zrIbhagavAnuvAca | paraM bhUyaH pravakSyAmi jJAnAnAM jJAnamuttamam | yajjJAtvA munayaH sarve parAM siddhimito gatAH ||14-1||
śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||
idaM jJAnamupAzritya mama sAdharmyamAgatAH | sarge'pi nopajAyante pralaye na vyathanti ca ||14-2||
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ . sarge.api nopajāyante pralaye na vyathanti ca ||14-2||
mama yonirmahad brahma tasmingarbhaM dadhAmyaham | sambhavaH sarvabhUtAnAM tato bhavati bhArata ||14-3||
mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham . sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||14-3||
sarvayoniSu kaunteya mUrtayaH sambhavanti yAH | tAsAM brahma mahadyonirahaM bIjapradaH pitA ||14-4||
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||14-4||
sattvaM rajastama iti guNAH prakRtisambhavAH | nibadhnanti mahAbAho dehe dehinamavyayam ||14-5||
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||
tatra sattvaM nirmalatvAtprakAzakamanAmayam | sukhasaGgena badhnAti jJAnasaGgena cAnagha ||14-6||
tatra sattvaṃ nirmalatvātprakāśakamanāmayam . sukhasaṅgena badhnāti jñānasaṅgena cānagha ||14-6||
rajo rAgAtmakaM viddhi tRSNAsaGgasamudbhavam | tannibadhnAti kaunteya karmasaGgena dehinam ||14-7||
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam . tannibadhnāti kaunteya karmasaṅgena dehinam ||14-7||
tamastvajJAnajaM viddhi mohanaM sarvadehinAm | pramAdAlasyanidrAbhistannibadhnAti bhArata ||14-8||
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8||
sattvaM sukhe saJjayati rajaH karmaNi bhArata | jJAnamAvRtya tu tamaH pramAde saJjayatyuta ||14-9||
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||
rajastamazcAbhibhUya sattvaM bhavati bhArata | rajaH sattvaM tamazcaiva tamaH sattvaM rajastathA ||14-10||
rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||
sarvadvAreSu dehe'sminprakAza upajAyate | jJAnaM yadA tadA vidyAdvivRddhaM sattvamityuta ||14-11||
sarvadvāreṣu dehe.asminprakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||14-11||
lobhaH pravRttirArambhaH karmaNAmazamaH spRhA | rajasyetAni jAyante vivRddhe bharatarSabha ||14-12||
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||
aprakAzo'pravRttizca pramAdo moha eva ca | tamasyetAni jAyante vivRddhe kurunandana ||14-13||
aprakāśo.apravṛttiśca pramādo moha eva ca . tamasyetāni jāyante vivṛddhe kurunandana ||14-13||
yadA sattve pravRddhe tu pralayaM yAti dehabhRt | tadottamavidAM lokAnamalAnpratipadyate ||14-14||
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokānamalānpratipadyate ||14-14||
rajasi pralayaM gatvA karmasaGgiSu jAyate | tathA pralInastamasi mUDhayoniSu jAyate ||14-15||
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate . tathā pralīnastamasi mūḍhayoniṣu jāyate ||14-15||
karmaNaH sukRtasyAhuH sAttvikaM nirmalaM phalam | rajasastu phalaM duHkhamajJAnaM tamasaH phalam ||14-16||
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||
sattvAtsaJjAyate jJAnaM rajaso lobha eva ca | pramAdamohau tamaso bhavato'jJAnameva ca ||14-17||
sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||
UrdhvaM gacchanti sattvasthA madhye tiSThanti rAjasAH | jaghanyaguNavRttisthA adho gacchanti tAmasAH ||14-18||
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ||14-18||
nAnyaM guNebhyaH kartAraM yadA draSTAnupazyati | guNebhyazca paraM vetti madbhAvaM so'dhigacchati ||14-19||
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||
guNAnetAnatItya trIndehI dehasamudbhavAn | janmamRtyujarAduHkhairvimukto'mRtamaznute ||14-20||
guṇānetānatītya trīndehī dehasamudbhavān . janmamṛtyujarāduḥkhairvimukto.amṛtamaśnute ||14-20||
arjuna uvAca | kairliGgaistrInguNAnetAnatIto bhavati prabho | kimAcAraH kathaM caitAMstrInguNAnativartate ||14-21||
arjuna uvāca . kairliṅgaistrīnguṇānetānatīto bhavati prabho . kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||14-21||
zrIbhagavAnuvAca | prakAzaM ca pravRttiM ca mohameva ca pANDava | na dveSTi sampravRttAni na nivRttAni kAGkSati ||14-22||
śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||
udAsInavadAsIno guNairyo na vicAlyate | guNA vartanta ityevaM yo'vatiSThati neGgate ||14-23||
udāsīnavadāsīno guṇairyo na vicālyate . guṇā vartanta ityevaṃ yo.avatiṣṭhati neṅgate ||14-23||
samaduHkhasukhaH svasthaH samaloSTAzmakAJcanaH | tulyapriyApriyo dhIrastulyanindAtmasaMstutiH ||14-24||
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ . tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||14-24||
mAnApamAnayostulyastulyo mitrAripakSayoH | sarvArambhaparityAgI guNAtItaH sa ucyate ||14-25||
mānāpamānayostulyastulyo mitrāripakṣayoḥ . sarvārambhaparityāgī guṇātītaḥ sa ucyate ||14-25||
mAM ca yo'vyabhicAreNa bhaktiyogena sevate | sa guNAnsamatItyaitAnbrahmabhUyAya kalpate ||14-26||
māṃ ca yo.avyabhicāreṇa bhaktiyogena sevate . sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||14-26||
brahmaNo hi pratiSThAhamamRtasyAvyayasya ca | zAzvatasya ca dharmasya sukhasyaikAntikasya ca ||14-27||
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde guNatrayavibhAgayogo nAma caturdazo'dhyAyaH ||14||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||