Language
© 2025 natured.in

Capitol 6

Verse 1

zrIbhagavAnuvAca | anAzritaH karmaphalaM kAryaM karma karoti yaH | sa saMnyAsI ca yogI ca na niragnirna cAkriyaH ||6-1||

śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||

Verse 2

yaM saMnyAsamiti prAhuryogaM taM viddhi pANDava | na hyasaMnyastasaGkalpo yogI bhavati kazcana ||6-2||

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||

Verse 3

ArurukSormuneryogaM karma kAraNamucyate | yogArUDhasya tasyaiva zamaH kAraNamucyate ||6-3||

ārurukṣormuneryogaṃ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6-3||

Verse 4

yadA hi nendriyArtheSu na karmasvanuSajjate | sarvasaGkalpasaMnyAsI yogArUDhastadocyate ||6-4||

yadā hi nendriyārtheṣu na karmasvanuṣajjate . sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ||6-4||

Verse 5

uddharedAtmanAtmAnaM nAtmAnamavasAdayet | Atmaiva hyAtmano bandhurAtmaiva ripurAtmanaH ||6-5||

uddharedātmanātmānaṃ nātmānamavasādayet . ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6-5||

Verse 6

bandhurAtmAtmanastasya yenAtmaivAtmanA jitaH | anAtmanastu zatrutve vartetAtmaiva zatruvat ||6-6||

bandhurātmātmanastasya yenātmaivātmanā jitaḥ . anātmanastu śatrutve vartetātmaiva śatruvat ||6-6||

Verse 7

jitAtmanaH prazAntasya paramAtmA samAhitaH | zItoSNasukhaduHkheSu tathA mAnApamAnayoH ||6-7||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ . śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||6-7||

Verse 8

jJAnavijJAnatRptAtmA kUTastho vijitendriyaH | yukta ityucyate yogI samaloSTAzmakAJcanaH ||6-8||

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ . yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6-8||

Verse 9

suhRnmitrAryudAsInamadhyasthadveSyabandhuSu | sAdhuSvapi ca pApeSu samabuddhirviziSyate ||6-9||

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||

Verse 10

yogI yuJjIta satatamAtmAnaM rahasi sthitaH | ekAkI yatacittAtmA nirAzIraparigrahaH ||6-10||

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ . ekākī yatacittātmā nirāśīraparigrahaḥ ||6-10||

Verse 11

zucau deze pratiSThApya sthiramAsanamAtmanaH | nAtyucchritaM nAtinIcaM cailAjinakuzottaram ||6-11||

śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ . nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6-11||

Verse 12

tatraikAgraM manaH kRtvA yatacittendriyakriyaH | upavizyAsane yuJjyAdyogamAtmavizuddhaye ||6-12||

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||

Verse 13

samaM kAyazirogrIvaM dhArayannacalaM sthiraH | samprekSya nAsikAgraM svaM dizazcAnavalokayan ||6-13||

samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ . samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6-13||

Verse 14

prazAntAtmA vigatabhIrbrahmacArivrate sthitaH | manaH saMyamya maccitto yukta AsIta matparaH ||6-14||

praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ . manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6-14||

Verse 15

yuJjannevaM sadAtmAnaM yogI niyatamAnasaH | zAntiM nirvANaparamAM matsaMsthAmadhigacchati ||6-15||

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||

Verse 16

nAtyaznatastu yogo'sti na caikAntamanaznataH | na cAtisvapnazIlasya jAgrato naiva cArjuna ||6-16||

nātyaśnatastu yogo.asti na caikāntamanaśnataḥ . na cātisvapnaśīlasya jāgrato naiva cārjuna ||6-16||

Verse 17

yuktAhAravihArasya yuktaceSTasya karmasu | yuktasvapnAvabodhasya yogo bhavati duHkhahA ||6-17||

yuktāhāravihārasya yuktaceṣṭasya karmasu . yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6-17||

Verse 18

yadA viniyataM cittamAtmanyevAvatiSThate | niHspRhaH sarvakAmebhyo yukta ityucyate tadA ||6-18||

yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||

Verse 19

yathA dIpo nivAtastho neGgate sopamA smRtA | yogino yatacittasya yuJjato yogamAtmanaH ||6-19||

yathā dīpo nivātastho neṅgate sopamā smṛtā . yogino yatacittasya yuñjato yogamātmanaḥ ||6-19||

Verse 20

yatroparamate cittaM niruddhaM yogasevayA | yatra caivAtmanAtmAnaM pazyannAtmani tuSyati ||6-20||

yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||

Verse 21

sukhamAtyantikaM yattad buddhigrAhyamatIndriyam | vetti yatra na caivAyaM sthitazcalati tattvataH ||6-21||

sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||

Verse 22

yaM labdhvA cAparaM lAbhaM manyate nAdhikaM tataH | yasminsthito na duHkhena guruNApi vicAlyate ||6-22||

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||

Verse 23

taM vidyAd duHkhasaMyogaviyogaM yogasaMjJitam | sa nizcayena yoktavyo yogo'nirviNNacetasA ||6-23||

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam . sa niścayena yoktavyo yogo.anirviṇṇacetasā ||6-23||

Verse 24

saGkalpaprabhavAnkAmAMstyaktvA sarvAnazeSataH | manasaivendriyagrAmaM viniyamya samantataH ||6-24||

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||

Verse 25

zanaiH zanairuparamed buddhyA dhRtigRhItayA | AtmasaMsthaM manaH kRtvA na kiJcidapi cintayet ||6-25||

śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā . ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6-25||

Verse 26

yato yato nizcarati manazcaJcalamasthiram | tatastato niyamyaitadAtmanyeva vazaM nayet ||6-26||

yato yato niścarati manaścañcalamasthiram . tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6-26||

Verse 27

prazAntamanasaM hyenaM yoginaM sukhamuttamam | upaiti zAntarajasaM brahmabhUtamakalmaSam ||6-27||

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam . upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||6-27||

Verse 28

yuJjannevaM sadAtmAnaM yogI vigatakalmaSaH | sukhena brahmasaMsparzamatyantaM sukhamaznute ||6-28||

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ . sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||6-28||

Verse 29

sarvabhUtasthamAtmAnaM sarvabhUtAni cAtmani | IkSate yogayuktAtmA sarvatra samadarzanaH ||6-29||

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||

Verse 30

yo mAM pazyati sarvatra sarvaM ca mayi pazyati | tasyAhaM na praNazyAmi sa ca me na praNazyati ||6-30||

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||

Verse 31

sarvabhUtasthitaM yo mAM bhajatyekatvamAsthitaH | sarvathA vartamAno'pi sa yogI mayi vartate ||6-31||

sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ . sarvathā vartamāno.api sa yogī mayi vartate ||6-31||

Verse 32

Atmaupamyena sarvatra samaM pazyati yo'rjuna | sukhaM vA yadi vA duHkhaM sa yogI paramo mataH ||6-32||

ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||

Verse 33

arjuna uvAca | yo'yaM yogastvayA proktaH sAmyena madhusUdana | etasyAhaM na pazyAmi caJcalatvAtsthitiM sthirAm ||6-33||

arjuna uvāca . yo.ayaṃ yogastvayā proktaḥ sāmyena madhusūdana . etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||6-33||

Verse 34

caJcalaM hi manaH kRSNa pramAthi balavad dRDham | tasyAhaM nigrahaM manye vAyoriva suduSkaram ||6-34||

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||6-34||

Verse 35

zrIbhagavAnuvAca | asaMzayaM mahAbAho mano durnigrahaM calam | abhyAsena tu kaunteya vairAgyeNa ca gRhyate ||6-35||

śrībhagavānuvāca . asaṃśayaṃ mahābāho mano durnigrahaṃ calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||6-35||

Verse 36

asaMyatAtmanA yogo duSprApa iti me matiH | vazyAtmanA tu yatatA zakyo'vAptumupAyataH ||6-36||

asaṃyatātmanā yogo duṣprāpa iti me matiḥ . vaśyātmanā tu yatatā śakyo.avāptumupāyataḥ ||6-36||

Verse 37

arjuna uvAca | ayatiH zraddhayopeto yogAccalitamAnasaH | aprApya yogasaMsiddhiM kAM gatiM kRSNa gacchati ||6-37||

arjuna uvāca . ayatiḥ śraddhayopeto yogāccalitamānasaḥ . aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||6-37||

Verse 38

kaccinnobhayavibhraSTazchinnAbhramiva nazyati | apratiSTho mahAbAho vimUDho brahmaNaH pathi ||6-38||

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati . apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||6-38||

Verse 39

etanme saMzayaM kRSNa chettumarhasyazeSataH | tvadanyaH saMzayasyAsya chettA na hyupapadyate ||6-39||

etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39||

Verse 40

zrIbhagavAnuvAca | pArtha naiveha nAmutra vinAzastasya vidyate | na hi kalyANakRtkazcid durgatiM tAta gacchati ||6-40||

śrībhagavānuvāca . pārtha naiveha nāmutra vināśastasya vidyate . na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati ||6-40||

Verse 41

prApya puNyakRtAM lokAnuSitvA zAzvatIH samAH | zucInAM zrImatAM gehe yogabhraSTo'bhijAyate ||6-41||

prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ . śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo.abhijāyate ||6-41||

Verse 42

athavA yoginAmeva kule bhavati dhImatAm | etaddhi durlabhataraM loke janma yadIdRzam ||6-42||

athavā yogināmeva kule bhavati dhīmatām . etaddhi durlabhataraṃ loke janma yadīdṛśam ||6-42||

Verse 43

tatra taM buddhisaMyogaM labhate paurvadehikam | yatate ca tato bhUyaH saMsiddhau kurunandana ||6-43||

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam . yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6-43||

Verse 44

pUrvAbhyAsena tenaiva hriyate hyavazo'pi saH | jijJAsurapi yogasya zabdabrahmAtivartate ||6-44||

pūrvābhyāsena tenaiva hriyate hyavaśo.api saḥ . jijñāsurapi yogasya śabdabrahmātivartate ||6-44||

Verse 45

prayatnAdyatamAnastu yogI saMzuddhakilbiSaH | anekajanmasaMsiddhastato yAti parAM gatim ||6-45||

prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ . anekajanmasaṃsiddhastato yāti parāṃ gatim ||6-45||

Verse 46

tapasvibhyo'dhiko yogI jJAnibhyo'pi mato'dhikaH | karmibhyazcAdhiko yogI tasmAdyogI bhavArjuna ||6-46||

tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46||

Verse 47

yoginAmapi sarveSAM madgatenAntarAtmanA | zraddhAvAnbhajate yo mAM sa me yuktatamo mataH ||6-47||

yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||6-47||

Verse 48

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde AtmasaMyamayogo nAma SaSTho'dhyAyaH ||6||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho.adhyāyaḥ ||6-48||