Глава 8

Verse 1

арджуна ува̄ча | ким̣ тад брахма кимадхйа̄тмам̣ ким̣ карма пурушоттама | адхибхӯтам̣ ча ким̣ проктамадхидаивам̣ кимучйатэ ||8-1||

arjuna uvāca . kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama . adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||8-1||

Verse 2

адхийаджн̃ах̣ катхам̣ ко'тра дэхэ'сминмадхусӯдана | прайа̄н̣ака̄лэ ча катхам̣ джн̃эйо'си нийата̄тмабхих̣ ||8-2||

adhiyajñaḥ kathaṃ ko.atra dehe.asminmadhusūdana . prayāṇakāle ca kathaṃ jñeyo.asi niyatātmabhiḥ ||8-2||

Verse 3

ш́рӣбхагава̄нува̄ча | акшарам̣ брахма парамам̣ свабха̄во'дхйа̄тмамучйатэ | бхӯтабха̄водбхавакаро висаргах̣ кармасам̣джн̃итах̣ ||8-3||

śrībhagavānuvāca . akṣaraṃ brahma paramaṃ svabhāvo.adhyātmamucyate . bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ||8-3||

Verse 4

адхибхӯтам̣ кшаро бха̄вах̣ пурушаш́ча̄дхидаиватам | адхийаджн̃о'хамэва̄тра дэхэ дэхабхр̣та̄м̣ вара ||8-4||

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam . adhiyajño.ahamevātra dehe dehabhṛtāṃ vara ||8-4||

Verse 5

антака̄лэ ча ма̄мэва смаранмуктва̄ калэварам | йах̣ прайа̄ти са мадбха̄вам̣ йа̄ти на̄стйатра сам̣ш́айах̣ ||8-5||

antakāle ca māmeva smaranmuktvā kalevaram . yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||8-5||

Verse 6

йам̣ йам̣ ва̄пи смаранбха̄вам̣ тйаджатйантэ калэварам | там̣ тамэваити каунтэйа сада̄ тадбха̄вабха̄витах̣ ||8-6||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram . taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||8-6||

Verse 7

тасма̄тсарвэшу ка̄лэшу ма̄манусмара йудхйа ча | маййарпитаманобуддхирма̄мэваишйасйасам̣ш́айах̣ (orсам̣ш́айам) ||8-7||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca . mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||8-7||

Verse 8

абхйа̄сайогайуктэна чэтаса̄ на̄нйага̄мина̄ | парамам̣ пурушам̣ дивйам̣ йа̄ти па̄ртха̄нучинтайан ||8-8||

orsaṃśayama abhyāsayogayuktena cetasā nānyagāminā . paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||8-8||

Verse 9

кавим̣ пура̄н̣амануш́а̄сита̄ра- ман̣оран̣ӣйам̣саманусмарэдйах̣ | сарвасйа дха̄та̄рамачинтйарӯпа- ма̄дитйаварн̣ам̣ тамасах̣ параста̄т ||8-9||

kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ . sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt ||8-9||

Verse 10

прайа̄н̣ака̄лэ манаса̄'чалэна бхактйа̄ йукто йогабалэна чаива | бхрувормадхйэ пра̄н̣ама̄вэш́йа самйак са там̣ парам̣ пурушамупаити дивйам ||8-10||

prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva . bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam ||8-10||

Verse 11

йадакшарам̣ вэдавидо ваданти виш́анти йадйатайо вӣтара̄га̄х̣ | йадиччханто брахмачарйам̣ чаранти таттэ падам̣ сам̣грахэн̣а правакшйэ ||8-11||

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ . yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye ||8-11||

Verse 12

сарвадва̄ра̄н̣и сам̣йамйа мано хр̣ди нирудхйа ча | мӯдхнйа̄рдха̄йа̄тманах̣ пра̄н̣ама̄стхито йогадха̄ран̣а̄м ||8-12||

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca . mūdhnyā^^rdhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||8-12||

Verse 13

омитйэка̄кшарам̣ брахма вйа̄харанма̄манусмаран | йах̣ прайа̄ти тйаджандэхам̣ са йа̄ти парама̄м̣ гатим ||8-13||

omityekākṣaraṃ brahma vyāharanmāmanusmaran . yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||8-13||

Verse 14

ананйачэта̄х̣ сататам̣ йо ма̄м̣ смарати нитйаш́ах̣ | тасйа̄хам̣ сулабхах̣ па̄ртха нитйайуктасйа йогинах̣ ||8-14||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ . tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||8-14||

