zrIbhagavAnuvAca | abhayaM sattvasaMzuddhirjJAnayogavyavasthitiH | dAnaM damazca yajJazca svAdhyAyastapa Arjavam ||16-1||
śrībhagavānuvāca . abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||16-1||
ahiMsA satyamakrodhastyAgaH zAntirapaizunam | dayA bhUteSvaloluptvaM mArdavaM hrIracApalam ||16-2||
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam . dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||16-2||
tejaH kSamA dhRtiH zaucamadroho nAtimAnitA | bhavanti sampadaM daivImabhijAtasya bhArata ||16-3||
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||
dambho darpo'bhimAnazca krodhaH pAruSyameva ca | ajJAnaM cAbhijAtasya pArtha sampadamAsurIm ||16-4||
dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||
daivI sampadvimokSAya nibandhAyAsurI matA | mA zucaH sampadaM daivImabhijAto'si pANDava ||16-5||
daivī sampadvimokṣāya nibandhāyāsurī matā . mā śucaḥ sampadaṃ daivīmabhijāto.asi pāṇḍava ||16-5||
dvau bhUtasargau loke'smindaiva Asura eva ca | daivo vistarazaH prokta AsuraM pArtha me zRNu ||16-6||
dvau bhūtasargau loke.asmindaiva āsura eva ca . daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||16-6||
pravRttiM ca nivRttiM ca janA na vidurAsurAH | na zaucaM nApi cAcAro na satyaM teSu vidyate ||16-7||
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||
asatyamapratiSThaM te jagadAhuranIzvaram | aparasparasambhUtaM kimanyatkAmahaitukam ||16-8||
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8||
etAM dRSTimavaSTabhya naSTAtmAno'lpabuddhayaH | prabhavantyugrakarmANaH kSayAya jagato'hitAH ||16-9||
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||
kAmamAzritya duSpUraM dambhamAnamadAnvitAH | mohAdgRhItvAsadgrAhAnpravartante'zucivratAH ||16-10||
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ . mohādgṛhītvāsadgrāhānpravartante.aśucivratāḥ ||16-10||
cintAmaparimeyAM ca pralayAntAmupAzritAH | kAmopabhogaparamA etAvaditi nizcitAH ||16-11||
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ . kāmopabhogaparamā etāvaditi niścitāḥ ||16-11||
AzApAzazatairbaddhAH kAmakrodhaparAyaNAH | Ihante kAmabhogArthamanyAyenArthasaJcayAn ||16-12||
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ . īhante kāmabhogārthamanyāyenārthasañcayān ||16-12||
idamadya mayA labdhamimaM prApsye manoratham | idamastIdamapi me bhaviSyati punardhanam ||16-13||
idamadya mayā labdhamimaṃ prāpsye manoratham . idamastīdamapi me bhaviṣyati punardhanam ||16-13||
asau mayA hataH zatrurhaniSye cAparAnapi | Izvaro'hamahaM bhogI siddho'haM balavAnsukhI ||16-14||
asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro.ahamahaṃ bhogī siddho.ahaṃ balavānsukhī ||16-14||
ADhyo'bhijanavAnasmi ko'nyo'sti sadRzo mayA | yakSye dAsyAmi modiSya ityajJAnavimohitAH ||16-15||
āḍhyo.abhijanavānasmi ko.anyo.asti sadṛśo mayā . yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||16-15||
anekacittavibhrAntA mohajAlasamAvRtAH | prasaktAH kAmabhogeSu patanti narake'zucau ||16-16||
anekacittavibhrāntā mohajālasamāvṛtāḥ . prasaktāḥ kāmabhogeṣu patanti narake.aśucau ||16-16||
AtmasambhAvitAH stabdhA dhanamAnamadAnvitAH | yajante nAmayajJaiste dambhenAvidhipUrvakam ||16-17||
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||
ahaMkAraM balaM darpaM kAmaM krodhaM ca saMzritAH | mAmAtmaparadeheSu pradviSanto'bhyasUyakAH ||16-18||
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto.abhyasūyakāḥ ||16-18||
tAnahaM dviSataH krurAnsaMsAreSu narAdhamAn | kSipAmyajasramazubhAnAsurISveva yoniSu ||16-19||
tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān . kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||16-19||
AsurIM yonimApannA mUDhA janmani janmani | mAmaprApyaiva kaunteya tato yAntyadhamAM gatim ||16-20||
āsurīṃ yonimāpannā mūḍhā janmani janmani . māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||16-20||
trividhaM narakasyedaM dvAraM nAzanamAtmanaH | kAmaH krodhastathA lobhastasmAdetattrayaM tyajet ||16-21||
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||16-21||
etairvimuktaH kaunteya tamodvAraistribhirnaraH | AcaratyAtmanaH zreyastato yAti parAM gatim ||16-22||
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||16-22||
yaH zAstravidhimutsRjya vartate kAmakArataH | na sa siddhimavApnoti na sukhaM na parAM gatim ||16-23||
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ . na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||16-23||
tasmAcchAstraM pramANaM te kAryAkAryavyavasthitau | jJAtvA zAstravidhAnoktaM karma kartumihArhasi ||16-24||
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau . jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||16-24||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde daivAsurasampadvibhAgayogo nAma SoDazo'dhyAyaH ||16||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||