zrIbhagavAnuvAca | mayyAsaktamanAH pArtha yogaM yuJjanmadAzrayaH | asaMzayaM samagraM mAM yathA jJAsyasi tacchRNu ||7-1||
śrībhagavānuvāca . mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ . asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||7-1||
jJAnaM te'haM savijJAnamidaM vakSyAmyazeSataH | yajjJAtvA neha bhUyo'nyajjJAtavyamavaziSyate ||7-2||
jñānaṃ te.ahaṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ . yajjñātvā neha bhūyo.anyajjñātavyamavaśiṣyate ||7-2||
manuSyANAM sahasreSu kazcidyatati siddhaye | yatatAmapi siddhAnAM kazcinmAM vetti tattvataH ||7-3||
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye . yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||7-3||
bhUmirApo'nalo vAyuH khaM mano buddhireva ca | ahaMkAra itIyaM me bhinnA prakRtiraSTadhA ||7-4||
bhūmirāpo.analo vāyuḥ khaṃ mano buddhireva ca . ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||7-4||
apareyamitastvanyAM prakRtiM viddhi me parAm | jIvabhUtAM mahAbAho yayedaM dhAryate jagat ||7-5||
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām . jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||7-5||
etadyonIni bhUtAni sarvANItyupadhAraya | ahaM kRtsnasya jagataH prabhavaH pralayastathA ||7-6||
etadyonīni bhūtāni sarvāṇītyupadhāraya . ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ||7-6||
mattaH parataraM nAnyatkiJcidasti dhanaJjaya | mayi sarvamidaM protaM sUtre maNigaNA iva ||7-7||
mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya . mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7-7||
raso'hamapsu kaunteya prabhAsmi zazisUryayoH | praNavaH sarvavedeSu zabdaH khe pauruSaM nRSu ||7-8||
raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||
puNyo gandhaH pRthivyAM ca tejazcAsmi vibhAvasau | jIvanaM sarvabhUteSu tapazcAsmi tapasviSu ||7-9||
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||
bIjaM mAM sarvabhUtAnAM viddhi pArtha sanAtanam | buddhirbuddhimatAmasmi tejastejasvinAmaham ||7-10||
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam . buddhirbuddhimatāmasmi tejastejasvināmaham ||7-10||
balaM balavatAM cAhaM kAmarAgavivarjitam | dharmAviruddho bhUteSu kAmo'smi bharatarSabha ||7-11||
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam . dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha ||7-11||
ye caiva sAttvikA bhAvA rAjasAstAmasAzca ye | matta eveti tAnviddhi na tvahaM teSu te mayi ||7-12||
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye . matta eveti tānviddhi na tvahaṃ teṣu te mayi ||7-12||
tribhirguNamayairbhAvairebhiH sarvamidaM jagat | mohitaM nAbhijAnAti mAmebhyaH paramavyayam ||7-13||
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat . mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||7-13||
daivI hyeSA guNamayI mama mAyA duratyayA | mAmeva ye prapadyante mAyAmetAM taranti te ||7-14||
daivī hyeṣā guṇamayī mama māyā duratyayā . māmeva ye prapadyante māyāmetāṃ taranti te ||7-14||
na mAM duSkRtino mUDhAH prapadyante narAdhamAH | mAyayApahRtajJAnA AsuraM bhAvamAzritAH ||7-15||
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ . māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ||7-15||
caturvidhA bhajante mAM janAH sukRtino'rjuna | Arto jijJAsurarthArthI jJAnI ca bharatarSabha ||7-16||
caturvidhā bhajante māṃ janāḥ sukṛtino.arjuna . ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||7-16||
teSAM jJAnI nityayukta ekabhaktirviziSyate | priyo hi jJAnino'tyarthamahaM sa ca mama priyaH ||7-17||
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate . priyo hi jñānino.atyarthamahaṃ sa ca mama priyaḥ ||7-17||
udArAH sarva evaite jJAnI tvAtmaiva me matam | AsthitaH sa hi yuktAtmA mAmevAnuttamAM gatim ||7-18||
udārāḥ sarva evaite jñānī tvātmaiva me matam . āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||7-18||
bahUnAM janmanAmante jJAnavAnmAM prapadyate | vAsudevaH sarvamiti sa mahAtmA sudurlabhaH ||7-19||
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate . vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||7-19||
kAmaistaistairhRtajJAnAH prapadyante'nyadevatAH | taM taM niyamamAsthAya prakRtyA niyatAH svayA ||7-20||
kāmaistaistairhṛtajñānāḥ prapadyante.anyadevatāḥ . taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||7-20||
yo yo yAM yAM tanuM bhaktaH zraddhayArcitumicchati | tasya tasyAcalAM zraddhAM tAmeva vidadhAmyaham ||7-21||
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||7-21||
sa tayA zraddhayA yuktastasyArAdhanamIhate | labhate ca tataH kAmAnmayaiva vihitAnhi tAn ||7-22||
sa tayā śraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmānmayaivavihitānhi tān ||7-22||
antavattu phalaM teSAM tadbhavatyalpamedhasAm | devAndevayajo yAnti madbhaktA yAnti mAmapi ||7-23||
antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām . devāndevayajo yānti madbhaktā yānti māmapi ||7-23||
avyaktaM vyaktimApannaM manyante mAmabuddhayaH | paraM bhAvamajAnanto mamAvyayamanuttamam ||7-24||
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ . paraṃ bhāvamajānanto mamāvyayamanuttamam ||7-24||
nAhaM prakAzaH sarvasya yogamAyAsamAvRtaH | mUDho'yaM nAbhijAnAti loko mAmajamavyayam ||7-25||
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ . mūḍho.ayaṃ nābhijānāti loko māmajamavyayam ||7-25||
vedAhaM samatItAni vartamAnAni cArjuna | bhaviSyANi ca bhUtAni mAM tu veda na kazcana ||7-26||
vedāhaṃ samatītāni vartamānāni cārjuna . bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||7-26||
icchAdveSasamutthena dvandvamohena bhArata | sarvabhUtAni sammohaM sarge yAnti parantapa ||7-27||
icchādveṣasamutthena dvandvamohena bhārata . sarvabhūtāni sammohaṃ sarge yānti parantapa ||7-27||
yeSAM tvantagataM pApaM janAnAM puNyakarmaNAm | te dvandvamohanirmuktA bhajante mAM dRDhavratAH ||7-28||
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām . te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ||7-28||
jarAmaraNamokSAya mAmAzritya yatanti ye | te brahma tadviduH kRtsnamadhyAtmaM karma cAkhilam ||7-29||
jarāmaraṇamokṣāya māmāśritya yatanti ye . te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||7-29||
sAdhibhUtAdhidaivaM mAM sAdhiyajJaM ca ye viduH | prayANakAle'pi ca mAM te viduryuktacetasaH ||7-30||
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ . prayāṇakāle.api ca māṃ te viduryuktacetasaḥ ||7-30||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde jJAnavijJAnayogo nAma saptamo'dhyAyaH ||7||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānavijñānayogo nāma saptamo.adhyāyaḥ ||7-31||