Language
© 2025 natured.in

7

Verse 1

zrIbhagavAnuvAca | mayyAsaktamanAH pArtha yogaM yuJjanmadAzrayaH | asaMzayaM samagraM mAM yathA jJAsyasi tacchRNu ||7-1||

śrībhagavānuvāca . mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ . asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||7-1||

Verse 2

jJAnaM te'haM savijJAnamidaM vakSyAmyazeSataH | yajjJAtvA neha bhUyo'nyajjJAtavyamavaziSyate ||7-2||

jñānaṃ te.ahaṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ . yajjñātvā neha bhūyo.anyajjñātavyamavaśiṣyate ||7-2||

Verse 3

manuSyANAM sahasreSu kazcidyatati siddhaye | yatatAmapi siddhAnAM kazcinmAM vetti tattvataH ||7-3||

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye . yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||7-3||

Verse 4

bhUmirApo'nalo vAyuH khaM mano buddhireva ca | ahaMkAra itIyaM me bhinnA prakRtiraSTadhA ||7-4||

bhūmirāpo.analo vāyuḥ khaṃ mano buddhireva ca . ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||7-4||

Verse 5

apareyamitastvanyAM prakRtiM viddhi me parAm | jIvabhUtAM mahAbAho yayedaM dhAryate jagat ||7-5||

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām . jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||7-5||

Verse 6

etadyonIni bhUtAni sarvANItyupadhAraya | ahaM kRtsnasya jagataH prabhavaH pralayastathA ||7-6||

etadyonīni bhūtāni sarvāṇītyupadhāraya . ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ||7-6||

Verse 7

mattaH parataraM nAnyatkiJcidasti dhanaJjaya | mayi sarvamidaM protaM sUtre maNigaNA iva ||7-7||

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya . mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7-7||

Verse 8

raso'hamapsu kaunteya prabhAsmi zazisUryayoH | praNavaH sarvavedeSu zabdaH khe pauruSaM nRSu ||7-8||

raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||

Verse 9

puNyo gandhaH pRthivyAM ca tejazcAsmi vibhAvasau | jIvanaM sarvabhUteSu tapazcAsmi tapasviSu ||7-9||

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||

Verse 10

bIjaM mAM sarvabhUtAnAM viddhi pArtha sanAtanam | buddhirbuddhimatAmasmi tejastejasvinAmaham ||7-10||

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam . buddhirbuddhimatāmasmi tejastejasvināmaham ||7-10||

Verse 11

balaM balavatAM cAhaM kAmarAgavivarjitam | dharmAviruddho bhUteSu kAmo'smi bharatarSabha ||7-11||

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam . dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha ||7-11||

Verse 12

ye caiva sAttvikA bhAvA rAjasAstAmasAzca ye | matta eveti tAnviddhi na tvahaM teSu te mayi ||7-12||

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye . matta eveti tānviddhi na tvahaṃ teṣu te mayi ||7-12||

Verse 13

tribhirguNamayairbhAvairebhiH sarvamidaM jagat | mohitaM nAbhijAnAti mAmebhyaH paramavyayam ||7-13||

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat . mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||7-13||

Verse 14

daivI hyeSA guNamayI mama mAyA duratyayA | mAmeva ye prapadyante mAyAmetAM taranti te ||7-14||

daivī hyeṣā guṇamayī mama māyā duratyayā . māmeva ye prapadyante māyāmetāṃ taranti te ||7-14||

Verse 15

na mAM duSkRtino mUDhAH prapadyante narAdhamAH | mAyayApahRtajJAnA AsuraM bhAvamAzritAH ||7-15||

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ . māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ||7-15||

Verse 16

caturvidhA bhajante mAM janAH sukRtino'rjuna | Arto jijJAsurarthArthI jJAnI ca bharatarSabha ||7-16||

caturvidhā bhajante māṃ janāḥ sukṛtino.arjuna . ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||7-16||

Verse 17

teSAM jJAnI nityayukta ekabhaktirviziSyate | priyo hi jJAnino'tyarthamahaM sa ca mama priyaH ||7-17||

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate . priyo hi jñānino.atyarthamahaṃ sa ca mama priyaḥ ||7-17||

Verse 18

udArAH sarva evaite jJAnI tvAtmaiva me matam | AsthitaH sa hi yuktAtmA mAmevAnuttamAM gatim ||7-18||

udārāḥ sarva evaite jñānī tvātmaiva me matam . āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||7-18||

Verse 19

bahUnAM janmanAmante jJAnavAnmAM prapadyate | vAsudevaH sarvamiti sa mahAtmA sudurlabhaH ||7-19||

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate . vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||7-19||

Verse 20

kAmaistaistairhRtajJAnAH prapadyante'nyadevatAH | taM taM niyamamAsthAya prakRtyA niyatAH svayA ||7-20||

kāmaistaistairhṛtajñānāḥ prapadyante.anyadevatāḥ . taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||7-20||

Verse 21

yo yo yAM yAM tanuM bhaktaH zraddhayArcitumicchati | tasya tasyAcalAM zraddhAM tAmeva vidadhAmyaham ||7-21||

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||7-21||

Verse 22

sa tayA zraddhayA yuktastasyArAdhanamIhate | labhate ca tataH kAmAnmayaiva vihitAnhi tAn ||7-22||

sa tayā śraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmānmayaivavihitānhi tān ||7-22||

Verse 23

antavattu phalaM teSAM tadbhavatyalpamedhasAm | devAndevayajo yAnti madbhaktA yAnti mAmapi ||7-23||

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām . devāndevayajo yānti madbhaktā yānti māmapi ||7-23||

Verse 24

avyaktaM vyaktimApannaM manyante mAmabuddhayaH | paraM bhAvamajAnanto mamAvyayamanuttamam ||7-24||

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ . paraṃ bhāvamajānanto mamāvyayamanuttamam ||7-24||

Verse 25

nAhaM prakAzaH sarvasya yogamAyAsamAvRtaH | mUDho'yaM nAbhijAnAti loko mAmajamavyayam ||7-25||

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ . mūḍho.ayaṃ nābhijānāti loko māmajamavyayam ||7-25||

Verse 26

vedAhaM samatItAni vartamAnAni cArjuna | bhaviSyANi ca bhUtAni mAM tu veda na kazcana ||7-26||

vedāhaṃ samatītāni vartamānāni cārjuna . bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||7-26||

Verse 27

icchAdveSasamutthena dvandvamohena bhArata | sarvabhUtAni sammohaM sarge yAnti parantapa ||7-27||

icchādveṣasamutthena dvandvamohena bhārata . sarvabhūtāni sammohaṃ sarge yānti parantapa ||7-27||

Verse 28

yeSAM tvantagataM pApaM janAnAM puNyakarmaNAm | te dvandvamohanirmuktA bhajante mAM dRDhavratAH ||7-28||

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām . te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ||7-28||

Verse 29

jarAmaraNamokSAya mAmAzritya yatanti ye | te brahma tadviduH kRtsnamadhyAtmaM karma cAkhilam ||7-29||

jarāmaraṇamokṣāya māmāśritya yatanti ye . te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||7-29||

Verse 30

sAdhibhUtAdhidaivaM mAM sAdhiyajJaM ca ye viduH | prayANakAle'pi ca mAM te viduryuktacetasaH ||7-30||

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ . prayāṇakāle.api ca māṃ te viduryuktacetasaḥ ||7-30||

Verse 31

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde jJAnavijJAnayogo nAma saptamo'dhyAyaH ||7||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānavijñānayogo nāma saptamo.adhyāyaḥ ||7-31||