Language
© 2025 natured.in

Capítulo 2

Verse 1

saJjaya uvAca | taM tathA kRpayAviSTamazrupUrNAkulekSaNam | viSIdantamidaM vAkyamuvAca madhusUdanaH ||2-1||

sañjaya uvāca . taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam . viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2-1||

Verse 2

zrIbhagavAnuvAca | kutastvA kazmalamidaM viSame samupasthitam | anAryajuSTamasvargyamakIrtikaramarjuna ||2-2||

śrībhagavānuvāca . kutastvā kaśmalamidaṃ viṣame samupasthitam . anāryajuṣṭamasvargyamakīrtikaramarjuna ||2-2||

Verse 3

klaibyaM mA sma gamaH pArtha naitattvayyupapadyate | kSudraM hRdayadaurbalyaM tyaktvottiSTha parantapa ||2-3||

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate . kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2-3||

Verse 4

arjuna uvAca | kathaM bhISmamahaM saGkhye droNaM ca madhusUdana | iSubhiH pratiyotsyAmi pUjArhAvarisUdana ||2-4||

arjuna uvāca . kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana . iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2-4||

Verse 5

gurUnahatvA hi mahAnubhAvAn zreyo bhoktuM bhaikSyamapIha loke | hatvArthakAmAMstu gurUnihaiva bhuJjIya bhogAn rudhirapradigdhAn ||2-5||

gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke . hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān ||2-5||

Verse 6

na caitadvidmaH kataranno garIyo yadvA jayema yadi vA no jayeyuH | yAneva hatvA na jijIviSAmas- te'vasthitAH pramukhe dhArtarASTrAH ||2-6||

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ . yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6||

Verse 7

kArpaNyadoSopahatasvabhAvaH pRcchAmi tvAM dharmasammUDhacetAH | yacchreyaH syAnnizcitaM brUhi tanme ziSyaste'haM zAdhi mAM tvAM prapannam ||2-7||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ . yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7||

Verse 8

na hi prapazyAmi mamApanudyAd yacchokamucchoSaNamindriyANAm | avApya bhUmAvasapatnamRddhaM rAjyaM surANAmapi cAdhipatyam ||2-8||

na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām . avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8||

Verse 9

saJjaya uvAca | evamuktvA hRSIkezaM guDAkezaH parantapa | na yotsya iti govindamuktvA tUSNIM babhUva ha ||2-9||

sañjaya uvāca . evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ . na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9||

Verse 10

tamuvAca hRSIkezaH prahasanniva bhArata | senayorubhayormadhye viSIdantamidaM vacaH ||2-10||

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata . senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10||

Verse 11

zrIbhagavAnuvAca | azocyAnanvazocastvaM prajJAvAdAMzca bhASase | gatAsUnagatAsUMzca nAnuzocanti paNDitAH ||2-11||

śrībhagavānuvāca . aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase . gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2-11||

Verse 12

na tvevAhaM jAtu nAsaM na tvaM neme janAdhipAH | na caiva na bhaviSyAmaH sarve vayamataH param ||2-12||

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ . na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12||

Verse 13

dehino'sminyathA dehe kaumAraM yauvanaM jarA | tathA dehAntaraprAptirdhIrastatra na muhyati ||2-13||

dehino.asminyathā dehe kaumāraṃ yauvanaṃ jarā . tathā dehāntaraprāptirdhīrastatra na muhyati ||2-13||

Verse 14

mAtrAsparzAstu kaunteya zItoSNasukhaduHkhadAH | AgamApAyino'nityAstAMstitikSasva bhArata ||2-14||

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ . āgamāpāyino.anityāstāṃstitikṣasva bhārata ||2-14||

Verse 15

yaM hi na vyathayantyete puruSaM puruSarSabha | samaduHkhasukhaM dhIraM so'mRtatvAya kalpate ||2-15||

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha . samaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate ||2-15||

Verse 16

nAsato vidyate bhAvo nAbhAvo vidyate sataH | ubhayorapi dRSTo'ntastvanayostattvadarzibhiH ||2-16||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ . ubhayorapi dṛṣṭo.antastvanayostattvadarśibhiḥ ||2-16||