Verse 15

ма̄мупэтйа пунарджанма дух̣кха̄лайамаш́а̄ш́ватам | на̄пнуванти маха̄тма̄нах̣ сам̣сиддхим̣ парама̄м̣ гата̄х̣ ||8-15||

māmupetya punarjanma duḥkhālayamaśāśvatam . nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||8-15||

Verse 16

а̄брахмабхувана̄ллока̄х̣ пунара̄вартино'рджуна | ма̄мупэтйа ту каунтэйа пунарджанма на видйатэ ||8-16||

ābrahmabhuvanāllokāḥ punarāvartino.arjuna . māmupetya tu kaunteya punarjanma na vidyate ||8-16||

Verse 17

сахасрайугапарйантамахарйад брахман̣о видух̣ | ра̄трим̣ йугасахасра̄нта̄м̣ тэ'хора̄травидо джана̄х̣ ||8-17||

sahasrayugaparyantamaharyad brahmaṇo viduḥ . rātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ ||8-17||

Verse 18

авйакта̄д вйактайах̣ сарва̄х̣ прабхавантйахара̄гамэ | ра̄трйа̄гамэ пралӣйантэ татраива̄вйактасам̣джн̃акэ ||8-18||

avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame . rātryāgame pralīyante tatraivāvyaktasaṃjñake ||8-18||

Verse 19

бхӯтагра̄мах̣ са эва̄йам̣ бхӯтва̄ бхӯтва̄ пралӣйатэ | ра̄трйа̄гамэ'ваш́ах̣ па̄ртха прабхаватйахара̄гамэ ||8-19||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate . rātryāgame.avaśaḥ pārtha prabhavatyaharāgame ||8-19||

Verse 20

парастасма̄тту бха̄во'нйо'вйакто'вйакта̄тсана̄танах̣ | йах̣ са сарвэшу бхӯтэшу наш́йатсу на винаш́йати ||8-20||

parastasmāttu bhāvo.anyo.avyakto.avyaktātsanātanaḥ . yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||8-20||

Verse 21

авйакто'кшара итйуктастама̄хух̣ парама̄м̣ гатим | йам̣ пра̄пйа на нивартантэ таддха̄ма парамам̣ мама ||8-21||

avyakto.akṣara ityuktastamāhuḥ paramāṃ gatim . yaṃ prāpya na nivartante taddhāma paramaṃ mama ||8-21||

Verse 22

пурушах̣ са парах̣ па̄ртха бхактйа̄ лабхйаствананйайа̄ | йасйа̄нтах̣стха̄ни бхӯта̄ни йэна сарвамидам̣ татам ||8-22||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā . yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||8-22||

Verse 23

йатра ка̄лэ твана̄вр̣ттима̄вр̣ттим̣ чаива йогинах̣ | прайа̄та̄ йа̄нти там̣ ка̄лам̣ вакшйа̄ми бхаратаршабха ||8-23||

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ . prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||8-23||

Verse 24

агнирджотирахах̣ ш́уклах̣ шан̣ма̄са̄ уттара̄йан̣ам | татра прайа̄та̄ гаччханти брахма брахмавидо джана̄х̣ ||8-24||

agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam . tatra prayātā gacchanti brahma brahmavido janāḥ ||8-24||

Verse 25

дхӯмо ра̄тристатха̄ кр̣шн̣ах̣ шан̣ма̄са̄ дакшин̣а̄йанам | татра ча̄ндрамасам̣ джйотирйогӣ пра̄пйа нивартатэ ||8-25||

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam . tatra cāndramasaṃ jyotiryogī prāpya nivartate ||8-25||

Verse 26

ш́уклакр̣шн̣э гатӣ хйэтэ джагатах̣ ш́а̄ш́ватэ матэ | экайа̄ йа̄тйана̄вр̣ттиманйайа̄вартатэ пунах̣ ||8-26||

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate . ekayā yātyanāvṛttimanyayāvartate punaḥ ||8-26||

Verse 27

наитэ ср̣тӣ па̄ртха джа̄нанйогӣ мухйати каш́чана | тасма̄тсарвэшу ка̄лэшу йогайукто бхава̄рджуна ||8-27||

naite sṛtī pārtha jānanyogī muhyati kaścana . tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||8-27||

Verse 28

вэдэшу йаджн̃эшу тапах̣су чаива да̄нэшу йатпун̣йапхалам̣ прадишт̣ам | атйэти татсарвамидам̣ видитва̄ йогӣ парам̣ стха̄намупаити ча̄дйам ||8-28||

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam . atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam ||8-28||

Verse 29

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ акшарабрахмайого на̄ма̄шт̣амо'дхйа̄йах̣ ||8||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo.adhyāyaḥ ||8-29||