Language
© 2025 natured.in

Chương 9

Verse 1

zrIbhagavAnuvAca | idaM tu te guhyatamaM pravakSyAmyanasUyave | jJAnaM vijJAnasahitaM yajjJAtvA mokSyase'zubhAt ||9-1||

śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||

Verse 2

rAjavidyA rAjaguhyaM pavitramidamuttamam | pratyakSAvagamaM dharmyaM susukhaM kartumavyayam ||9-2||

rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||

Verse 3

azraddadhAnAH puruSA dharmasyAsya parantapa | aprApya mAM nivartante mRtyusaMsAravartmani ||9-3||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa . aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3||

Verse 4

mayA tatamidaM sarvaM jagadavyaktamUrtinA | matsthAni sarvabhUtAni na cAhaM teSvavasthitaH ||9-4||

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā . matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||9-4||

Verse 5

na ca matsthAni bhUtAni pazya me yogamaizvaram | bhUtabhRnna ca bhUtastho mamAtmA bhUtabhAvanaH ||9-5||

na ca matsthāni bhūtāni paśya me yogamaiśvaram . bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5||

Verse 6

yathAkAzasthito nityaM vAyuH sarvatrago mahAn | tathA sarvANi bhUtAni matsthAnItyupadhAraya ||9-6||

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||

Verse 7

sarvabhUtAni kaunteya prakRtiM yAnti mAmikAm | kalpakSaye punastAni kalpAdau visRjAmyaham ||9-7||

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām . kalpakṣaye punastāni kalpādau visṛjāmyaham ||9-7||

Verse 8

prakRtiM svAmavaSTabhya visRjAmi punaH punaH | bhUtagrAmamimaM kRtsnamavazaM prakRtervazAt ||9-8||

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8||

Verse 9

na ca mAM tAni karmANi nibadhnanti dhanaJjaya | udAsInavadAsInamasaktaM teSu karmasu ||9-9||

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya . udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9-9||

Verse 10

mayAdhyakSeNa prakRtiH sUyate sacarAcaram | hetunAnena kaunteya jagadviparivartate ||9-10||

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram . hetunānena kaunteya jagadviparivartate ||9-10||

Verse 11

avajAnanti mAM mUDhA mAnuSIM tanumAzritam | paraM bhAvamajAnanto mama bhUtamahezvaram ||9-11||

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam . paraṃ bhāvamajānanto mama bhūtamaheśvaram ||9-11||

Verse 12

moghAzA moghakarmANo moghajJAnA vicetasaH | rAkSasImAsurIM caiva prakRtiM mohinIM zritAH ||9-12||

moghāśā moghakarmāṇo moghajñānā vicetasaḥ . rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||9-12||

Verse 13

mahAtmAnastu mAM pArtha daivIM prakRtimAzritAH | bhajantyananyamanaso jJAtvA bhUtAdimavyayam ||9-13||

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13||

Verse 14

satataM kIrtayanto mAM yatantazca dRDhavratAH | namasyantazca mAM bhaktyA nityayuktA upAsate ||9-14||

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ . namasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14||

Verse 15

jJAnayajJena cApyanye yajanto mAmupAsate | ekatvena pRthaktvena bahudhA vizvatomukham ||9-15||

jñānayajñena cāpyanye yajanto māmupāsate . ekatvena pṛthaktvena bahudhā viśvatomukham ||9-15||

Verse 16

ahaM kraturahaM yajJaH svadhAhamahamauSadham | mantro'hamahamevAjyamahamagnirahaM hutam ||9-16||

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham . mantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||

Verse 17

pitAhamasya jagato mAtA dhAtA pitAmahaH | vedyaM pavitramoMkAra RksAma yajureva ca ||9-17||

pitāhamasya jagato mātā dhātā pitāmahaḥ . vedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||9-17||