Verse 17

avinAzi tu tadviddhi yena sarvamidaM tatam | vinAzamavyayasyAsya na kazcitkartumarhati ||2-17||

avināśi tu tadviddhi yena sarvamidaṃ tatam . vināśamavyayasyāsya na kaścitkartumarhati ||2-17||

Verse 18

antavanta ime dehA nityasyoktAH zarIriNaH | anAzino'prameyasya tasmAdyudhyasva bhArata ||2-18||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ . anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18||

Verse 19

ya enaM vetti hantAraM yazcainaM manyate hatam | ubhau tau na vijAnIto nAyaM hanti na hanyate ||2-19||

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||

Verse 20

na jAyate mriyate vA kadAcin nAyaM bhUtvA bhavitA vA na bhUyaH | ajo nityaH zAzvato'yaM purANo na hanyate hanyamAne zarIre ||2-20||

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||

Verse 21

vedAvinAzinaM nityaM ya enamajamavyayam | kathaM sa puruSaH pArtha kaM ghAtayati hanti kam ||2-21||

vedāvināśinaṃ nityaṃ ya enamajamavyayam . kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21||

Verse 22

vAsAMsi jIrNAni yathA vihAya navAni gRhNAti naro'parANi | tathA zarIrANi vihAya jIrNA- nyanyAni saMyAti navAni dehI ||2-22||

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi . tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī ||2-22||

Verse 23

nainaM chindanti zastrANi nainaM dahati pAvakaH | na cainaM kledayantyApo na zoSayati mArutaH ||2-23||

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ . na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||2-23||

Verse 24

acchedyo'yamadAhyo'yamakledyo'zoSya eva ca | nityaH sarvagataH sthANuracalo'yaM sanAtanaH ||2-24||

acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca . nityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24||

Verse 25

avyakto'yamacintyo'yamavikAryo'yamucyate | tasmAdevaM viditvainaM nAnuzocitumarhasi ||2-25||

avyakto.ayamacintyo.ayamavikāryo.ayamucyate . tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2-25||

Verse 26

atha cainaM nityajAtaM nityaM vA manyase mRtam | tathApi tvaM mahAbAho naivaM zocitumarhasi ||2-26||

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam . tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26||

Verse 27

jAtasya hi dhruvo mRtyurdhruvaM janma mRtasya ca | tasmAdaparihArye'rthe na tvaM zocitumarhasi ||2-27||

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||

Verse 28

avyaktAdIni bhUtAni vyaktamadhyAni bhArata | avyaktanidhanAnyeva tatra kA paridevanA ||2-28||

avyaktādīni bhūtāni vyaktamadhyāni bhārata . avyaktanidhanānyeva tatra kā paridevanā ||2-28||

Verse 29

Azcaryavatpazyati kazcidena- mAzcaryavadvadati tathaiva cAnyaH | AzcaryavaccainamanyaH zRNoti zrutvApyenaM veda na caiva kazcit ||2-29||

āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29||

Verse 30

dehI nityamavadhyo'yaM dehe sarvasya bhArata | tasmAtsarvANi bhUtAni na tvaM zocitumarhasi ||2-30||

dehī nityamavadhyo.ayaṃ dehe sarvasya bhārata . tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2-30||

Verse 31

svadharmamapi cAvekSya na vikampitumarhasi | dharmyAddhi yuddhAcchreyo'nyatkSatriyasya na vidyate ||2-31||

svadharmamapi cāvekṣya na vikampitumarhasi . dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31||

Verse 32

yadRcchayA copapannaM svargadvAramapAvRtam | sukhinaH kSatriyAH pArtha labhante yuddhamIdRzam ||2-32||

yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32||

Verse 33

atha cettvamimaM dharmyaM saMgrAmaM na kariSyasi | tataH svadharmaM kIrtiM ca hitvA pApamavApsyasi ||2-33||

atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi . tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33||

Verse 34

akIrtiM cApi bhUtAni kathayiSyanti te'vyayAm | sambhAvitasya cAkIrtirmaraNAdatiricyate ||2-34||

akīrtiṃ cāpi bhūtāni kathayiṣyanti te.avyayām . sambhāvitasya cākīrtirmaraṇādatiricyate ||2-34||

Verse 35

bhayAdraNAduparataM maMsyante tvAM mahArathAH | yeSAM ca tvaM bahumato bhUtvA yAsyasi lAghavam ||2-35||

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ . yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35||

