Language
© 2025 natured.in

باب 8

Verse 1

اَرَْجَُنَ اُوَاچَ | کَِں تَدَْ بَْرَہَْمَ کَِمَدھَْیَاتَْمَں کَِں کَرَْمَ پَُرَُشَوتَْتَمَ | اَدھَِبھَُوتَں چَ کَِں پَْرَوکَْتَمَدھَِدَےوَں کَِمَُچَْیَتَے ||۸-۱||

arjuna uvāca . kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama . adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||8-1||

Verse 2

اَدھَِیَجَْنَہ کَتھَں کَوऽتَْرَ دَےہَےऽسَْمَِنَْمَدھَُسَُودَنَ | پَْرَیَانَکَالَے چَ کَتھَں جَْنَےیَوऽسَِ نَِیَتَاتَْمَبھَِہ ||۸-۲||

adhiyajñaḥ kathaṃ ko.atra dehe.asminmadhusūdana . prayāṇakāle ca kathaṃ jñeyo.asi niyatātmabhiḥ ||8-2||

Verse 3

شَْرَِیبھَگَوَانَُوَاچَ | اَکَْشَرَں بَْرَہَْمَ پَرَمَں سَْوَبھَاوَوऽدھَْیَاتَْمَمَُچَْیَتَے | بھَُوتَبھَاوَودَْبھَوَکَرَو وَِسَرَْگَہ کَرَْمَسَںجَْنَِتَہ ||۸-۳||

śrībhagavānuvāca . akṣaraṃ brahma paramaṃ svabhāvo.adhyātmamucyate . bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ||8-3||

Verse 4

اَدھَِبھَُوتَں کَْشَرَو بھَاوَہ پَُرَُشَشَْچَادھَِدَےوَتَمَْ | اَدھَِیَجَْنَوऽہَمَےوَاتَْرَ دَےہَے دَےہَبھَْرِتَاں وَرَ ||۸-۴||

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam . adhiyajño.ahamevātra dehe dehabhṛtāṃ vara ||8-4||

Verse 5

اَنَْتَکَالَے چَ مَامَےوَ سَْمَرَنَْمَُکَْتَْوَا کَلَےوَرَمَْ | یَہ پَْرَیَاتَِ سَ مَدَْبھَاوَں یَاتَِ نَاسَْتَْیَتَْرَ سَںشَیَہ ||۸-۵||

antakāle ca māmeva smaranmuktvā kalevaram . yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||8-5||

Verse 6

یَں یَں وَاپَِ سَْمَرَنَْبھَاوَں تَْیَجَتَْیَنَْتَے کَلَےوَرَمَْ | تَں تَمَےوَےتَِ کَونَْتَےیَ سَدَا تَدَْبھَاوَبھَاوَِتَہ ||۸-۶||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram . taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||8-6||

Verse 7

تَسَْمَاتَْسَرَْوَےشَُ کَالَےشَُ مَامَنَُسَْمَرَ یَُدھَْیَ چَ | مَیَْیَرَْپَِتَمَنَوبَُدَْدھَِرَْمَامَےوَےشَْیَسَْیَسَںشَیَہ (orسَںشَیَمَْ) ||۸-۷||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca . mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||8-7||

Verse 8

اَبھَْیَاسَیَوگَیَُکَْتَےنَ چَےتَسَا نَانَْیَگَامَِنَا | پَرَمَں پَُرَُشَں دَِوَْیَں یَاتَِ پَارَْتھَانَُچَِنَْتَیَنَْ ||۸-۸||

orsaṃśayama abhyāsayogayuktena cetasā nānyagāminā . paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||8-8||

Verse 9

کَوَِں پَُرَانَمَنَُشَاسَِتَارَ- مَنَورَنَِییَںسَمَنَُسَْمَرَےدَْیَہ | سَرَْوَسَْیَ دھَاتَارَمَچَِنَْتَْیَرَُوپَ- مَادَِتَْیَوَرَْنَں تَمَسَہ پَرَسَْتَاتَْ ||۸-۹||

kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ . sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt ||8-9||

