Language
© 2025 natured.in

Capitol 11

Verse 1

arjuna uvAca | madanugrahAya paramaM guhyamadhyAtmasaMjJitam | yattvayoktaM vacastena moho'yaM vigato mama ||11-1||

arjuna uvāca . madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam . yattvayoktaṃ vacastena moho.ayaṃ vigato mama ||11-1||

Verse 2

bhavApyayau hi bhUtAnAM zrutau vistarazo mayA | tvattaH kamalapatrAkSa mAhAtmyamapi cAvyayam ||11-2||

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā . tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||11-2||

Verse 3

evametadyathAttha tvamAtmAnaM paramezvara | draSTumicchAmi te rUpamaizvaraM puruSottama ||11-3||

evametadyathāttha tvamātmānaṃ parameśvara . draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||11-3||

Verse 4

manyase yadi tacchakyaM mayA draSTumiti prabho | yogezvara tato me tvaM darzayAtmAnamavyayam ||11-4||

manyase yadi tacchakyaṃ mayā draṣṭumiti prabho . yogeśvara tato me tvaṃ darśayātmānamavyayam ||11-4||

Verse 5

zrIbhagavAnuvAca | pazya me pArtha rUpANi zatazo'tha sahasrazaH | nAnAvidhAni divyAni nAnAvarNAkRtIni ca ||11-5||

śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||

Verse 6

pazyAdityAnvasUnrudrAnazvinau marutastathA | bahUnyadRSTapUrvANi pazyAzcaryANi bhArata ||11-6||

paśyādityānvasūnrudrānaśvinau marutastathā . bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||11-6||

Verse 7

ihaikasthaM jagatkRtsnaM pazyAdya sacarAcaram | mama dehe guDAkeza yaccAnyad draSTumicchasi ||11-7||

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram . mama dehe guḍākeśa yaccānyad draṣṭumicchasi ||11-7||

Verse 8

na tu mAM zakyase draSTumanenaiva svacakSuSA | divyaM dadAmi te cakSuH pazya me yogamaizvaram ||11-8||

na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||11-8||

Verse 9

saJjaya uvAca | evamuktvA tato rAjanmahAyogezvaro hariH | darzayAmAsa pArthAya paramaM rUpamaizvaram ||11-9||

sañjaya uvāca . evamuktvā tato rājanmahāyogeśvaro hariḥ . darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||11-9||

Verse 10

anekavaktranayanamanekAdbhutadarzanam | anekadivyAbharaNaM divyAnekodyatAyudham ||11-10||

anekavaktranayanamanekādbhutadarśanam . anekadivyābharaṇaṃ divyānekodyatāyudham ||11-10||

Verse 11

divyamAlyAmbaradharaM divyagandhAnulepanam | sarvAzcaryamayaM devamanantaM vizvatomukham ||11-11||

divyamālyāmbaradharaṃ divyagandhānulepanam . sarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11-11||

Verse 12

divi sUryasahasrasya bhavedyugapadutthitA | yadi bhAH sadRzI sA syAdbhAsastasya mahAtmanaH ||11-12||

divi sūryasahasrasya bhavedyugapadutthitā . yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ||11-12||

Verse 13

tatraikasthaM jagatkRtsnaM pravibhaktamanekadhA | apazyaddevadevasya zarIre pANDavastadA ||11-13||

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā . apaśyaddevadevasya śarīre pāṇḍavastadā ||11-13||

Verse 14

tataH sa vismayAviSTo hRSTaromA dhanaJjayaH | praNamya zirasA devaM kRtAJjalirabhASata ||11-14||

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ . praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14||

Verse 15

arjuna uvAca | pazyAmi devAMstava deva dehe sarvAMstathA bhUtavizeSasaGghAn | brahmANamIzaM kamalAsanastha- mRSIMzca sarvAnuragAMzca divyAn ||11-15||

arjuna uvāca . paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān . brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān ||11-15||

