Language
© 2025 natured.in

الفصل 4

Verse 1

zrIbhagavAnuvAca | imaM vivasvate yogaM proktavAnahamavyayam | vivasvAnmanave prAha manurikSvAkave'bravIt ||4-1||

śrībhagavānuvāca . imaṃ vivasvate yogaṃ proktavānahamavyayam . vivasvānmanave prāha manurikṣvākave.abravīt ||4-1||

Verse 2

evaM paramparAprAptamimaM rAjarSayo viduH | sa kAleneha mahatA yogo naSTaH parantapa ||4-2||

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ . sa kāleneha mahatā yogo naṣṭaḥ parantapa ||4-2||

Verse 3

sa evAyaM mayA te'dya yogaH proktaH purAtanaH | bhakto'si me sakhA ceti rahasyaM hyetaduttamam ||4-3||

sa evāyaṃ mayā te.adya yogaḥ proktaḥ purātanaḥ . bhakto.asi me sakhā ceti rahasyaṃ hyetaduttamam ||4-3||

Verse 4

arjuna uvAca | aparaM bhavato janma paraM janma vivasvataH | kathametadvijAnIyAM tvamAdau proktavAniti ||4-4||

arjuna uvāca . aparaṃ bhavato janma paraṃ janma vivasvataḥ . kathametadvijānīyāṃ tvamādau proktavāniti ||4-4||

Verse 5

zrIbhagavAnuvAca | bahUni me vyatItAni janmAni tava cArjuna | tAnyahaM veda sarvANi na tvaM vettha parantapa ||4-5||

śrībhagavānuvāca . bahūni me vyatītāni janmāni tava cārjuna . tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4-5||

Verse 6

ajo'pi sannavyayAtmA bhUtAnAmIzvaro'pi san | prakRtiM svAmadhiSThAya sambhavAmyAtmamAyayA ||4-6||

ajo.api sannavyayātmā bhūtānāmīśvaro.api san . prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||4-6||

Verse 7

yadA yadA hi dharmasya glAnirbhavati bhArata | abhyutthAnamadharmasya tadAtmAnaM sRjAmyaham ||4-7||

yadā yadā hi dharmasya glānirbhavati bhārata . abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||4-7||

Verse 8

paritrANAya sAdhUnAM vinAzAya ca duSkRtAm | dharmasaMsthApanArthAya sambhavAmi yuge yuge ||4-8||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām . dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||4-8||

Verse 9

janma karma ca me divyamevaM yo vetti tattvataH | tyaktvA dehaM punarjanma naiti mAmeti so'rjuna ||4-9||

janma karma ca me divyamevaṃ yo vetti tattvataḥ . tyaktvā dehaṃ punarjanma naiti māmeti so.arjuna ||4-9||

Verse 10

vItarAgabhayakrodhA manmayA mAmupAzritAH | bahavo jJAnatapasA pUtA madbhAvamAgatAH ||4-10||

vītarāgabhayakrodhā manmayā māmupāśritāḥ . bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4-10||

Verse 11

ye yathA mAM prapadyante tAMstathaiva bhajAmyaham | mama vartmAnuvartante manuSyAH pArtha sarvazaH ||4-11||

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4-11||

Verse 12

kAGkSantaH karmaNAM siddhiM yajanta iha devatAH | kSipraM hi mAnuSe loke siddhirbhavati karmajA ||4-12||

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ . kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||4-12||

Verse 13

cAturvarNyaM mayA sRSTaM guNakarmavibhAgazaH | tasya kartAramapi mAM viddhyakartAramavyayam ||4-13||

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ . tasya kartāramapi māṃ viddhyakartāramavyayam ||4-13||

Verse 14

na mAM karmANi limpanti na me karmaphale spRhA | iti mAM yo'bhijAnAti karmabhirna sa badhyate ||4-14||

na māṃ karmāṇi limpanti na me karmaphale spṛhā . iti māṃ yo.abhijānāti karmabhirna sa badhyate ||4-14||

Verse 15

evaM jJAtvA kRtaM karma pUrvairapi mumukSubhiH | kuru karmaiva tasmAttvaM pUrvaiH pUrvataraM kRtam ||4-15||

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ . kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4-15||

Verse 16

kiM karma kimakarmeti kavayo'pyatra mohitAH | tatte karma pravakSyAmi yajjJAtvA mokSyase'zubhAt ||4-16||

kiṃ karma kimakarmeti kavayo.apyatra mohitāḥ . tatte karma pravakṣyāmi yajjñātvā mokṣyase.aśubhāt ||4-16||

Verse 17

karmaNo hyapi boddhavyaM boddhavyaM ca vikarmaNaH | akarmaNazca boddhavyaM gahanA karmaNo gatiH ||4-17||

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4-17||

Verse 18

karmaNyakarma yaH pazyedakarmaNi ca karma yaH | sa buddhimAnmanuSyeSu sa yuktaH kRtsnakarmakRt ||4-18||

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ . sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4-18||

Verse 19

yasya sarve samArambhAH kAmasaGkalpavarjitAH | jJAnAgnidagdhakarmANaM tamAhuH paNDitaM budhAH ||4-19||

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19||

Verse 20

tyaktvA karmaphalAsaGgaM nityatRpto nirAzrayaH | karmaNyabhipravRtto'pi naiva kiJcitkaroti saH ||4-20||

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ . karmaṇyabhipravṛtto.api naiva kiñcitkaroti saḥ ||4-20||