Verse 10

پَْرَیَانَکَالَے مَنَسَاऽچَلَےنَ بھَکَْتَْیَا یَُکَْتَو یَوگَبَلَےنَ چَےوَ | بھَْرَُوَورَْمَدھَْیَے پَْرَانَمَاوَےشَْیَ سَمَْیَکَْ سَ تَں پَرَں پَُرَُشَمَُپَےتَِ دَِوَْیَمَْ ||۸-۱۰||

prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva . bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam ||8-10||

Verse 11

یَدَکَْشَرَں وَےدَوَِدَو وَدَنَْتَِ وَِشَنَْتَِ یَدَْیَتَیَو وَِیتَرَاگَاہ | یَدَِچَْچھَنَْتَو بَْرَہَْمَچَرَْیَں چَرَنَْتَِ تَتَْتَے پَدَں سَںگَْرَہَےنَ پَْرَوَکَْشَْیَے ||۸-۱۱||

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ . yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye ||8-11||

Verse 12

سَرَْوَدَْوَارَانَِ سَںیَمَْیَ مَنَو ہَْرِدَِ نَِرَُدھَْیَ چَ | مَُودھَْنَْیَارَْدھَایَاتَْمَنَہ پَْرَانَمَاسَْتھَِتَو یَوگَدھَارَنَامَْ ||۸-۱۲||

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca . mūdhnyā^^rdhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||8-12||

Verse 13

اومَِتَْیَےکَاکَْشَرَں بَْرَہَْمَ وَْیَاہَرَنَْمَامَنَُسَْمَرَنَْ | یَہ پَْرَیَاتَِ تَْیَجَنَْدَےہَں سَ یَاتَِ پَرَمَاں گَتَِمَْ ||۸-۱۳||

omityekākṣaraṃ brahma vyāharanmāmanusmaran . yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||8-13||

Verse 14

اَنَنَْیَچَےتَاہ سَتَتَں یَو مَاں سَْمَرَتَِ نَِتَْیَشَہ | تَسَْیَاہَں سَُلَبھَہ پَارَْتھَ نَِتَْیَیَُکَْتَسَْیَ یَوگَِنَہ ||۸-۱۴||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ . tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||8-14||

Verse 15

مَامَُپَےتَْیَ پَُنَرَْجَنَْمَ دَُہکھَالَیَمَشَاشَْوَتَمَْ | نَاپَْنَُوَنَْتَِ مَہَاتَْمَانَہ سَںسَِدَْدھَِں پَرَمَاں گَتَاہ ||۸-۱۵||

māmupetya punarjanma duḥkhālayamaśāśvatam . nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||8-15||

Verse 16

آبَْرَہَْمَبھَُوَنَالَْلَوکَاہ پَُنَرَاوَرَْتَِنَوऽرَْجَُنَ | مَامَُپَےتَْیَ تَُ کَونَْتَےیَ پَُنَرَْجَنَْمَ نَ وَِدَْیَتَے ||۸-۱۶||

ābrahmabhuvanāllokāḥ punarāvartino.arjuna . māmupetya tu kaunteya punarjanma na vidyate ||8-16||

Verse 17

سَہَسَْرَیَُگَپَرَْیَنَْتَمَہَرَْیَدَْ بَْرَہَْمَنَو وَِدَُہ | رَاتَْرَِں یَُگَسَہَسَْرَانَْتَاں تَےऽہَورَاتَْرَوَِدَو جَنَاہ ||۸-۱۷||

sahasrayugaparyantamaharyad brahmaṇo viduḥ . rātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ ||8-17||

Verse 18

اَوَْیَکَْتَادَْ وَْیَکَْتَیَہ سَرَْوَاہ پَْرَبھَوَنَْتَْیَہَرَاگَمَے | رَاتَْرَْیَاگَمَے پَْرَلَِییَنَْتَے تَتَْرَےوَاوَْیَکَْتَسَںجَْنَکَے ||۸-۱۸||

avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame . rātryāgame pralīyante tatraivāvyaktasaṃjñake ||8-18||

Verse 19

بھَُوتَگَْرَامَہ سَ اےوَایَں بھَُوتَْوَا بھَُوتَْوَا پَْرَلَِییَتَے | رَاتَْرَْیَاگَمَےऽوَشَہ پَارَْتھَ پَْرَبھَوَتَْیَہَرَاگَمَے ||۸-۱۹||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate . rātryāgame.avaśaḥ pārtha prabhavatyaharāgame ||8-19||