Verse 16

anekabAhUdaravaktranetraM pazyAmi tvAM sarvato'nantarUpam | nAntaM na madhyaM na punastavAdiM pazyAmi vizvezvara vizvarUpa ||11-16||

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato.anantarūpam . nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||11-16||

Verse 17

kirITinaM gadinaM cakriNaM ca tejorAziM sarvato dIptimantam | pazyAmi tvAM durnirIkSyaM samantAd dIptAnalArkadyutimaprameyam ||11-17||

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam ||11-17||

Verse 18

tvamakSaraM paramaM veditavyaM tvamasya vizvasya paraM nidhAnam | tvamavyayaH zAzvatadharmagoptA sanAtanastvaM puruSo mato me ||11-18||

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam . tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ||11-18||

Verse 19

anAdimadhyAntamanantavIrya- manantabAhuM zazisUryanetram | pazyAmi tvAM dIptahutAzavaktraM svatejasA vizvamidaM tapantam ||11-19||

anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram . paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ||11-19||

Verse 20

dyAvApRthivyoridamantaraM hi vyAptaM tvayaikena dizazca sarvAH | dRSTvAdbhutaM rUpamugraM tavedaM lokatrayaM pravyathitaM mahAtman ||11-20||

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ . dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ||11-20||

Verse 21

amI hi tvAM surasaGghA vizanti kecidbhItAH prAJjalayo gRNanti | svastItyuktvA maharSisiddhasaGghAH stuvanti tvAM stutibhiH puSkalAbhiH ||11-21||

amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti . svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||11-21||

Verse 22

rudrAdityA vasavo ye ca sAdhyA vizve'zvinau marutazcoSmapAzca | gandharvayakSAsurasiddhasaGghA vIkSante tvAM vismitAzcaiva sarve ||11-22||

rudrādityā vasavo ye ca sādhyā viśve.aśvinau marutaścoṣmapāśca . gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve ||11-22||

Verse 23

rUpaM mahatte bahuvaktranetraM mahAbAho bahubAhUrupAdam | bahUdaraM bahudaMSTrAkarAlaM dRSTvA lokAH pravyathitAstathAham ||11-23||

rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam . bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham ||11-23||

Verse 24

nabhaHspRzaM dIptamanekavarNaM vyAttAnanaM dIptavizAlanetram | dRSTvA hi tvAM pravyathitAntarAtmA dhRtiM na vindAmi zamaM ca viSNo ||11-24||

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram . dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||11-24||

Verse 25

daMSTrAkarAlAni ca te mukhAni dRSTvaiva kAlAnalasannibhAni | dizo na jAne na labhe ca zarma prasIda deveza jagannivAsa ||11-25||

daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni . diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ||11-25||

Verse 26

amI ca tvAM dhRtarASTrasya putrAH sarve sahaivAvanipAlasaGghaiH | bhISmo droNaH sUtaputrastathAsau sahAsmadIyairapi yodhamukhyaiH ||11-26||

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ . bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||11-26||

Verse 27

vaktrANi te tvaramANA vizanti daMSTrAkarAlAni bhayAnakAni | kecidvilagnA dazanAntareSu sandRzyante cUrNitairuttamAGgaiH ||11-27||

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni . kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ||11-27||

Verse 28

yathA nadInAM bahavo'mbuvegAH samudramevAbhimukhA dravanti | tathA tavAmI naralokavIrA vizanti vaktrANyabhivijvalanti ||11-28||

yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti . tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ||11-28||

Verse 29

yathA pradIptaM jvalanaM pataGgA vizanti nAzAya samRddhavegAH | tathaiva nAzAya vizanti lokAs- tavApi vaktrANi samRddhavegAH ||11-29||

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ . tathaiva nāśāya viśanti lokāsa- tavāpi vaktrāṇi samṛddhavegāḥ ||11-29||