Verse 18

gatirbhartA prabhuH sAkSI nivAsaH zaraNaM suhRt | prabhavaH pralayaH sthAnaM nidhAnaM bIjamavyayam ||9-18||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||

Verse 19

tapAmyahamahaM varSaM nigRhNAmyutsRjAmi ca | amRtaM caiva mRtyuzca sadasaccAhamarjuna ||9-19||

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19||

Verse 20

traividyA mAM somapAH pUtapApA yajJairiSTvA svargatiM prArthayante | te puNyamAsAdya surendraloka- maznanti divyAndivi devabhogAn ||9-20||

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante . te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān ||9-20||

Verse 21

te taM bhuktvA svargalokaM vizAlaM kSINe puNye martyalokaM vizanti | evaM trayIdharmamanuprapannA gatAgataM kAmakAmA labhante ||9-21||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||9-21||

Verse 22

ananyAzcintayanto mAM ye janAH paryupAsate | teSAM nityAbhiyuktAnAM yogakSemaM vahAmyaham ||9-22||

ananyāścintayanto māṃ ye janāḥ paryupāsate . teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||9-22||

Verse 23

ye'pyanyadevatA bhaktA yajante zraddhayAnvitAH | te'pi mAmeva kaunteya yajantyavidhipUrvakam ||9-23||

ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ . te.api māmeva kaunteya yajantyavidhipūrvakam ||9-23||

Verse 24

ahaM hi sarvayajJAnAM bhoktA ca prabhureva ca | na tu mAmabhijAnanti tattvenAtazcyavanti te ||9-24||

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||

Verse 25

yAnti devavratA devAnpitRRnyAnti pitRvratAH | bhUtAni yAnti bhUtejyA yAnti madyAjino'pi mAm ||9-25||

yānti devavratā devānpitṝnyānti pitṛvratāḥ . bhūtāni yānti bhūtejyā yānti madyājino.api mām ||9-25||

Verse 26

patraM puSpaM phalaM toyaM yo me bhaktyA prayacchati | tadahaM bhaktyupahRtamaznAmi prayatAtmanaH ||9-26||

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati . tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||9-26||

Verse 27

yatkaroSi yadaznAsi yajjuhoSi dadAsi yat | yattapasyasi kaunteya tatkuruSva madarpaNam ||9-27||

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat . yattapasyasi kaunteya tatkuruṣva madarpaṇam ||9-27||

Verse 28

zubhAzubhaphalairevaM mokSyase karmabandhanaiH | saMnyAsayogayuktAtmA vimukto mAmupaiSyasi ||9-28||

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ . saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||9-28||

Verse 29

samo'haM sarvabhUteSu na me dveSyo'sti na priyaH | ye bhajanti tu mAM bhaktyA mayi te teSu cApyaham ||9-29||

samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29||

Verse 30

api cetsudurAcAro bhajate mAmananyabhAk | sAdhureva sa mantavyaH samyagvyavasito hi saH ||9-30||

api cetsudurācāro bhajate māmananyabhāk . sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||9-30||

Verse 31

kSipraM bhavati dharmAtmA zazvacchAntiM nigacchati | kaunteya pratijAnIhi na me bhaktaH praNazyati ||9-31||

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31||

Verse 32

mAM hi pArtha vyapAzritya ye'pi syuH pApayonayaH | striyo vaizyAstathA zUdrAste'pi yAnti parAM gatim ||9-32||

māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32||

Verse 33

kiM punarbrAhmaNAH puNyA bhaktA rAjarSayastathA | anityamasukhaM lokamimaM prApya bhajasva mAm ||9-33||

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā . anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33||

Verse 34

manmanA bhava madbhakto madyAjI mAM namaskuru | mAmevaiSyasi yuktvaivamAtmAnaM matparAyaNaH ||9-34||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34||

Verse 35

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde rAjavidyArAjaguhyayogo nAma navamo'dhyAyaH ||9||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo.adhyāyaḥ ||9-35||