetre kurukSetre samavetA yuyutsavaH | mAmakAH pANDavAzcaiva kimakurvata saJjaya ||1-1||
dhṛtarāṣṭra uvāca . dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1||
saJjaya uvAca | dRSTvA tu pANDavAnIkaM vyUDhaM duryodhanastadA | AcAryamupasaMgamya rAjA vacanamabravIt ||1-2||
sañjaya uvāca . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . ācāryamupasaṃgamya rājā vacanamabravīt ||1-2||
pazyaitAM pANDuputrANAmAcArya mahatIM camUm | vyUDhAM drupadaputreNa tava ziSyeNa dhImatA ||1-3||
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm . vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3||
atra zUrA maheSvAsA bhImArjunasamA yudhi | yuyudhAno virATazca drupadazca mahArathaH ||1-4||
atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||
dhRSTaketuzcekitAnaH kAzirAjazca vIryavAn | purujitkuntibhojazca zaibyazca narapuMgavaH ||1-5||
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||
yudhAmanyuzca vikrAnta uttamaujAzca vIryavAn | saubhadro draupadeyAzca sarva eva mahArathAH ||1-6||
yudhāmanyuśca vikrānta uttamaujāśca vīryavān . saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||
asmAkaM tu viziSTA ye tAnnibodha dvijottama | nAyakA mama sainyasya saMjJArthaM tAnbravImi te ||1-7||
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||
bhavAnbhISmazca karNazca kRpazca samitiJjayaH | azvatthAmA vikarNazca saumadattistathaiva ca ||1-8||
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||
anye ca bahavaH zUrA madarthe tyaktajIvitAH | nAnAzastrapraharaNAH sarve yuddhavizAradAH ||1-9||
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ . nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||
aparyAptaM tadasmAkaM balaM bhISmAbhirakSitam | paryAptaM tvidameteSAM balaM bhImAbhirakSitam ||1-10||
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||
ayaneSu ca sarveSu yathAbhAgamavasthitAH | bhISmamevAbhirakSantu bhavantaH sarva eva hi ||1-11||
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||
tasya saJjanayanharSaM kuruvRddhaH pitAmahaH | siMhanAdaM vinadyoccaiH zaGkhaM dadhmau pratApavAn ||1-12||
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||
tataH zaGkhAzca bheryazca paNavAnakagomukhAH | sahasaivAbhyahanyanta sa zabdastumulo'bhavat ||1-13||
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ . sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13||
tataH zvetairhayairyukte mahati syandane sthitau | mAdhavaH pANDavazcaiva divyau zaGkhau pradadhmatuH ||1-14||
tataḥ śvetairhayairyukte mahati syandane sthitau . mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||
pAJcajanyaM hRSIkezo devadattaM dhanaJjayaH | pauNDraM dadhmau mahAzaGkhaM bhImakarmA vRkodaraH ||1-15||
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||
anantavijayaM rAjA kuntIputro yudhiSThiraH | nakulaH sahadevazca sughoSamaNipuSpakau ||1-16||
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||
kAzyazca parameSvAsaH zikhaNDI ca mahArathaH | dhRSTadyumno virATazca sAtyakizcAparAjitaH ||1-17||
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||
drupado draupadeyAzca sarvazaH pRthivIpate | saubhadrazca mahAbAhuH zaGkhAndadhmuH pRthakpRthak ||1-18||
drupado draupadeyāśca sarvaśaḥ pṛthivīpate . saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18||
sa ghoSo dhArtarASTrANAM hRdayAni vyadArayat | nabhazca pRthivIM caiva tumulo'bhyanunAdayan (or lovyanu) ||1-19||
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19||
atha vyavasthitAndRSTvA dhArtarASTrAn kapidhvajaH | pravRtte zastrasampAte dhanurudyamya pANDavaH | hRSIkezaM tadA vAkyamidamAha mahIpate ||1-20||
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||
arjuna uvAca | senayorubhayormadhye rathaM sthApaya me'cyuta ||1-21||
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate . arjuna uvāca . senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21||
yAvadetAnnirIkSe'haM yoddhukAmAnavasthitAn | kairmayA saha yoddhavyamasmin raNasamudyame ||1-22||
yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān . kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22||
yotsyamAnAnavekSe'haM ya ete'tra samAgatAH | dhArtarASTrasya durbuddheryuddhe priyacikIrSavaH ||1-23||
yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ . dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23||
saJjaya uvAca | evamukto hRSIkezo guDAkezena bhArata | senayorubhayormadhye sthApayitvA rathottamam ||1-24||
sañjaya uvāca . evamukto hṛṣīkeśo guḍākeśena bhārata . senayorubhayormadhye sthāpayitvā rathottamam ||1-24||
bhISmadroNapramukhataH sarveSAM ca mahIkSitAm | uvAca pArtha pazyaitAnsamavetAnkurUniti ||1-25||
