Language
© 2025 natured.in

Chapitre 14

Verse 1

zrIbhagavAnuvAca | paraM bhUyaH pravakSyAmi jJAnAnAM jJAnamuttamam | yajjJAtvA munayaH sarve parAM siddhimito gatAH ||14-1||

śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||

Verse 2

idaM jJAnamupAzritya mama sAdharmyamAgatAH | sarge'pi nopajAyante pralaye na vyathanti ca ||14-2||

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ . sarge.api nopajāyante pralaye na vyathanti ca ||14-2||

Verse 3

mama yonirmahad brahma tasmingarbhaM dadhAmyaham | sambhavaH sarvabhUtAnAM tato bhavati bhArata ||14-3||

mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham . sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||14-3||

Verse 4

sarvayoniSu kaunteya mUrtayaH sambhavanti yAH | tAsAM brahma mahadyonirahaM bIjapradaH pitA ||14-4||

sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||14-4||

Verse 5

sattvaM rajastama iti guNAH prakRtisambhavAH | nibadhnanti mahAbAho dehe dehinamavyayam ||14-5||

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||

Verse 6

tatra sattvaM nirmalatvAtprakAzakamanAmayam | sukhasaGgena badhnAti jJAnasaGgena cAnagha ||14-6||

tatra sattvaṃ nirmalatvātprakāśakamanāmayam . sukhasaṅgena badhnāti jñānasaṅgena cānagha ||14-6||

Verse 7

rajo rAgAtmakaM viddhi tRSNAsaGgasamudbhavam | tannibadhnAti kaunteya karmasaGgena dehinam ||14-7||

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam . tannibadhnāti kaunteya karmasaṅgena dehinam ||14-7||

Verse 8

tamastvajJAnajaM viddhi mohanaM sarvadehinAm | pramAdAlasyanidrAbhistannibadhnAti bhArata ||14-8||

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8||

Verse 9

sattvaM sukhe saJjayati rajaH karmaNi bhArata | jJAnamAvRtya tu tamaH pramAde saJjayatyuta ||14-9||

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||

Verse 10

rajastamazcAbhibhUya sattvaM bhavati bhArata | rajaH sattvaM tamazcaiva tamaH sattvaM rajastathA ||14-10||

rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||

Verse 11

sarvadvAreSu dehe'sminprakAza upajAyate | jJAnaM yadA tadA vidyAdvivRddhaM sattvamityuta ||14-11||

sarvadvāreṣu dehe.asminprakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||14-11||

Verse 12

lobhaH pravRttirArambhaH karmaNAmazamaH spRhA | rajasyetAni jAyante vivRddhe bharatarSabha ||14-12||

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||

Verse 13

aprakAzo'pravRttizca pramAdo moha eva ca | tamasyetAni jAyante vivRddhe kurunandana ||14-13||

aprakāśo.apravṛttiśca pramādo moha eva ca . tamasyetāni jāyante vivṛddhe kurunandana ||14-13||

Verse 14

yadA sattve pravRddhe tu pralayaM yAti dehabhRt | tadottamavidAM lokAnamalAnpratipadyate ||14-14||

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokānamalānpratipadyate ||14-14||

Verse 15

rajasi pralayaM gatvA karmasaGgiSu jAyate | tathA pralInastamasi mUDhayoniSu jAyate ||14-15||

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate . tathā pralīnastamasi mūḍhayoniṣu jāyate ||14-15||

Verse 16

karmaNaH sukRtasyAhuH sAttvikaM nirmalaM phalam | rajasastu phalaM duHkhamajJAnaM tamasaH phalam ||14-16||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||

Verse 17

sattvAtsaJjAyate jJAnaM rajaso lobha eva ca | pramAdamohau tamaso bhavato'jJAnameva ca ||14-17||

sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||

Verse 18

UrdhvaM gacchanti sattvasthA madhye tiSThanti rAjasAH | jaghanyaguNavRttisthA adho gacchanti tAmasAH ||14-18||

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ||14-18||

Verse 19

nAnyaM guNebhyaH kartAraM yadA draSTAnupazyati | guNebhyazca paraM vetti madbhAvaM so'dhigacchati ||14-19||

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||

Verse 20

guNAnetAnatItya trIndehI dehasamudbhavAn | janmamRtyujarAduHkhairvimukto'mRtamaznute ||14-20||

guṇānetānatītya trīndehī dehasamudbhavān . janmamṛtyujarāduḥkhairvimukto.amṛtamaśnute ||14-20||

Verse 21

arjuna uvAca | kairliGgaistrInguNAnetAnatIto bhavati prabho | kimAcAraH kathaM caitAMstrInguNAnativartate ||14-21||

arjuna uvāca . kairliṅgaistrīnguṇānetānatīto bhavati prabho . kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||14-21||

Verse 22

zrIbhagavAnuvAca | prakAzaM ca pravRttiM ca mohameva ca pANDava | na dveSTi sampravRttAni na nivRttAni kAGkSati ||14-22||

śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||

Verse 23

udAsInavadAsIno guNairyo na vicAlyate | guNA vartanta ityevaM yo'vatiSThati neGgate ||14-23||

udāsīnavadāsīno guṇairyo na vicālyate . guṇā vartanta ityevaṃ yo.avatiṣṭhati neṅgate ||14-23||

Verse 24

samaduHkhasukhaH svasthaH samaloSTAzmakAJcanaH | tulyapriyApriyo dhIrastulyanindAtmasaMstutiH ||14-24||

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ . tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||14-24||

Verse 25

mAnApamAnayostulyastulyo mitrAripakSayoH | sarvArambhaparityAgI guNAtItaH sa ucyate ||14-25||

mānāpamānayostulyastulyo mitrāripakṣayoḥ . sarvārambhaparityāgī guṇātītaḥ sa ucyate ||14-25||

Verse 26

mAM ca yo'vyabhicAreNa bhaktiyogena sevate | sa guNAnsamatItyaitAnbrahmabhUyAya kalpate ||14-26||

māṃ ca yo.avyabhicāreṇa bhaktiyogena sevate . sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||14-26||

Verse 27

brahmaNo hi pratiSThAhamamRtasyAvyayasya ca | zAzvatasya ca dharmasya sukhasyaikAntikasya ca ||14-27||

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||

Verse 28

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde guNatrayavibhAgayogo nAma caturdazo'dhyAyaH ||14||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||