Language
© 2025 natured.in

Chương 5

Verse 1

arjuna uvAca | saMnyAsaM karmaNAM kRSNa punaryogaM ca zaMsasi | yacchreya etayorekaM tanme brUhi sunizcitam ||5-1||

arjuna uvāca . saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi . yacchreya etayorekaṃ tanme brūhi suniścitam ||5-1||

Verse 2

zrIbhagavAnuvAca | saMnyAsaH karmayogazca niHzreyasakarAvubhau | tayostu karmasaMnyAsAtkarmayogo viziSyate ||5-2||

śrībhagavānuvāca . saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau . tayostu karmasaṃnyāsātkarmayogo viśiṣyate ||5-2||

Verse 3

jJeyaH sa nityasaMnyAsI yo na dveSTi na kAGkSati | nirdvandvo hi mahAbAho sukhaM bandhAtpramucyate ||5-3||

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5-3||

Verse 4

sAGkhyayogau pRthagbAlAH pravadanti na paNDitAH | ekamapyAsthitaH samyagubhayorvindate phalam ||5-4||

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||

Verse 5

yatsAGkhyaiH prApyate sthAnaM tadyogairapi gamyate | ekaM sAGkhyaM ca yogaM ca yaH pazyati sa pazyati ||5-5||

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate . ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5-5||

Verse 6

saMnyAsastu mahAbAho duHkhamAptumayogataH | yogayukto munirbrahma nacireNAdhigacchati ||5-6||

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ . yogayukto munirbrahma nacireṇādhigacchati ||5-6||

Verse 7

yogayukto vizuddhAtmA vijitAtmA jitendriyaH | sarvabhUtAtmabhUtAtmA kurvannapi na lipyate ||5-7||

yogayukto viśuddhātmā vijitātmā jitendriyaḥ . sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5-7||

Verse 8

naiva kiJcitkaromIti yukto manyeta tattvavit | pazyaJzRNvanspRzaJjighrannaznangacchansvapaJzvasan ||5-8||

naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||

Verse 9

pralapanvisRjangRhNannunmiSannimiSannapi | indriyANIndriyArtheSu vartanta iti dhArayan ||5-9||

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi . indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5-9||

Verse 10

brahmaNyAdhAya karmANi saGgaM tyaktvA karoti yaH | lipyate na sa pApena padmapatramivAmbhasA ||5-10||

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā ||5-10||

Verse 11

kAyena manasA buddhyA kevalairindriyairapi | yoginaH karma kurvanti saGgaM tyaktvAtmazuddhaye ||5-11||

kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5-11||

Verse 12

yuktaH karmaphalaM tyaktvA zAntimApnoti naiSThikIm | ayuktaH kAmakAreNa phale sakto nibadhyate ||5-12||

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||5-12||

Verse 13

sarvakarmANi manasA saMnyasyAste sukhaM vazI | navadvAre pure dehI naiva kurvanna kArayan ||5-13||

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī . navadvāre pure dehī naiva kurvanna kārayan ||5-13||

Verse 14

na kartRtvaM na karmANi lokasya sRjati prabhuH | na karmaphalasaMyogaM svabhAvastu pravartate ||5-14||

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ . na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5-14||

Verse 15

nAdatte kasyacitpApaM na caiva sukRtaM vibhuH | ajJAnenAvRtaM jJAnaM tena muhyanti jantavaH ||5-15||

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ . ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||

Verse 16

jJAnena tu tadajJAnaM yeSAM nAzitamAtmanaH | teSAmAdityavajjJAnaM prakAzayati tatparam ||5-16||

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ . teṣāmādityavajjñānaṃ prakāśayati tatparam ||5-16||

Verse 17

tadbuddhayastadAtmAnastanniSThAstatparAyaNAH | gacchantyapunarAvRttiM jJAnanirdhUtakalmaSAH ||5-17||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5-17||

Verse 18

vidyAvinayasampanne brAhmaNe gavi hastini | zuni caiva zvapAke ca paNDitAH samadarzinaH ||5-18||

vidyāvinayasampanne brāhmaṇe gavi hastini . śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5-18||

Verse 19

ihaiva tairjitaH sargo yeSAM sAmye sthitaM manaH | nirdoSaM hi samaM brahma tasmAd brahmaNi te sthitAH ||5-19||

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ . nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||5-19||

Verse 20

na prahRSyetpriyaM prApya nodvijetprApya cApriyam | sthirabuddhirasammUDho brahmavid brahmaNi sthitaH ||5-20||

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam . sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5-20||

Verse 21

bAhyasparzeSvasaktAtmA vindatyAtmani yatsukham | sa brahmayogayuktAtmA sukhamakSayamaznute ||5-21||

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham . sa brahmayogayuktātmā sukhamakṣayamaśnute ||5-21||

Verse 22

ye hi saMsparzajA bhogA duHkhayonaya eva te | AdyantavantaH kaunteya na teSu ramate budhaH ||5-22||

ye hi saṃsparśajā bhogā duḥkhayonaya eva te . ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5-22||

Verse 23

zaknotIhaiva yaH soDhuM prAkzarIravimokSaNAt | kAmakrodhodbhavaM vegaM sa yuktaH sa sukhI naraH ||5-23||

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt . kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||5-23||

Verse 24

yo'ntaHsukho'ntarArAmastathAntarjyotireva yaH | sa yogI brahmanirvANaM brahmabhUto'dhigacchati ||5-24||

yo.antaḥsukho.antarārāmastathāntarjyotireva yaḥ . sa yogī brahmanirvāṇaṃ brahmabhūto.adhigacchati ||5-24||

Verse 25

labhante brahmanirvANamRSayaH kSINakalmaSAH | chinnadvaidhA yatAtmAnaH sarvabhUtahite ratAH ||5-25||

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ . chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5-25||

Verse 26

kAmakrodhaviyuktAnAM yatInAM yatacetasAm | abhito brahmanirvANaM vartate viditAtmanAm ||5-26||

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||

Verse 27

sparzAnkRtvA bahirbAhyAMzcakSuzcaivAntare bhruvoH | prANApAnau samau kRtvA nAsAbhyantaracAriNau ||5-27||

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||

Verse 28

yatendriyamanobuddhirmunirmokSaparAyaNaH | vigatecchAbhayakrodho yaH sadA mukta eva saH ||5-28||

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ . vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5-28||

Verse 29

bhoktAraM yajJatapasAM sarvalokamahezvaram | suhRdaM sarvabhUtAnAM jJAtvA mAM zAntimRcchati ||5-29||

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram . suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5-29||

Verse 30

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde saMnyAsayogo nAma paJcamo'dhyAyaH ||5||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma pañcamo.adhyāyaḥ ||5-30||