Verse 21

nirAzIryatacittAtmA tyaktasarvaparigrahaH | zArIraM kevalaM karma kurvannApnoti kilbiSam ||4-21||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4-21||

Verse 22

yadRcchAlAbhasantuSTo dvandvAtIto vimatsaraH | samaH siddhAvasiddhau ca kRtvApi na nibadhyate ||4-22||

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ . samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||4-22||

Verse 23

gatasaGgasya muktasya jJAnAvasthitacetasaH | yajJAyAcarataH karma samagraM pravilIyate ||4-23||

gatasaṅgasya muktasya jñānāvasthitacetasaḥ . yajñāyācarataḥ karma samagraṃ pravilīyate ||4-23||

Verse 24

brahmArpaNaM brahma havirbrahmAgnau brahmaNA hutam | brahmaiva tena gantavyaM brahmakarmasamAdhinA ||4-24||

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4-24||

Verse 25

daivamevApare yajJaM yoginaH paryupAsate | brahmAgnAvapare yajJaM yajJenaivopajuhvati ||4-25||

daivamevāpare yajñaṃ yoginaḥ paryupāsate . brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4-25||

Verse 26

zrotrAdInIndriyANyanye saMyamAgniSu juhvati | zabdAdInviSayAnanya indriyAgniSu juhvati ||4-26||

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati . śabdādīnviṣayānanya indriyāgniṣu juhvati ||4-26||

Verse 27

sarvANIndriyakarmANi prANakarmANi cApare | AtmasaMyamayogAgnau juhvati jJAnadIpite ||4-27||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare . ātmasaṃyamayogāgnau juhvati jñānadīpite ||4-27||

Verse 28

dravyayajJAstapoyajJA yogayajJAstathApare | svAdhyAyajJAnayajJAzca yatayaH saMzitavratAH ||4-28||

dravyayajñāstapoyajñā yogayajñāstathāpare . svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4-28||

Verse 29

apAne juhvati prANaM prANe'pAnaM tathApare | prANApAnagatI ruddhvA prANAyAmaparAyaNAH ||4-29||

apāne juhvati prāṇaṃ prāṇe.apānaṃ tathāpare . prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4-29||

Verse 30

apare niyatAhArAH prANAnprANeSu juhvati | sarve'pyete yajJavido yajJakSapitakalmaSAH ||4-30||

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati . sarve.apyete yajñavido yajñakṣapitakalmaṣāḥ ||4-30||

Verse 31

yajJaziSTAmRtabhujo yAnti brahma sanAtanam | nAyaM loko'styayajJasya kuto'nyaH kurusattama ||4-31||

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam . nāyaṃ loko.astyayajñasya kuto.anyaḥ kurusattama ||4-31||

Verse 32

evaM bahuvidhA yajJA vitatA brahmaNo mukhe | karmajAnviddhi tAnsarvAnevaM jJAtvA vimokSyase ||4-32||

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe . karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ||4-32||

Verse 33

zreyAndravyamayAdyajJAjjJAnayajJaH parantapa | sarvaM karmAkhilaM pArtha jJAne parisamApyate ||4-33||

śreyāndravyamayādyajñājjñānayajñaḥ parantapa . sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4-33||

Verse 34

tadviddhi praNipAtena paripraznena sevayA | upadekSyanti te jJAnaM jJAninastattvadarzinaH ||4-34||

tadviddhi praṇipātena paripraśnena sevayā . upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||4-34||

Verse 35

yajjJAtvA na punarmohamevaM yAsyasi pANDava | yena bhUtAnyazeSeNa drakSyasyAtmanyatho mayi (var azeSANi) ||4-35||

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava . yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ||4-35||

Verse 36

api cedasi pApebhyaH sarvebhyaH pApakRttamaH | sarvaM jJAnaplavenaiva vRjinaM santariSyasi ||4-36||

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ . sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4-36||

Verse 37

yathaidhAMsi samiddho'gnirbhasmasAtkurute'rjuna | jJAnAgniH sarvakarmANi bhasmasAtkurute tathA ||4-37||

yathaidhāṃsi samiddho.agnirbhasmasātkurute.arjuna . jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4-37||

Verse 38

na hi jJAnena sadRzaM pavitramiha vidyate | tatsvayaM yogasaMsiddhaH kAlenAtmani vindati ||4-38||

na hi jñānena sadṛśaṃ pavitramiha vidyate . tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4-38||

Verse 39

zraddhAvA~llabhate jJAnaM tatparaH saMyatendriyaH | jJAnaM labdhvA parAM zAntimacireNAdhigacchati ||4-39||

śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ . jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4-39||

Verse 40

ajJazcAzraddadhAnazca saMzayAtmA vinazyati | nAyaM loko'sti na paro na sukhaM saMzayAtmanaH ||4-40||

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||

Verse 41

yogasaMnyastakarmANaM jJAnasaJchinnasaMzayam | AtmavantaM na karmANi nibadhnanti dhanaJjaya ||4-41||

yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam . ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||4-41||

Verse 42

tasmAdajJAnasambhUtaM hRtsthaM jJAnAsinAtmanaH | chittvainaM saMzayaM yogamAtiSThottiSTha bhArata ||4-42||

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||

Verse 43

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde jJAnakarmasaMnyAsayogo nAma caturtho'dhyAyaH ||4||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturtho.adhyāyaḥ ||4-43||