arjuna uvAca | jyAyasI cetkarmaNaste matA buddhirjanArdana | tatkiM karmaNi ghore mAM niyojayasi kezava ||3-1||
arjuna uvāca . jyāyasī cetkarmaṇaste matā buddhirjanārdana . tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3-1||
vyAmizreNeva vAkyena buddhiM mohayasIva me | tadekaM vada nizcitya yena zreyo'hamApnuyAm ||3-2||
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me . tadekaṃ vada niścitya yena śreyo.ahamāpnuyām ||3-2||
zrIbhagavAnuvAca | loke'smin dvividhA niSThA purA proktA mayAnagha | jJAnayogena sAGkhyAnAM karmayogena yoginAm ||3-3||
śrībhagavānuvāca . loke.asmina dvividhā niṣṭhā purā proktā mayānagha . jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3-3||
na karmaNAmanArambhAnnaiSkarmyaM puruSo'znute | na ca saMnyasanAdeva siddhiM samadhigacchati ||3-4||
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo.aśnute . na ca saṃnyasanādeva siddhiṃ samadhigacchati ||3-4||
na hi kazcitkSaNamapi jAtu tiSThatyakarmakRt | kAryate hyavazaH karma sarvaH prakRtijairguNaiH ||3-5||
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||
karmendriyANi saMyamya ya Aste manasA smaran | indriyArthAnvimUDhAtmA mithyAcAraH sa ucyate ||3-6||
karmendriyāṇi saṃyamya ya āste manasā smaran . indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||3-6||
yastvindriyANi manasA niyamyArabhate'rjuna | karmendriyaiH karmayogamasaktaH sa viziSyate ||3-7||
yastvindriyāṇi manasā niyamyārabhate.arjuna . karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3-7||
niyataM kuru karma tvaM karma jyAyo hyakarmaNaH | zarIrayAtrApi ca te na prasiddhyedakarmaNaH ||3-8||
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||
yajJArthAtkarmaNo'nyatra loko'yaM karmabandhanaH | tadarthaM karma kaunteya muktasaGgaH samAcara ||3-9||
yajñārthātkarmaṇo.anyatra loko.ayaṃ karmabandhanaḥ . tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||3-9||
sahayajJAH prajAH sRSTvA purovAca prajApatiH | anena prasaviSyadhvameSa vo'stviSTakAmadhuk ||3-10||
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo.astviṣṭakāmadhuk ||3-10||
devAnbhAvayatAnena te devA bhAvayantu vaH | parasparaM bhAvayantaH zreyaH paramavApsyatha ||3-11||
devānbhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3-11||
iSTAnbhogAnhi vo devA dAsyante yajJabhAvitAH | tairdattAnapradAyaibhyo yo bhuGkte stena eva saH ||3-12||
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3-12||
yajJaziSTAzinaH santo mucyante sarvakilbiSaiH | bhuJjate te tvaghaM pApA ye pacantyAtmakAraNAt ||3-13||
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3-13||
annAdbhavanti bhUtAni parjanyAdannasambhavaH | yajJAdbhavati parjanyo yajJaH karmasamudbhavaH ||3-14||
annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3-14||
karma brahmodbhavaM viddhi brahmAkSarasamudbhavam | tasmAtsarvagataM brahma nityaM yajJe pratiSThitam ||3-15||
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3-15||
evaM pravartitaM cakraM nAnuvartayatIha yaH | aghAyurindriyArAmo moghaM pArtha sa jIvati ||3-16||
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ . aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3-16||
yastvAtmaratireva syAdAtmatRptazca mAnavaH | Atmanyeva ca santuSTastasya kAryaM na vidyate ||3-17||
yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||
naiva tasya kRtenArtho nAkRteneha kazcana | na cAsya sarvabhUteSu kazcidarthavyapAzrayaH ||3-18||
naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||
tasmAdasaktaH satataM kAryaM karma samAcara | asakto hyAcarankarma paramApnoti pUruSaH ||3-19||
tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asakto hyācarankarma paramāpnoti pūruṣaḥ ||3-19||
karmaNaiva hi saMsiddhimAsthitA janakAdayaH | lokasaMgrahamevApi sampazyankartumarhasi ||3-20||
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ . lokasaṃgrahamevāpi sampaśyankartumarhasi ||3-20||
yadyadAcarati zreSThastattadevetaro janaH | sa yatpramANaM kurute lokastadanuvartate ||3-21||
yadyadācarati śreṣṭhastattadevetaro janaḥ . sa yatpramāṇaṃ kurute lokastadanuvartate ||3-21||
na me pArthAsti kartavyaM triSu lokeSu kiJcana | nAnavAptamavAptavyaM varta eva ca karmaNi ||3-22||
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana . nānavāptamavāptavyaṃ varta eva ca karmaṇi ||3-22||
yadi hyahaM na varteyaM jAtu karmaNyatandritaH | mama vartmAnuvartante manuSyAH pArtha sarvazaH ||3-23||