Verse 30

lelihyase grasamAnaH samantAl- lokAnsamagrAnvadanairjvaladbhiH | tejobhirApUrya jagatsamagraM bhAsastavogrAH pratapanti viSNo ||11-30||

lelihyase grasamānaḥ samantāl- lokānsamagrānvadanairjvaladbhiḥ . tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo ||11-30||

Verse 31

AkhyAhi me ko bhavAnugrarUpo namo'stu te devavara prasIda | vijJAtumicchAmi bhavantamAdyaM na hi prajAnAmi tava pravRttim ||11-31||

ākhyāhi me ko bhavānugrarūpo namo.astu te devavara prasīda . vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ||11-31||

Verse 32

zrIbhagavAnuvAca | kAlo'smi lokakSayakRtpravRddho lokAnsamAhartumiha pravRttaH | Rte'pi tvAM na bhaviSyanti sarve ye'vasthitAH pratyanIkeSu yodhAH ||11-32||

śrībhagavānuvāca . kālo.asmi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ . ṛte.api tvāṃ na bhaviṣyanti sarve ye.avasthitāḥ pratyanīkeṣu yodhāḥ ||11-32||

Verse 33

tasmAttvamuttiSTha yazo labhasva jitvA zatrUn bhuGkSva rAjyaM samRddham | mayaivaite nihatAH pUrvameva nimittamAtraM bhava savyasAcin ||11-33||

tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham . mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||11-33||

Verse 34

droNaM ca bhISmaM ca jayadrathaM ca karNaM tathAnyAnapi yodhavIrAn | mayA hatAMstvaM jahi mA vyathiSThA yudhyasva jetAsi raNe sapatnAn ||11-34||

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān . mayā hatāṃstvaṃ jahi mavyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||11-34||

Verse 35

saJjaya uvAca | etacchrutvA vacanaM kezavasya kRtAJjalirvepamAnaH kirITI | namaskRtvA bhUya evAha kRSNaM sagadgadaM bhItabhItaH praNamya ||11-35||

sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||

Verse 36

arjuna uvAca | sthAne hRSIkeza tava prakIrtyA jagatprahRSyatyanurajyate ca | rakSAMsi bhItAni dizo dravanti sarve namasyanti ca siddhasaGghAH ||11-36||

arjuna uvāca . sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca . rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ||11-36||

Verse 37

kasmAcca te na nameranmahAtman garIyase brahmaNo'pyAdikartre | ananta deveza jagannivAsa tvamakSaraM sadasattatparaM yat ||11-37||

kasmācca te na nameranmahātman garīyase brahmaṇo.apyādikartre . ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ||11-37||

Verse 38

tvamAdidevaH puruSaH purANas- tvamasya vizvasya paraM nidhAnam | vettAsi vedyaM ca paraM ca dhAma tvayA tataM vizvamanantarUpa ||11-38||

tvamādidevaḥ puruṣaḥ purāṇasa- tvamasya viśvasya paraṃ nidhānam . vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||11-38||

Verse 39

vAyuryamo'gnirvaruNaH zazAGkaH prajApatistvaM prapitAmahazca | namo namaste'stu sahasrakRtvaH punazca bhUyo'pi namo namaste ||11-39||

vāyuryamo.agnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca . namo namaste.astu sahasrakṛtvaḥ punaśca bhūyo.api namo namaste ||11-39||

Verse 40

namaH purastAdatha pRSThataste namo'stu te sarvata eva sarva | anantavIryAmitavikramastvaM sarvaM samApnoSi tato'si sarvaH ||11-40||

namaḥ purastādatha pṛṣṭhataste namo.astu te sarvata eva sarva . anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato.asi sarvaḥ ||11-40||

Verse 41

sakheti matvA prasabhaM yaduktaM he kRSNa he yAdava he sakheti | ajAnatA mahimAnaM tavedaM mayA pramAdAtpraNayena vApi ||11-41||

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti . ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ||11-41||