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām . uvāca pārtha paśyaitānsamavetānkurūniti ||1-25||
tatrApazyatsthitAnpArthaH pitRRnatha pitAmahAn | AcAryAnmAtulAnbhrAtRRnputrAnpautrAnsakhIMstathA ||1-26||
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān . ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26||
zvazurAnsuhRdazcaiva senayorubhayorapi | tAnsamIkSya sa kaunteyaH sarvAnbandhUnavasthitAn ||1-27||
śvaśurānsuhṛdaścaiva senayorubhayorapi . tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27||
kRpayA parayAviSTo viSIdannidamabravIt | arjuna uvAca | dRSTvemaM svajanaM kRSNa yuyutsuM samupasthitam ||1-28||
kṛpayā parayāviṣṭo viṣīdannidamabravīt . arjuna uvāca . dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28||
sIdanti mama gAtrANi mukhaM ca parizuSyati | vepathuzca zarIre me romaharSazca jAyate ||1-29||
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . vepathuśca śarīre me romaharṣaśca jāyate ||1-29||
gANDIvaM sraMsate hastAttvakcaiva paridahyate | na ca zaknomyavasthAtuM bhramatIva ca me manaH ||1-30||
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate . na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30||
nimittAni ca pazyAmi viparItAni kezava | na ca zreyo'nupazyAmi hatvA svajanamAhave ||1-31||
nimittāni ca paśyāmi viparītāni keśava . na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31||
na kAGkSe vijayaM kRSNa na ca rAjyaM sukhAni ca | kiM no rAjyena govinda kiM bhogairjIvitena vA ||1-32||
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32||
yeSAmarthe kAGkSitaM no rAjyaM bhogAH sukhAni ca | ta ime'vasthitA yuddhe prANAMstyaktvA dhanAni ca ||1-33||
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33||
AcAryAH pitaraH putrAstathaiva ca pitAmahAH | mAtulAH zvazurAH pautrAH zyAlAH sambandhinastathA ||1-34||
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ . mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34||
etAnna hantumicchAmi ghnato'pi madhusUdana | api trailokyarAjyasya hetoH kiM nu mahIkRte ||1-35||
etānna hantumicchāmi ghnato.api madhusūdana . api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35||
nihatya dhArtarASTrAnnaH kA prItiH syAjjanArdana | pApamevAzrayedasmAnhatvaitAnAtatAyinaH ||1-36||
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||
tasmAnnArhA vayaM hantuM dhArtarASTrAnsvabAndhavAn | svajanaM hi kathaM hatvA sukhinaH syAma mAdhava ||1-37||
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān . svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37||
yadyapyete na pazyanti lobhopahatacetasaH | kulakSayakRtaM doSaM mitradrohe ca pAtakam ||1-38||
yadyapyete na paśyanti lobhopahatacetasaḥ . kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38||
kathaM na jJeyamasmAbhiH pApAdasmAnnivartitum | kulakSayakRtaM doSaM prapazyadbhirjanArdana ||1-39||
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||
kulakSaye praNazyanti kuladharmAH sanAtanAH | dharme naSTe kulaM kRtsnamadharmo'bhibhavatyuta ||1-40||
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ . dharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40||
adharmAbhibhavAtkRSNa praduSyanti kulastriyaH | strISu duSTAsu vArSNeya jAyate varNasaGkaraH ||1-41||
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41||
saGkaro narakAyaiva kulaghnAnAM kulasya ca | patanti pitaro hyeSAM luptapiNDodakakriyAH ||1-42||
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42||
doSairetaiH kulaghnAnAM varNasaGkarakArakaiH | utsAdyante jAtidharmAH kuladharmAzca zAzvatAH ||1-43||
doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43||
utsannakuladharmANAM manuSyANAM janArdana | narake niyataM vAso bhavatItyanuzuzruma (or narake'niyataM) ||1-44||
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana . narake niyataṃ vāso bhavatītyanuśuśruma ||1-44||
aho bata mahatpApaM kartuM vyavasitA vayam | yadrAjyasukhalobhena hantuM svajanamudyatAH ||1-45||
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam . yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45||
yadi mAmapratIkAramazastraM zastrapANayaH | dhArtarASTrA raNe hanyustanme kSemataraM bhavet ||1-46||
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ . dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46||
saJjaya uvAca | evamuktvArjunaH saGkhye rathopastha upAvizat | visRjya sazaraM cApaM zokasaMvignamAnasaH ||1-47||
sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde arjunaviSAdayogo nAma prathamo'dhyAyaH ||1||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādayogo nāma prathamo.adhyāyaḥ ||1-48||