zrIbhagavAnuvAca | anAzritaH karmaphalaM kAryaM karma karoti yaH | sa saMnyAsI ca yogI ca na niragnirna cAkriyaH ||6-1||
śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||
yaM saMnyAsamiti prAhuryogaM taM viddhi pANDava | na hyasaMnyastasaGkalpo yogI bhavati kazcana ||6-2||
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||
ArurukSormuneryogaM karma kAraNamucyate | yogArUDhasya tasyaiva zamaH kAraNamucyate ||6-3||
ārurukṣormuneryogaṃ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6-3||
yadA hi nendriyArtheSu na karmasvanuSajjate | sarvasaGkalpasaMnyAsI yogArUDhastadocyate ||6-4||
yadā hi nendriyārtheṣu na karmasvanuṣajjate . sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ||6-4||
uddharedAtmanAtmAnaM nAtmAnamavasAdayet | Atmaiva hyAtmano bandhurAtmaiva ripurAtmanaH ||6-5||
uddharedātmanātmānaṃ nātmānamavasādayet . ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6-5||
bandhurAtmAtmanastasya yenAtmaivAtmanA jitaH | anAtmanastu zatrutve vartetAtmaiva zatruvat ||6-6||
bandhurātmātmanastasya yenātmaivātmanā jitaḥ . anātmanastu śatrutve vartetātmaiva śatruvat ||6-6||
jitAtmanaH prazAntasya paramAtmA samAhitaH | zItoSNasukhaduHkheSu tathA mAnApamAnayoH ||6-7||
jitātmanaḥ praśāntasya paramātmā samāhitaḥ . śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||6-7||
jJAnavijJAnatRptAtmA kUTastho vijitendriyaH | yukta ityucyate yogI samaloSTAzmakAJcanaH ||6-8||
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ . yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6-8||
suhRnmitrAryudAsInamadhyasthadveSyabandhuSu | sAdhuSvapi ca pApeSu samabuddhirviziSyate ||6-9||
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||
yogI yuJjIta satatamAtmAnaM rahasi sthitaH | ekAkI yatacittAtmA nirAzIraparigrahaH ||6-10||
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ . ekākī yatacittātmā nirāśīraparigrahaḥ ||6-10||
zucau deze pratiSThApya sthiramAsanamAtmanaH | nAtyucchritaM nAtinIcaM cailAjinakuzottaram ||6-11||
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ . nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6-11||
tatraikAgraM manaH kRtvA yatacittendriyakriyaH | upavizyAsane yuJjyAdyogamAtmavizuddhaye ||6-12||
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||
samaM kAyazirogrIvaM dhArayannacalaM sthiraH | samprekSya nAsikAgraM svaM dizazcAnavalokayan ||6-13||
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ . samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6-13||
prazAntAtmA vigatabhIrbrahmacArivrate sthitaH | manaH saMyamya maccitto yukta AsIta matparaH ||6-14||
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ . manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6-14||
yuJjannevaM sadAtmAnaM yogI niyatamAnasaH | zAntiM nirvANaparamAM matsaMsthAmadhigacchati ||6-15||
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||
nAtyaznatastu yogo'sti na caikAntamanaznataH | na cAtisvapnazIlasya jAgrato naiva cArjuna ||6-16||
nātyaśnatastu yogo.asti na caikāntamanaśnataḥ . na cātisvapnaśīlasya jāgrato naiva cārjuna ||6-16||
yuktAhAravihArasya yuktaceSTasya karmasu | yuktasvapnAvabodhasya yogo bhavati duHkhahA ||6-17||
yuktāhāravihārasya yuktaceṣṭasya karmasu . yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6-17||
yadA viniyataM cittamAtmanyevAvatiSThate | niHspRhaH sarvakAmebhyo yukta ityucyate tadA ||6-18||
yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||
yathA dIpo nivAtastho neGgate sopamA smRtA | yogino yatacittasya yuJjato yogamAtmanaH ||6-19||
yathā dīpo nivātastho neṅgate sopamā smṛtā . yogino yatacittasya yuñjato yogamātmanaḥ ||6-19||
yatroparamate cittaM niruddhaM yogasevayA | yatra caivAtmanAtmAnaM pazyannAtmani tuSyati ||6-20||
yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||
sukhamAtyantikaM yattad buddhigrAhyamatIndriyam | vetti yatra na caivAyaM sthitazcalati tattvataH ||6-21||
sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||
yaM labdhvA cAparaM lAbhaM manyate nAdhikaM tataH | yasminsthito na duHkhena guruNApi vicAlyate ||6-22||
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||
taM vidyAd duHkhasaMyogaviyogaM yogasaMjJitam | sa nizcayena yoktavyo yogo'nirviNNacetasA ||6-23||
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam . sa niścayena yoktavyo yogo.anirviṇṇacetasā ||6-23||
saGkalpaprabhavAnkAmAMstyaktvA sarvAnazeSataH | manasaivendriyagrAmaM viniyamya samantataH ||6-24||
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||
zanaiH zanairuparamed buddhyA dhRtigRhItayA | AtmasaMsthaM manaH kRtvA na kiJcidapi cintayet ||6-25||
śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā . ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6-25||
