اَرَْجَُنَ اُوَاچَ | کَِں تَدَْ بَْرَہَْمَ کَِمَدھَْیَاتَْمَں کَِں کَرَْمَ پَُرَُشَوتَْتَمَ | اَدھَِبھَُوتَں چَ کَِں پَْرَوکَْتَمَدھَِدَےوَں کَِمَُچَْیَتَے ||۸-۱||
arjuna uvāca . kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama . adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||8-1||
اَدھَِیَجَْنَہ کَتھَں کَوऽتَْرَ دَےہَےऽسَْمَِنَْمَدھَُسَُودَنَ | پَْرَیَانَکَالَے چَ کَتھَں جَْنَےیَوऽسَِ نَِیَتَاتَْمَبھَِہ ||۸-۲||
adhiyajñaḥ kathaṃ ko.atra dehe.asminmadhusūdana . prayāṇakāle ca kathaṃ jñeyo.asi niyatātmabhiḥ ||8-2||
شَْرَِیبھَگَوَانَُوَاچَ | اَکَْشَرَں بَْرَہَْمَ پَرَمَں سَْوَبھَاوَوऽدھَْیَاتَْمَمَُچَْیَتَے | بھَُوتَبھَاوَودَْبھَوَکَرَو وَِسَرَْگَہ کَرَْمَسَںجَْنَِتَہ ||۸-۳||
śrībhagavānuvāca . akṣaraṃ brahma paramaṃ svabhāvo.adhyātmamucyate . bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ||8-3||
اَدھَِبھَُوتَں کَْشَرَو بھَاوَہ پَُرَُشَشَْچَادھَِدَےوَتَمَْ | اَدھَِیَجَْنَوऽہَمَےوَاتَْرَ دَےہَے دَےہَبھَْرِتَاں وَرَ ||۸-۴||
adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam . adhiyajño.ahamevātra dehe dehabhṛtāṃ vara ||8-4||
اَنَْتَکَالَے چَ مَامَےوَ سَْمَرَنَْمَُکَْتَْوَا کَلَےوَرَمَْ | یَہ پَْرَیَاتَِ سَ مَدَْبھَاوَں یَاتَِ نَاسَْتَْیَتَْرَ سَںشَیَہ ||۸-۵||
antakāle ca māmeva smaranmuktvā kalevaram . yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||8-5||
یَں یَں وَاپَِ سَْمَرَنَْبھَاوَں تَْیَجَتَْیَنَْتَے کَلَےوَرَمَْ | تَں تَمَےوَےتَِ کَونَْتَےیَ سَدَا تَدَْبھَاوَبھَاوَِتَہ ||۸-۶||
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram . taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||8-6||
تَسَْمَاتَْسَرَْوَےشَُ کَالَےشَُ مَامَنَُسَْمَرَ یَُدھَْیَ چَ | مَیَْیَرَْپَِتَمَنَوبَُدَْدھَِرَْمَامَےوَےشَْیَسَْیَسَںشَیَہ (orسَںشَیَمَْ) ||۸-۷||
tasmātsarveṣu kāleṣu māmanusmara yudhya ca . mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||8-7||
اَبھَْیَاسَیَوگَیَُکَْتَےنَ چَےتَسَا نَانَْیَگَامَِنَا | پَرَمَں پَُرَُشَں دَِوَْیَں یَاتَِ پَارَْتھَانَُچَِنَْتَیَنَْ ||۸-۸||
orsaṃśayama abhyāsayogayuktena cetasā nānyagāminā . paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||8-8||
کَوَِں پَُرَانَمَنَُشَاسَِتَارَ- مَنَورَنَِییَںسَمَنَُسَْمَرَےدَْیَہ | سَرَْوَسَْیَ دھَاتَارَمَچَِنَْتَْیَرَُوپَ- مَادَِتَْیَوَرَْنَں تَمَسَہ پَرَسَْتَاتَْ ||۸-۹||
kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ . sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt ||8-9||
پَْرَیَانَکَالَے مَنَسَاऽچَلَےنَ بھَکَْتَْیَا یَُکَْتَو یَوگَبَلَےنَ چَےوَ | بھَْرَُوَورَْمَدھَْیَے پَْرَانَمَاوَےشَْیَ سَمَْیَکَْ سَ تَں پَرَں پَُرَُشَمَُپَےتَِ دَِوَْیَمَْ ||۸-۱۰||
prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva . bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam ||8-10||
یَدَکَْشَرَں وَےدَوَِدَو وَدَنَْتَِ وَِشَنَْتَِ یَدَْیَتَیَو وَِیتَرَاگَاہ | یَدَِچَْچھَنَْتَو بَْرَہَْمَچَرَْیَں چَرَنَْتَِ تَتَْتَے پَدَں سَںگَْرَہَےنَ پَْرَوَکَْشَْیَے ||۸-۱۱||
yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ . yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye ||8-11||
سَرَْوَدَْوَارَانَِ سَںیَمَْیَ مَنَو ہَْرِدَِ نَِرَُدھَْیَ چَ | مَُودھَْنَْیَارَْدھَایَاتَْمَنَہ پَْرَانَمَاسَْتھَِتَو یَوگَدھَارَنَامَْ ||۸-۱۲||
sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca . mūdhnyā^^rdhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||8-12||
اومَِتَْیَےکَاکَْشَرَں بَْرَہَْمَ وَْیَاہَرَنَْمَامَنَُسَْمَرَنَْ | یَہ پَْرَیَاتَِ تَْیَجَنَْدَےہَں سَ یَاتَِ پَرَمَاں گَتَِمَْ ||۸-۱۳||
omityekākṣaraṃ brahma vyāharanmāmanusmaran . yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||8-13||
اَنَنَْیَچَےتَاہ سَتَتَں یَو مَاں سَْمَرَتَِ نَِتَْیَشَہ | تَسَْیَاہَں سَُلَبھَہ پَارَْتھَ نَِتَْیَیَُکَْتَسَْیَ یَوگَِنَہ ||۸-۱۴||
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ . tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||8-14||
مَامَُپَےتَْیَ پَُنَرَْجَنَْمَ دَُہکھَالَیَمَشَاشَْوَتَمَْ | نَاپَْنَُوَنَْتَِ مَہَاتَْمَانَہ سَںسَِدَْدھَِں پَرَمَاں گَتَاہ ||۸-۱۵||
māmupetya punarjanma duḥkhālayamaśāśvatam . nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||8-15||
آبَْرَہَْمَبھَُوَنَالَْلَوکَاہ پَُنَرَاوَرَْتَِنَوऽرَْجَُنَ | مَامَُپَےتَْیَ تَُ کَونَْتَےیَ پَُنَرَْجَنَْمَ نَ وَِدَْیَتَے ||۸-۱۶||
ābrahmabhuvanāllokāḥ punarāvartino.arjuna . māmupetya tu kaunteya punarjanma na vidyate ||8-16||
سَہَسَْرَیَُگَپَرَْیَنَْتَمَہَرَْیَدَْ بَْرَہَْمَنَو وَِدَُہ | رَاتَْرَِں یَُگَسَہَسَْرَانَْتَاں تَےऽہَورَاتَْرَوَِدَو جَنَاہ ||۸-۱۷||
sahasrayugaparyantamaharyad brahmaṇo viduḥ . rātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ ||8-17||
اَوَْیَکَْتَادَْ وَْیَکَْتَیَہ سَرَْوَاہ پَْرَبھَوَنَْتَْیَہَرَاگَمَے | رَاتَْرَْیَاگَمَے پَْرَلَِییَنَْتَے تَتَْرَےوَاوَْیَکَْتَسَںجَْنَکَے ||۸-۱۸||
avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame . rātryāgame pralīyante tatraivāvyaktasaṃjñake ||8-18||
بھَُوتَگَْرَامَہ سَ اےوَایَں بھَُوتَْوَا بھَُوتَْوَا پَْرَلَِییَتَے | رَاتَْرَْیَاگَمَےऽوَشَہ پَارَْتھَ پَْرَبھَوَتَْیَہَرَاگَمَے ||۸-۱۹||
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate . rātryāgame.avaśaḥ pārtha prabhavatyaharāgame ||8-19||