Verse 20

پَرَسَْتَسَْمَاتَْتَُ بھَاوَوऽنَْیَوऽوَْیَکَْتَوऽوَْیَکَْتَاتَْسَنَاتَنَہ | یَہ سَ سَرَْوَےشَُ بھَُوتَےشَُ نَشَْیَتَْسَُ نَ وَِنَشَْیَتَِ ||۸-۲۰||

parastasmāttu bhāvo.anyo.avyakto.avyaktātsanātanaḥ . yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||8-20||

Verse 21

اَوَْیَکَْتَوऽکَْشَرَ اِتَْیَُکَْتَسَْتَمَاہَُہ پَرَمَاں گَتَِمَْ | یَں پَْرَاپَْیَ نَ نَِوَرَْتَنَْتَے تَدَْدھَامَ پَرَمَں مَمَ ||۸-۲۱||

avyakto.akṣara ityuktastamāhuḥ paramāṃ gatim . yaṃ prāpya na nivartante taddhāma paramaṃ mama ||8-21||

Verse 22

پَُرَُشَہ سَ پَرَہ پَارَْتھَ بھَکَْتَْیَا لَبھَْیَسَْتَْوَنَنَْیَیَا | یَسَْیَانَْتَہسَْتھَانَِ بھَُوتَانَِ یَےنَ سَرَْوَمَِدَں تَتَمَْ ||۸-۲۲||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā . yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||8-22||

Verse 23

یَتَْرَ کَالَے تَْوَنَاوَْرِتَْتَِمَاوَْرِتَْتَِں چَےوَ یَوگَِنَہ | پَْرَیَاتَا یَانَْتَِ تَں کَالَں وَکَْشَْیَامَِ بھَرَتَرَْشَبھَ ||۸-۲۳||

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ . prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||8-23||

Verse 24

اَگَْنَِرَْجَوتَِرَہَہ شَُکَْلَہ شَنَْمَاسَا اُتَْتَرَایَنَمَْ | تَتَْرَ پَْرَیَاتَا گَچَْچھَنَْتَِ بَْرَہَْمَ بَْرَہَْمَوَِدَو جَنَاہ ||۸-۲۴||

agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam . tatra prayātā gacchanti brahma brahmavido janāḥ ||8-24||

Verse 25

دھَُومَو رَاتَْرَِسَْتَتھَا کَْرِشَْنَہ شَنَْمَاسَا دَکَْشَِنَایَنَمَْ | تَتَْرَ چَانَْدَْرَمَسَں جَْیَوتَِرَْیَوگَِی پَْرَاپَْیَ نَِوَرَْتَتَے ||۸-۲۵||

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam . tatra cāndramasaṃ jyotiryogī prāpya nivartate ||8-25||

Verse 26

شَُکَْلَکَْرِشَْنَے گَتَِی ہَْیَےتَے جَگَتَہ شَاشَْوَتَے مَتَے | اےکَیَا یَاتَْیَنَاوَْرِتَْتَِمَنَْیَیَاوَرَْتَتَے پَُنَہ ||۸-۲۶||

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate . ekayā yātyanāvṛttimanyayāvartate punaḥ ||8-26||

Verse 27

نَےتَے سَْرِتَِی پَارَْتھَ جَانَنَْیَوگَِی مَُہَْیَتَِ کَشَْچَنَ | تَسَْمَاتَْسَرَْوَےشَُ کَالَےشَُ یَوگَیَُکَْتَو بھَوَارَْجَُنَ ||۸-۲۷||

naite sṛtī pārtha jānanyogī muhyati kaścana . tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||8-27||

Verse 28

وَےدَےشَُ یَجَْنَےشَُ تَپَہسَُ چَےوَ دَانَےشَُ یَتَْپَُنَْیَپھَلَں پَْرَدَِشَْٹَمَْ | اَتَْیَےتَِ تَتَْسَرَْوَمَِدَں وَِدَِتَْوَا یَوگَِی پَرَں سَْتھَانَمَُپَےتَِ چَادَْیَمَْ ||۸-۲۸||

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam . atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam ||8-28||

Verse 29

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے اَکَْشَرَبَْرَہَْمَیَوگَو نَامَاشَْٹَمَوऽدھَْیَایَہ ||۸||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo.adhyāyaḥ ||8-29||