zrIbhagavAnuvAca | UrdhvamUlamadhaHzAkhamazvatthaM prAhuravyayam | chandAMsi yasya parNAni yastaM veda sa vedavit ||15-1||
śrībhagavānuvāca . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||15-1||
adhazcordhvaM prasRtAstasya zAkhA guNapravRddhA viSayapravAlAH | adhazca mUlAnyanusantatAni karmAnubandhIni manuSyaloke ||15-2||
adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ . adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ||15-2||
na rUpamasyeha tathopalabhyate nAnto na cAdirna ca sampratiSThA | azvatthamenaM suvirUDhamUlaM asaGgazastreNa dRDhena chittvA ||15-3||
na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā ||15-3||
tataH padaM tatparimArgitavyaM yasmingatA na nivartanti bhUyaH | tameva cAdyaM puruSaM prapadye | yataH pravRttiH prasRtA purANI ||15-4||
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ . tameva cādyaṃ puruṣaṃ prapadye . yataḥ pravṛttiḥ prasṛtā purāṇī ||15-4||
nirmAnamohA jitasaGgadoSA adhyAtmanityA vinivRttakAmAH | dvandvairvimuktAH sukhaduHkhasaMjJair- gacchantyamUDhAH padamavyayaM tat ||15-5||
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ . dvandvairvimuktāḥ sukhaduḥkhasaṃjñaira- gacchantyamūḍhāḥ padamavyayaṃ tat ||15-5||
na tadbhAsayate sUryo na zazAGko na pAvakaH | yadgatvA na nivartante taddhAma paramaM mama ||15-6||
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ . yadgatvā na nivartante taddhāma paramaṃ mama ||15-6||
mamaivAMzo jIvaloke jIvabhUtaH sanAtanaH | manaHSaSThAnIndriyANi prakRtisthAni karSati ||15-7||
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ . manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||15-7||
zarIraM yadavApnoti yaccApyutkrAmatIzvaraH | gRhItvaitAni saMyAti vAyurgandhAnivAzayAt ||15-8||
śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ . gṛhitvaitāni saṃyāti vāyurgandhānivāśayāt ||15-8||
zrotraM cakSuH sparzanaM ca rasanaM ghrANameva ca | adhiSThAya manazcAyaM viSayAnupasevate ||15-9||
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca . adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||15-9||
utkrAmantaM sthitaM vApi bhuJjAnaM vA guNAnvitam | vimUDhA nAnupazyanti pazyanti jJAnacakSuSaH ||15-10||
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam . vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||15-10||
yatanto yoginazcainaM pazyantyAtmanyavasthitam | yatanto'pyakRtAtmAno nainaM pazyantyacetasaH ||15-11||
yatanto yoginaścainaṃ paśyantyātmanyavasthitam . yatanto.apyakṛtātmāno nainaṃ paśyantyacetasaḥ ||15-11||
yadAdityagataM tejo jagadbhAsayate'khilam | yaccandramasi yaccAgnau tattejo viddhi mAmakam ||15-12||
yadādityagataṃ tejo jagadbhāsayate.akhilam . yaccandramasi yaccāgnau tattejo viddhi māmakam ||15-12||
gAmAvizya ca bhUtAni dhArayAmyahamojasA | puSNAmi cauSadhIH sarvAH somo bhUtvA rasAtmakaH ||15-13||
gāmāviśya ca bhūtāni dhārayāmyahamojasā . puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ||15-13||
ahaM vaizvAnaro bhUtvA prANinAM dehamAzritaH | prANApAnasamAyuktaH pacAmyannaM caturvidham ||15-14||
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ . prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||15-14||
sarvasya cAhaM hRdi sanniviSTo mattaH smRtirjJAnamapohanaJca | vedaizca sarvairahameva vedyo vedAntakRdvedavideva cAham ||15-15||
sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanañca . vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham ||15-15||
dvAvimau puruSau loke kSarazcAkSara eva ca | kSaraH sarvANi bhUtAni kUTastho'kSara ucyate ||15-16||
dvāvimau puruṣau loke kṣaraścākṣara eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭastho.akṣara ucyate ||15-16||
uttamaH puruSastvanyaH paramAtmetyudhAhRtaH | yo lokatrayamAvizya bibhartyavyaya IzvaraH ||15-17||
uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ . yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ||15-17||
yasmAtkSaramatIto'hamakSarAdapi cottamaH | ato'smi loke vede ca prathitaH puruSottamaH ||15-18||
yasmātkṣaramatīto.ahamakṣarādapi cottamaḥ . ato.asmi loke vedeca prathitaḥ puruṣottamaḥ ||15-18||
yo mAmevamasammUDho jAnAti puruSottamam | sa sarvavidbhajati mAM sarvabhAvena bhArata ||15-19||
yo māmevamasammūḍho jānāti puruṣottamam . sa sarvavidbhajati māṃ sarvabhāvena bhārata ||15-19||
iti guhyatamaM zAstramidamuktaM mayAnagha | etadbuddhvA buddhimAnsyAtkRtakRtyazca bhArata ||15-20||
iti guhyatamaṃ śāstramidamuktaṃ mayānagha . etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ||15-20||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjuna saMvAde puruSottamayogo nAma paJcadazo'dhyAyaH ||15||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde puruṣottamayogo nāma pañcadaśo.adhyāyaḥ ||15-21||