arjuna uvAca | saMnyAsaM karmaNAM kRSNa punaryogaM ca zaMsasi | yacchreya etayorekaM tanme brUhi sunizcitam ||5-1||
arjuna uvāca . saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi . yacchreya etayorekaṃ tanme brūhi suniścitam ||5-1||
zrIbhagavAnuvAca | saMnyAsaH karmayogazca niHzreyasakarAvubhau | tayostu karmasaMnyAsAtkarmayogo viziSyate ||5-2||
śrībhagavānuvāca . saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau . tayostu karmasaṃnyāsātkarmayogo viśiṣyate ||5-2||
jJeyaH sa nityasaMnyAsI yo na dveSTi na kAGkSati | nirdvandvo hi mahAbAho sukhaM bandhAtpramucyate ||5-3||
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5-3||
sAGkhyayogau pRthagbAlAH pravadanti na paNDitAH | ekamapyAsthitaH samyagubhayorvindate phalam ||5-4||
sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||
yatsAGkhyaiH prApyate sthAnaM tadyogairapi gamyate | ekaM sAGkhyaM ca yogaM ca yaH pazyati sa pazyati ||5-5||
yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate . ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5-5||
saMnyAsastu mahAbAho duHkhamAptumayogataH | yogayukto munirbrahma nacireNAdhigacchati ||5-6||
saṃnyāsastu mahābāho duḥkhamāptumayogataḥ . yogayukto munirbrahma nacireṇādhigacchati ||5-6||
yogayukto vizuddhAtmA vijitAtmA jitendriyaH | sarvabhUtAtmabhUtAtmA kurvannapi na lipyate ||5-7||
yogayukto viśuddhātmā vijitātmā jitendriyaḥ . sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5-7||
naiva kiJcitkaromIti yukto manyeta tattvavit | pazyaJzRNvanspRzaJjighrannaznangacchansvapaJzvasan ||5-8||
naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||
pralapanvisRjangRhNannunmiSannimiSannapi | indriyANIndriyArtheSu vartanta iti dhArayan ||5-9||
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi . indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5-9||
brahmaNyAdhAya karmANi saGgaM tyaktvA karoti yaH | lipyate na sa pApena padmapatramivAmbhasA ||5-10||
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā ||5-10||
kAyena manasA buddhyA kevalairindriyairapi | yoginaH karma kurvanti saGgaM tyaktvAtmazuddhaye ||5-11||
kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5-11||
yuktaH karmaphalaM tyaktvA zAntimApnoti naiSThikIm | ayuktaH kAmakAreNa phale sakto nibadhyate ||5-12||
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||5-12||
sarvakarmANi manasA saMnyasyAste sukhaM vazI | navadvAre pure dehI naiva kurvanna kArayan ||5-13||
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī . navadvāre pure dehī naiva kurvanna kārayan ||5-13||
na kartRtvaM na karmANi lokasya sRjati prabhuH | na karmaphalasaMyogaM svabhAvastu pravartate ||5-14||
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ . na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5-14||
nAdatte kasyacitpApaM na caiva sukRtaM vibhuH | ajJAnenAvRtaM jJAnaM tena muhyanti jantavaH ||5-15||
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ . ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||
jJAnena tu tadajJAnaM yeSAM nAzitamAtmanaH | teSAmAdityavajjJAnaM prakAzayati tatparam ||5-16||
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ . teṣāmādityavajjñānaṃ prakāśayati tatparam ||5-16||
tadbuddhayastadAtmAnastanniSThAstatparAyaNAH | gacchantyapunarAvRttiM jJAnanirdhUtakalmaSAH ||5-17||
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5-17||
vidyAvinayasampanne brAhmaNe gavi hastini | zuni caiva zvapAke ca paNDitAH samadarzinaH ||5-18||
vidyāvinayasampanne brāhmaṇe gavi hastini . śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5-18||
ihaiva tairjitaH sargo yeSAM sAmye sthitaM manaH | nirdoSaM hi samaM brahma tasmAd brahmaNi te sthitAH ||5-19||
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ . nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||5-19||
na prahRSyetpriyaM prApya nodvijetprApya cApriyam | sthirabuddhirasammUDho brahmavid brahmaNi sthitaH ||5-20||
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam . sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5-20||
bAhyasparzeSvasaktAtmA vindatyAtmani yatsukham | sa brahmayogayuktAtmA sukhamakSayamaznute ||5-21||
bāhyasparśeṣvasaktātmā vindatyātmani yatsukham . sa brahmayogayuktātmā sukhamakṣayamaśnute ||5-21||
ye hi saMsparzajA bhogA duHkhayonaya eva te | AdyantavantaH kaunteya na teSu ramate budhaH ||5-22||
ye hi saṃsparśajā bhogā duḥkhayonaya eva te . ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5-22||
zaknotIhaiva yaH soDhuM prAkzarIravimokSaNAt | kAmakrodhodbhavaM vegaM sa yuktaH sa sukhI naraH ||5-23||
śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt . kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||5-23||
yo'ntaHsukho'ntarArAmastathAntarjyotireva yaH | sa yogI brahmanirvANaM brahmabhUto'dhigacchati ||5-24||
yo.antaḥsukho.antarārāmastathāntarjyotireva yaḥ . sa yogī brahmanirvāṇaṃ brahmabhūto.adhigacchati ||5-24||
labhante brahmanirvANamRSayaH kSINakalmaSAH | chinnadvaidhA yatAtmAnaH sarvabhUtahite ratAH ||5-25||
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ . chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5-25||
kAmakrodhaviyuktAnAM yatInAM yatacetasAm | abhito brahmanirvANaM vartate viditAtmanAm ||5-26||
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||
sparzAnkRtvA bahirbAhyAMzcakSuzcaivAntare bhruvoH | prANApAnau samau kRtvA nAsAbhyantaracAriNau ||5-27||
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||
yatendriyamanobuddhirmunirmokSaparAyaNaH | vigatecchAbhayakrodho yaH sadA mukta eva saH ||5-28||
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ . vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5-28||
bhoktAraM yajJatapasAM sarvalokamahezvaram | suhRdaM sarvabhUtAnAM jJAtvA mAM zAntimRcchati ||5-29||
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram . suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5-29||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde saMnyAsayogo nAma paJcamo'dhyAyaH ||5||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma pañcamo.adhyāyaḥ ||5-30||