Verse 36

avAcyavAdAMzca bahUnvadiSyanti tavAhitAH | nindantastava sAmarthyaM tato duHkhataraM nu kim ||2-36||

avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ . nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36||

Verse 37

hato vA prApsyasi svargaM jitvA vA bhokSyase mahIm | tasmAduttiSTha kaunteya yuddhAya kRtanizcayaH ||2-37||

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm . tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37||

Verse 38

sukhaduHkhe same kRtvA lAbhAlAbhau jayAjayau | tato yuddhAya yujyasva naivaM pApamavApsyasi ||2-38||

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38||

Verse 39

eSA te'bhihitA sAGkhye buddhiryoge tvimAM zRNu | buddhyA yukto yayA pArtha karmabandhaM prahAsyasi ||2-39||

eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu . buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39||

Verse 40

nehAbhikramanAzo'sti pratyavAyo na vidyate | svalpamapyasya dharmasya trAyate mahato bhayAt ||2-40||

nehābhikramanāśo.asti pratyavāyo na vidyate . svalpamapyasya dharmasya trāyate mahato bhayāt ||2-40||

Verse 41

vyavasAyAtmikA buddhirekeha kurunandana | bahuzAkhA hyanantAzca buddhayo'vyavasAyinAm ||2-41||

vyavasāyātmikā buddhirekeha kurunandana . bahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41||

Verse 42

yAmimAM puSpitAM vAcaM pravadantyavipazcitaH | vedavAdaratAH pArtha nAnyadastIti vAdinaH ||2-42||

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ . vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42||

Verse 43

kAmAtmAnaH svargaparA janmakarmaphalapradAm | kriyAvizeSabahulAM bhogaizvaryagatiM prati ||2-43||

kāmātmānaḥ svargaparā janmakarmaphalapradām . kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43||

Verse 44

bhogaizvaryaprasaktAnAM tayApahRtacetasAm | vyavasAyAtmikA buddhiH samAdhau na vidhIyate ||2-44||

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām . vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44||

Verse 45

traiguNyaviSayA vedA nistraiguNyo bhavArjuna | nirdvandvo nityasattvastho niryogakSema AtmavAn ||2-45||

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna . nirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45||

Verse 46

yAvAnartha udapAne sarvataH samplutodake | tAvAnsarveSu vedeSu brAhmaNasya vijAnataH ||2-46||

yāvānartha udapāne sarvataḥ samplutodake . tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46||

Verse 47

karmaNyevAdhikAraste mA phaleSu kadAcana | mA karmaphalaheturbhUrmA te saGgo'stvakarmaNi ||2-47||

karmaṇyevādhikāraste mā phaleṣu kadācana . mā karmaphalaheturbhūrmā te saṅgo.astvakarmaṇi ||2-47||

Verse 48

yogasthaH kuru karmANi saGgaM tyaktvA dhanaJjaya | siddhyasiddhyoH samo bhUtvA samatvaM yoga ucyate ||2-48||

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||

Verse 49

dUreNa hyavaraM karma buddhiyogAddhanaJjaya | buddhau zaraNamanviccha kRpaNAH phalahetavaH ||2-49||

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya . buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49||

Verse 50

buddhiyukto jahAtIha ubhe sukRtaduSkRte | tasmAdyogAya yujyasva yogaH karmasu kauzalam ||2-50||

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte . tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2-50||

Verse 51

karmajaM buddhiyuktA hi phalaM tyaktvA manISiNaH | janmabandhavinirmuktAH padaM gacchantyanAmayam ||2-51||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ . janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2-51||

Verse 52

yadA te mohakalilaM buddhirvyatitariSyati | tadA gantAsi nirvedaM zrotavyasya zrutasya ca ||2-52||

yadā te mohakalilaṃ buddhirvyatitariṣyati . tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2-52||

Verse 53

zrutivipratipannA te yadA sthAsyati nizcalA | samAdhAvacalA buddhistadA yogamavApsyasi ||2-53||

śrutivipratipannā te yadā sthāsyati niścalā . samādhāvacalā buddhistadā yogamavāpsyasi ||2-53||

Verse 54

arjuna uvAca | sthitaprajJasya kA bhASA samAdhisthasya kezava | sthitadhIH kiM prabhASeta kimAsIta vrajeta kim ||2-54||

arjuna uvāca . sthitaprajñasya kā bhāṣā samādhisthasya keśava . sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||2-54||