پَرَسَْتَسَْمَاتَْتَُ بھَاوَوऽنَْیَوऽوَْیَکَْتَوऽوَْیَکَْتَاتَْسَنَاتَنَہ | یَہ سَ سَرَْوَےشَُ بھَُوتَےشَُ نَشَْیَتَْسَُ نَ وَِنَشَْیَتَِ ||۸-۲۰||
parastasmāttu bhāvo.anyo.avyakto.avyaktātsanātanaḥ . yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||8-20||
اَوَْیَکَْتَوऽکَْشَرَ اِتَْیَُکَْتَسَْتَمَاہَُہ پَرَمَاں گَتَِمَْ | یَں پَْرَاپَْیَ نَ نَِوَرَْتَنَْتَے تَدَْدھَامَ پَرَمَں مَمَ ||۸-۲۱||
avyakto.akṣara ityuktastamāhuḥ paramāṃ gatim . yaṃ prāpya na nivartante taddhāma paramaṃ mama ||8-21||
پَُرَُشَہ سَ پَرَہ پَارَْتھَ بھَکَْتَْیَا لَبھَْیَسَْتَْوَنَنَْیَیَا | یَسَْیَانَْتَہسَْتھَانَِ بھَُوتَانَِ یَےنَ سَرَْوَمَِدَں تَتَمَْ ||۸-۲۲||
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā . yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||8-22||
یَتَْرَ کَالَے تَْوَنَاوَْرِتَْتَِمَاوَْرِتَْتَِں چَےوَ یَوگَِنَہ | پَْرَیَاتَا یَانَْتَِ تَں کَالَں وَکَْشَْیَامَِ بھَرَتَرَْشَبھَ ||۸-۲۳||
yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ . prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||8-23||
اَگَْنَِرَْجَوتَِرَہَہ شَُکَْلَہ شَنَْمَاسَا اُتَْتَرَایَنَمَْ | تَتَْرَ پَْرَیَاتَا گَچَْچھَنَْتَِ بَْرَہَْمَ بَْرَہَْمَوَِدَو جَنَاہ ||۸-۲۴||
agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam . tatra prayātā gacchanti brahma brahmavido janāḥ ||8-24||
دھَُومَو رَاتَْرَِسَْتَتھَا کَْرِشَْنَہ شَنَْمَاسَا دَکَْشَِنَایَنَمَْ | تَتَْرَ چَانَْدَْرَمَسَں جَْیَوتَِرَْیَوگَِی پَْرَاپَْیَ نَِوَرَْتَتَے ||۸-۲۵||
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam . tatra cāndramasaṃ jyotiryogī prāpya nivartate ||8-25||
شَُکَْلَکَْرِشَْنَے گَتَِی ہَْیَےتَے جَگَتَہ شَاشَْوَتَے مَتَے | اےکَیَا یَاتَْیَنَاوَْرِتَْتَِمَنَْیَیَاوَرَْتَتَے پَُنَہ ||۸-۲۶||
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate . ekayā yātyanāvṛttimanyayāvartate punaḥ ||8-26||
نَےتَے سَْرِتَِی پَارَْتھَ جَانَنَْیَوگَِی مَُہَْیَتَِ کَشَْچَنَ | تَسَْمَاتَْسَرَْوَےشَُ کَالَےشَُ یَوگَیَُکَْتَو بھَوَارَْجَُنَ ||۸-۲۷||
naite sṛtī pārtha jānanyogī muhyati kaścana . tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||8-27||
وَےدَےشَُ یَجَْنَےشَُ تَپَہسَُ چَےوَ دَانَےشَُ یَتَْپَُنَْیَپھَلَں پَْرَدَِشَْٹَمَْ | اَتَْیَےتَِ تَتَْسَرَْوَمَِدَں وَِدَِتَْوَا یَوگَِی پَرَں سَْتھَانَمَُپَےتَِ چَادَْیَمَْ ||۸-۲۸||
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam . atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam ||8-28||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے اَکَْشَرَبَْرَہَْمَیَوگَو نَامَاشَْٹَمَوऽدھَْیَایَہ ||۸||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo.adhyāyaḥ ||8-29||