yato yato nizcarati manazcaJcalamasthiram | tatastato niyamyaitadAtmanyeva vazaM nayet ||6-26||
yato yato niścarati manaścañcalamasthiram . tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6-26||
prazAntamanasaM hyenaM yoginaM sukhamuttamam | upaiti zAntarajasaM brahmabhUtamakalmaSam ||6-27||
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam . upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||6-27||
yuJjannevaM sadAtmAnaM yogI vigatakalmaSaH | sukhena brahmasaMsparzamatyantaM sukhamaznute ||6-28||
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ . sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||6-28||
sarvabhUtasthamAtmAnaM sarvabhUtAni cAtmani | IkSate yogayuktAtmA sarvatra samadarzanaH ||6-29||
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||
yo mAM pazyati sarvatra sarvaM ca mayi pazyati | tasyAhaM na praNazyAmi sa ca me na praNazyati ||6-30||
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||
sarvabhUtasthitaM yo mAM bhajatyekatvamAsthitaH | sarvathA vartamAno'pi sa yogI mayi vartate ||6-31||
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ . sarvathā vartamāno.api sa yogī mayi vartate ||6-31||
Atmaupamyena sarvatra samaM pazyati yo'rjuna | sukhaM vA yadi vA duHkhaM sa yogI paramo mataH ||6-32||
ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||
arjuna uvAca | yo'yaM yogastvayA proktaH sAmyena madhusUdana | etasyAhaM na pazyAmi caJcalatvAtsthitiM sthirAm ||6-33||
arjuna uvāca . yo.ayaṃ yogastvayā proktaḥ sāmyena madhusūdana . etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||6-33||
caJcalaM hi manaH kRSNa pramAthi balavad dRDham | tasyAhaM nigrahaM manye vAyoriva suduSkaram ||6-34||
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||6-34||
zrIbhagavAnuvAca | asaMzayaM mahAbAho mano durnigrahaM calam | abhyAsena tu kaunteya vairAgyeNa ca gRhyate ||6-35||
śrībhagavānuvāca . asaṃśayaṃ mahābāho mano durnigrahaṃ calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||6-35||
asaMyatAtmanA yogo duSprApa iti me matiH | vazyAtmanA tu yatatA zakyo'vAptumupAyataH ||6-36||
asaṃyatātmanā yogo duṣprāpa iti me matiḥ . vaśyātmanā tu yatatā śakyo.avāptumupāyataḥ ||6-36||
arjuna uvAca | ayatiH zraddhayopeto yogAccalitamAnasaH | aprApya yogasaMsiddhiM kAM gatiM kRSNa gacchati ||6-37||
arjuna uvāca . ayatiḥ śraddhayopeto yogāccalitamānasaḥ . aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||6-37||
kaccinnobhayavibhraSTazchinnAbhramiva nazyati | apratiSTho mahAbAho vimUDho brahmaNaH pathi ||6-38||
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati . apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||6-38||
etanme saMzayaM kRSNa chettumarhasyazeSataH | tvadanyaH saMzayasyAsya chettA na hyupapadyate ||6-39||
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39||
zrIbhagavAnuvAca | pArtha naiveha nAmutra vinAzastasya vidyate | na hi kalyANakRtkazcid durgatiM tAta gacchati ||6-40||
śrībhagavānuvāca . pārtha naiveha nāmutra vināśastasya vidyate . na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati ||6-40||
prApya puNyakRtAM lokAnuSitvA zAzvatIH samAH | zucInAM zrImatAM gehe yogabhraSTo'bhijAyate ||6-41||
prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ . śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo.abhijāyate ||6-41||
athavA yoginAmeva kule bhavati dhImatAm | etaddhi durlabhataraM loke janma yadIdRzam ||6-42||
athavā yogināmeva kule bhavati dhīmatām . etaddhi durlabhataraṃ loke janma yadīdṛśam ||6-42||
tatra taM buddhisaMyogaM labhate paurvadehikam | yatate ca tato bhUyaH saMsiddhau kurunandana ||6-43||
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam . yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6-43||
pUrvAbhyAsena tenaiva hriyate hyavazo'pi saH | jijJAsurapi yogasya zabdabrahmAtivartate ||6-44||
pūrvābhyāsena tenaiva hriyate hyavaśo.api saḥ . jijñāsurapi yogasya śabdabrahmātivartate ||6-44||
prayatnAdyatamAnastu yogI saMzuddhakilbiSaH | anekajanmasaMsiddhastato yAti parAM gatim ||6-45||
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ . anekajanmasaṃsiddhastato yāti parāṃ gatim ||6-45||
tapasvibhyo'dhiko yogI jJAnibhyo'pi mato'dhikaH | karmibhyazcAdhiko yogI tasmAdyogI bhavArjuna ||6-46||
tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46||
yoginAmapi sarveSAM madgatenAntarAtmanA | zraddhAvAnbhajate yo mAM sa me yuktatamo mataH ||6-47||
yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||6-47||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde AtmasaMyamayogo nAma SaSTho'dhyAyaH ||6||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho.adhyāyaḥ ||6-48||