Verse 55

zrIbhagavAnuvAca | prajahAti yadA kAmAnsarvAnpArtha manogatAn | AtmanyevAtmanA tuSTaH sthitaprajJastadocyate ||2-55||

śrībhagavānuvāca . prajahāti yadā kāmānsarvānpārtha manogatān . ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55||

Verse 56

duHkheSvanudvignamanAH sukheSu vigataspRhaH | vItarAgabhayakrodhaH sthitadhIrmunirucyate ||2-56||

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ . vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2-56||

Verse 57

yaH sarvatrAnabhisnehastattatprApya zubhAzubham | nAbhinandati na dveSTi tasya prajJA pratiSThitA ||2-57||

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||

Verse 58

yadA saMharate cAyaM kUrmo'GgAnIva sarvazaH | indriyANIndriyArthebhyastasya prajJA pratiSThitA ||2-58||

yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-58||

Verse 59

viSayA vinivartante nirAhArasya dehinaH | rasavarjaM raso'pyasya paraM dRSTvA nivartate ||2-59||

viṣayā vinivartante nirāhārasya dehinaḥ . rasavarjaṃ raso.apyasya paraṃ dṛṣṭvā nivartate ||2-59||

Verse 60

yatato hyapi kaunteya puruSasya vipazcitaH | indriyANi pramAthIni haranti prasabhaM manaH ||2-60||

yatato hyapi kaunteya puruṣasya vipaścitaḥ . indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2-60||

Verse 61

tAni sarvANi saMyamya yukta AsIta matparaH | vaze hi yasyendriyANi tasya prajJA pratiSThitA ||2-61||

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ . vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2-61||

Verse 62

dhyAyato viSayAnpuMsaH saGgasteSUpajAyate | saGgAtsaJjAyate kAmaH kAmAtkrodho'bhijAyate ||2-62||

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||

Verse 63

krodhAdbhavati sammohaH sammohAtsmRtivibhramaH | smRtibhraMzAd buddhinAzo buddhinAzAtpraNazyati ||2-63||

krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ . smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ||2-63||

Verse 64

rAgadveSavimuktaistu viSayAnindriyaizcaran | (or viyuktaistu) AtmavazyairvidheyAtmA prasAdamadhigacchati ||2-64||

rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaistu ātmavaśyairvidheyātmā prasādamadhigacchati ||2-64||

Verse 65

prasAde sarvaduHkhAnAM hAnirasyopajAyate | prasannacetaso hyAzu buddhiH paryavatiSThate ||2-65||

prasāde sarvaduḥkhānāṃ hānirasyopajāyate . prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2-65||

Verse 66

nAsti buddhirayuktasya na cAyuktasya bhAvanA | na cAbhAvayataH zAntirazAntasya kutaH sukham ||2-66||

nāsti buddhirayuktasya na cāyuktasya bhāvanā . na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66||

Verse 67

indriyANAM hi caratAM yanmano'nuvidhIyate | tadasya harati prajJAM vAyurnAvamivAmbhasi ||2-67||

indriyāṇāṃ hi caratāṃ yanmano.anuvidhīyate . tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||2-67||

Verse 68

tasmAdyasya mahAbAho nigRhItAni sarvazaH | indriyANIndriyArthebhyastasya prajJA pratiSThitA ||2-68||

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||

Verse 69

yA nizA sarvabhUtAnAM tasyAM jAgarti saMyamI | yasyAM jAgrati bhUtAni sA nizA pazyato muneH ||2-69||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī . yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||2-69||

Verse 70

ApUryamANamacalapratiSThaM samudramApaH pravizanti yadvat | tadvatkAmA yaM pravizanti sarve sa zAntimApnoti na kAmakAmI ||2-70||

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2-70||

Verse 71

vihAya kAmAnyaH sarvAnpumAMzcarati niHspRhaH | nirmamo nirahaGkAraH sa zAntimadhigacchati ||2-71||

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||

Verse 72

eSA brAhmI sthitiH pArtha nainAM prApya vimuhyati | sthitvAsyAmantakAle'pi brahmanirvANamRcchati ||2-72||

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati . sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati ||2-72||

Verse 73

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde sAGkhyayogo nAma dvitIyo'dhyAyaH ||2||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogo nāma dvitīyo.adhyāyaḥ ||2-73||