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3-23||
utsIdeyurime lokA na kuryAM karma cedaham | saGkarasya ca kartA syAmupahanyAmimAH prajAH ||3-24||
utsīdeyurime lokā na kuryāṃ karma cedaham . saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||3-24||
saktAH karmaNyavidvAMso yathA kurvanti bhArata | kuryAdvidvAMstathAsaktazcikIrSurlokasaMgraham ||3-25||
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata . kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ||3-25||
na buddhibhedaM janayedajJAnAM karmasaGginAm | joSayetsarvakarmANi vidvAnyuktaH samAcaran ||3-26||
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||3-26||
prakRteH kriyamANAni guNaiH karmANi sarvazaH | ahaGkAravimUDhAtmA kartAhamiti manyate ||3-27||
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate ||3-27||
tattvavittu mahAbAho guNakarmavibhAgayoH | guNA guNeSu vartanta iti matvA na sajjate ||3-28||
tattvavittu mahābāho guṇakarmavibhāgayoḥ . guṇā guṇeṣu vartanta iti matvā na sajjate ||3-28||
prakRterguNasammUDhAH sajjante guNakarmasu | tAnakRtsnavido mandAnkRtsnavinna vicAlayet ||3-29||
prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavido mandānkṛtsnavinna vicālayet ||3-29||
mayi sarvANi karmANi saMnyasyAdhyAtmacetasA | nirAzIrnirmamo bhUtvA yudhyasva vigatajvaraH ||3-30||
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā . nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||3-30||
ye me matamidaM nityamanutiSThanti mAnavAH | zraddhAvanto'nasUyanto mucyante te'pi karmabhiH ||3-31||
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ . śraddhāvanto.anasūyanto mucyante te.api karmabhiḥ ||3-31||
ye tvetadabhyasUyanto nAnutiSThanti me matam | sarvajJAnavimUDhAMstAnviddhi naSTAnacetasaH ||3-32||
ye tvetadabhyasūyanto nānutiṣṭhanti me matam . sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||3-32||
sadRzaM ceSTate svasyAH prakRterjJAnavAnapi | prakRtiM yAnti bhUtAni nigrahaH kiM kariSyati ||3-33||
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33||
indriyasyendriyasyArthe rAgadveSau vyavasthitau | tayorna vazamAgacchettau hyasya paripanthinau ||3-34||
indriyasyendriyasyārthe rāgadveṣau vyavasthitau . tayorna vaśamāgacchettau hyasya paripanthinau ||3-34||
zreyAnsvadharmo viguNaH paradharmAtsvanuSThitAt | svadharme nidhanaM zreyaH paradharmo bhayAvahaH ||3-35||
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3-35||
arjuna uvAca | atha kena prayukto'yaM pApaM carati pUruSaH | anicchannapi vArSNeya balAdiva niyojitaH ||3-36||
arjuna uvāca . atha kena prayukto.ayaṃ pāpaṃ carati pūruṣaḥ . anicchannapi vārṣṇeya balādiva niyojitaḥ ||3-36||
zrIbhagavAnuvAca | kAma eSa krodha eSa rajoguNasamudbhavaH | mahAzano mahApApmA viddhyenamiha vairiNam ||3-37||
śrībhagavānuvāca . kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ . mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3-37||
dhUmenAvriyate vahniryathAdarzo malena ca | yatholbenAvRto garbhastathA tenedamAvRtam ||3-38||
dhūmenāvriyate vahniryathādarśo malena ca . yatholbenāvṛto garbhastathā tenedamāvṛtam ||3-38||
AvRtaM jJAnametena jJAnino nityavairiNA | kAmarUpeNa kaunteya duSpUreNAnalena ca ||3-39||
āvṛtaṃ jñānametena jñānino nityavairiṇā . kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3-39||
indriyANi mano buddhirasyAdhiSThAnamucyate | etairvimohayatyeSa jJAnamAvRtya dehinam ||3-40||
indriyāṇi mano buddhirasyādhiṣṭhānamucyate . etairvimohayatyeṣa jñānamāvṛtya dehinam ||3-40||
tasmAttvamindriyANyAdau niyamya bharatarSabha | pApmAnaM prajahi hyenaM jJAnavijJAnanAzanam ||3-41||
tasmāttvamindriyāṇyādau niyamya bharatarṣabha . pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3-41||
indriyANi parANyAhurindriyebhyaH paraM manaH | manasastu parA buddhiryo buddheH paratastu saH ||3-42||
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ . manasastu parā buddhiryo buddheḥ paratastu saḥ ||3-42||
evaM buddheH paraM buddhvA saMstabhyAtmAnamAtmanA | jahi zatruM mahAbAho kAmarUpaM durAsadam ||3-43||
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā . jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3-43||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde karmayogo nAma tRtIyo'dhyAyaH ||3||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo.adhyāyaḥ ||3-44||