شَْرَِیبھَگَوَانَُوَاچَ | اُورَْدھَْوَمَُولَمَدھَہشَاکھَمَشَْوَتَْتھَں پَْرَاہَُرَوَْیَیَمَْ | چھَنَْدَاںسَِ یَسَْیَ پَرَْنَانَِ یَسَْتَں وَےدَ سَ وَےدَوَِتَْ ||۱۵-۱||
śrībhagavānuvāca . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||15-1||
اَدھَشَْچَورَْدھَْوَں پَْرَسَْرِتَاسَْتَسَْیَ شَاکھَا گَُنَپَْرَوَْرِدَْدھَا وَِشَیَپَْرَوَالَاہ | اَدھَشَْچَ مَُولَانَْیَنَُسَنَْتَتَانَِ کَرَْمَانَُبَنَْدھَِینَِ مَنَُشَْیَلَوکَے ||۱۵-۲||
adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ . adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ||15-2||
نَ رَُوپَمَسَْیَےہَ تَتھَوپَلَبھَْیَتَے نَانَْتَو نَ چَادَِرَْنَ چَ سَمَْپَْرَتَِشَْٹھَا | اَشَْوَتَْتھَمَےنَں سَُوَِرَُوڈھَمَُولَں اَسَنَْگَشَسَْتَْرَےنَ دَْرِڈھَےنَ چھَِتَْتَْوَا ||۱۵-۳||
na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā ||15-3||
تَتَہ پَدَں تَتَْپَرَِمَارَْگَِتَوَْیَں یَسَْمَِنَْگَتَا نَ نَِوَرَْتَنَْتَِ بھَُویَہ | تَمَےوَ چَادَْیَں پَُرَُشَں پَْرَپَدَْیَے | یَتَہ پَْرَوَْرِتَْتَِہ پَْرَسَْرِتَا پَُرَانَِی ||۱۵-۴||
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ . tameva cādyaṃ puruṣaṃ prapadye . yataḥ pravṛttiḥ prasṛtā purāṇī ||15-4||
نَِرَْمَانَمَوہَا جَِتَسَنَْگَدَوشَا اَدھَْیَاتَْمَنَِتَْیَا وَِنَِوَْرِتَْتَکَامَاہ | دَْوَنَْدَْوَےرَْوَِمَُکَْتَاہ سَُکھَدَُہکھَسَںجَْنَےرَْ- گَچَْچھَنَْتَْیَمَُوڈھَاہ پَدَمَوَْیَیَں تَتَْ ||۱۵-۵||
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ . dvandvairvimuktāḥ sukhaduḥkhasaṃjñaira- gacchantyamūḍhāḥ padamavyayaṃ tat ||15-5||
نَ تَدَْبھَاسَیَتَے سَُورَْیَو نَ شَشَانَْکَو نَ پَاوَکَہ | یَدَْگَتَْوَا نَ نَِوَرَْتَنَْتَے تَدَْدھَامَ پَرَمَں مَمَ ||۱۵-۶||
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ . yadgatvā na nivartante taddhāma paramaṃ mama ||15-6||
مَمَےوَاںشَو جَِیوَلَوکَے جَِیوَبھَُوتَہ سَنَاتَنَہ | مَنَہشَشَْٹھَانَِینَْدَْرَِیَانَِ پَْرَکَْرِتَِسَْتھَانَِ کَرَْشَتَِ ||۱۵-۷||
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ . manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||15-7||
شَرَِیرَں یَدَوَاپَْنَوتَِ یَچَْچَاپَْیَُتَْکَْرَامَتَِیشَْوَرَہ | گَْرِہَِیتَْوَےتَانَِ سَںیَاتَِ وَایَُرَْگَنَْدھَانَِوَاشَیَاتَْ ||۱۵-۸||
śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ . gṛhitvaitāni saṃyāti vāyurgandhānivāśayāt ||15-8||
شَْرَوتَْرَں چَکَْشَُہ سَْپَرَْشَنَں چَ رَسَنَں گھَْرَانَمَےوَ چَ | اَدھَِشَْٹھَایَ مَنَشَْچَایَں وَِشَیَانَُپَسَےوَتَے ||۱۵-۹||
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca . adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||15-9||
اُتَْکَْرَامَنَْتَں سَْتھَِتَں وَاپَِ بھَُنَْجَانَں وَا گَُنَانَْوَِتَمَْ | وَِمَُوڈھَا نَانَُپَشَْیَنَْتَِ پَشَْیَنَْتَِ جَْنَانَچَکَْشَُشَہ ||۱۵-۱۰||
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam . vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||15-10||