Verse 42

yaccAvahAsArthamasatkRto'si vihArazayyAsanabhojaneSu | eko'thavApyacyuta tatsamakSaM tatkSAmaye tvAmahamaprameyam ||11-42||

yaccāvahāsārthamasatkṛto.asi vihāraśayyāsanabhojaneṣu . eko.athavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||11-42||

Verse 43

pitAsi lokasya carAcarasya tvamasya pUjyazca gururgarIyAn | na tvatsamo'styabhyadhikaH kuto'nyo lokatraye'pyapratimaprabhAva ||11-43||

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān . na tvatsamo.astyabhyadhikaḥ kuto.anyo lokatraye.apyapratimaprabhāva ||11-43||

Verse 44

tasmAtpraNamya praNidhAya kAyaM prasAdaye tvAmahamIzamIDyam | piteva putrasya sakheva sakhyuH priyaH priyAyArhasi deva soDhum ||11-44||

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam . piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ||11-44||

Verse 45

adRSTapUrvaM hRSito'smi dRSTvA bhayena ca pravyathitaM mano me | tadeva me darzaya deva rUpaM prasIda deveza jagannivAsa ||11-45||

adṛṣṭapūrvaṃ hṛṣito.asmi dṛṣṭvā bhayena ca pravyathitaṃ mano me . tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa ||11-45||

Verse 46

kirITinaM gadinaM cakrahastaM icchAmi tvAM draSTumahaM tathaiva | tenaiva rUpeNa caturbhujena sahasrabAho bhava vizvamUrte ||11-46||

kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46||

Verse 47

zrIbhagavAnuvAca | mayA prasannena tavArjunedaM rUpaM paraM darzitamAtmayogAt | tejomayaM vizvamanantamAdyaM yanme tvadanyena na dRSTapUrvam ||11-47||

śrībhagavānuvāca . mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt . tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam ||11-47||

Verse 48

na vedayajJAdhyayanairna dAnair- na ca kriyAbhirna tapobhirugraiH | evaMrUpaH zakya ahaM nRloke draSTuM tvadanyena kurupravIra ||11-48||

na vedayajñādhyayanairna dānaira- na ca kriyābhirna tapobhirugraiḥ . evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ||11-48||

Verse 49

mA te vyathA mA ca vimUDhabhAvo dRSTvA rUpaM ghoramIdRGmamedam | vyapetabhIH prItamanAH punastvaM tadeva me rUpamidaM prapazya ||11-49||

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49||

Verse 50

saJjaya uvAca | ityarjunaM vAsudevastathoktvA svakaM rUpaM darzayAmAsa bhUyaH | AzvAsayAmAsa ca bhItamenaM bhUtvA punaH saumyavapurmahAtmA ||11-50||

sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||

Verse 51

arjuna uvAca | dRSTvedaM mAnuSaM rUpaM tava saumyaM janArdana | idAnImasmi saMvRttaH sacetAH prakRtiM gataH ||11-51||

arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||

Verse 52

zrIbhagavAnuvAca | sudurdarzamidaM rUpaM dRSTavAnasi yanmama | devA apyasya rUpasya nityaM darzanakAGkSiNaH ||11-52||

śrībhagavānuvāca . sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama . devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||11-52||

Verse 53

nAhaM vedairna tapasA na dAnena na cejyayA | zakya evaMvidho draSTuM dRSTavAnasi mAM yathA ||11-53||

nāhaṃ vedairna tapasā na dānena na cejyayā . śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ||11-53||

Verse 54

bhaktyA tvananyayA zakya ahamevaMvidho'rjuna | jJAtuM draSTuM ca tattvena praveSTuM ca parantapa ||11-54||

bhaktyā tvananyayā śakya ahamevaṃvidho.arjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||11-54||

Verse 55

matkarmakRnmatparamo madbhaktaH saGgavarjitaH | nirvairaH sarvabhUteSu yaH sa mAmeti pANDava ||11-55||

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ . nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||11-55||

Verse 56

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde vizvarUpadarzanayogo nAmaikAdazo'dhyAyaH ||12-11||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo.adhyāyaḥ ||11-56||