یَتَنَْتَو یَوگَِنَشَْچَےنَں پَشَْیَنَْتَْیَاتَْمَنَْیَوَسَْتھَِتَمَْ | یَتَنَْتَوऽپَْیَکَْرِتَاتَْمَانَو نَےنَں پَشَْیَنَْتَْیَچَےتَسَہ ||۱۵-۱۱||
yatanto yoginaścainaṃ paśyantyātmanyavasthitam . yatanto.apyakṛtātmāno nainaṃ paśyantyacetasaḥ ||15-11||
یَدَادَِتَْیَگَتَں تَےجَو جَگَدَْبھَاسَیَتَےऽکھَِلَمَْ | یَچَْچَنَْدَْرَمَسَِ یَچَْچَاگَْنَو تَتَْتَےجَو وَِدَْدھَِ مَامَکَمَْ ||۱۵-۱۲||
yadādityagataṃ tejo jagadbhāsayate.akhilam . yaccandramasi yaccāgnau tattejo viddhi māmakam ||15-12||
گَامَاوَِشَْیَ چَ بھَُوتَانَِ دھَارَیَامَْیَہَمَوجَسَا | پَُشَْنَامَِ چَوشَدھَِیہ سَرَْوَاہ سَومَو بھَُوتَْوَا رَسَاتَْمَکَہ ||۱۵-۱۳||
gāmāviśya ca bhūtāni dhārayāmyahamojasā . puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ||15-13||
اَہَں وَےشَْوَانَرَو بھَُوتَْوَا پَْرَانَِنَاں دَےہَمَاشَْرَِتَہ | پَْرَانَاپَانَسَمَایَُکَْتَہ پَچَامَْیَنَْنَں چَتَُرَْوَِدھَمَْ ||۱۵-۱۴||
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ . prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||15-14||
سَرَْوَسَْیَ چَاہَں ہَْرِدَِ سَنَْنَِوَِشَْٹَو مَتَْتَہ سَْمَْرِتَِرَْجَْنَانَمَپَوہَنَنَْچَ | وَےدَےشَْچَ سَرَْوَےرَہَمَےوَ وَےدَْیَو وَےدَانَْتَکَْرِدَْوَےدَوَِدَےوَ چَاہَمَْ ||۱۵-۱۵||
sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanañca . vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham ||15-15||
دَْوَاوَِمَو پَُرَُشَو لَوکَے کَْشَرَشَْچَاکَْشَرَ اےوَ چَ | کَْشَرَہ سَرَْوَانَِ بھَُوتَانَِ کَُوٹَسَْتھَوऽکَْشَرَ اُچَْیَتَے ||۱۵-۱۶||
dvāvimau puruṣau loke kṣaraścākṣara eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭastho.akṣara ucyate ||15-16||
اُتَْتَمَہ پَُرَُشَسَْتَْوَنَْیَہ پَرَمَاتَْمَےتَْیَُدھَاہَْرِتَہ | یَو لَوکَتَْرَیَمَاوَِشَْیَ بَِبھَرَْتَْیَوَْیَیَ اِیشَْوَرَہ ||۱۵-۱۷||
uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ . yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ||15-17||
یَسَْمَاتَْکَْشَرَمَتَِیتَوऽہَمَکَْشَرَادَپَِ چَوتَْتَمَہ | اَتَوऽسَْمَِ لَوکَے وَےدَے چَ پَْرَتھَِتَہ پَُرَُشَوتَْتَمَہ ||۱۵-۱۸||
yasmātkṣaramatīto.ahamakṣarādapi cottamaḥ . ato.asmi loke vedeca prathitaḥ puruṣottamaḥ ||15-18||
یَو مَامَےوَمَسَمَْمَُوڈھَو جَانَاتَِ پَُرَُشَوتَْتَمَمَْ | سَ سَرَْوَوَِدَْبھَجَتَِ مَاں سَرَْوَبھَاوَےنَ بھَارَتَ ||۱۵-۱۹||
yo māmevamasammūḍho jānāti puruṣottamam . sa sarvavidbhajati māṃ sarvabhāvena bhārata ||15-19||
اِتَِ گَُہَْیَتَمَں شَاسَْتَْرَمَِدَمَُکَْتَں مَیَانَگھَ | اےتَدَْبَُدَْدھَْوَا بَُدَْدھَِمَانَْسَْیَاتَْکَْرِتَکَْرِتَْیَشَْچَ بھَارَتَ ||۱۵-۲۰||
iti guhyatamaṃ śāstramidamuktaṃ mayānagha . etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ||15-20||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَ سَںوَادَے پَُرَُشَوتَْتَمَیَوگَو نَامَ پَنَْچَدَشَوऽدھَْیَایَہ ||۱۵||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde puruṣottamayogo nāma pañcadaśo.adhyāyaḥ ||15-21||