Language
© 2025 natured.in

باب 12

Verse 1

اَرَْجَُنَ اُوَاچَ | اےوَں سَتَتَیَُکَْتَا یَے بھَکَْتَاسَْتَْوَاں پَرَْیَُپَاسَتَے | یَے چَاپَْیَکَْشَرَمَوَْیَکَْتَں تَےشَاں کَے یَوگَوَِتَْتَمَاہ ||۱۲-۱||

arjuna uvāca . evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||12-1||

Verse 2

شَْرَِیبھَگَوَانَُوَاچَ | مَیَْیَاوَےشَْیَ مَنَو یَے مَاں نَِتَْیَیَُکَْتَا اُپَاسَتَے | شَْرَدَْدھَیَا پَرَیَوپَےتَاہ تَے مَے یَُکَْتَتَمَا مَتَاہ ||۱۲-۲||

śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāḥ te me yuktatamā matāḥ ||12-2||

Verse 3

یَے تَْوَکَْشَرَمَنَِرَْدَےشَْیَمَوَْیَکَْتَں پَرَْیَُپَاسَتَے | سَرَْوَتَْرَگَمَچَِنَْتَْیَنَْچَ کَُوٹَسَْتھَمَچَلَنَْدھَْرَُوَمَْ ||۱۲-۳||

ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . sarvatragamacintyañca kūṭasthamacalandhruvam ||12-3||

Verse 4

سَنَْنَِیَمَْیَےنَْدَْرَِیَگَْرَامَں سَرَْوَتَْرَ سَمَبَُدَْدھَیَہ | تَے پَْرَاپَْنَُوَنَْتَِ مَامَےوَ سَرَْوَبھَُوتَہَِتَے رَتَاہ ||۱۲-۴||

sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||12-4||

Verse 5

کَْلَےشَوऽدھَِکَتَرَسَْتَےشَامَوَْیَکَْتَاسَکَْتَچَےتَسَامَْ | اَوَْیَکَْتَا ہَِ گَتَِرَْدَُہکھَں دَےہَوَدَْبھَِرَوَاپَْیَتَے ||۱۲-۵||

kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5||

Verse 6

یَے تَُ سَرَْوَانَِ کَرَْمَانَِ مَیَِ سَںنَْیَسَْیَ مَتَْپَرَہ | اَنَنَْیَےنَےوَ یَوگَےنَ مَاں دھَْیَایَنَْتَ اُپَاسَتَے ||۱۲-۶||

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ||12-6||

Verse 7

تَےشَامَہَں سَمَُدَْدھَرَْتَا مَْرِتَْیَُسَںسَارَسَاگَرَاتَْ | بھَوَامَِ نَچَِرَاتَْپَارَْتھَ مَیَْیَاوَےشَِتَچَےتَسَامَْ ||۱۲-۷||

teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt . bhavāmi nacirātpārtha mayyāveśitacetasām ||12-7||

Verse 8

مَیَْیَےوَ مَنَ آدھَتَْسَْوَ مَیَِ بَُدَْدھَِں نَِوَےشَیَ | نَِوَسَِشَْیَسَِ مَیَْیَےوَ اَتَ اُورَْدھَْوَں نَ سَںشَیَہ ||۱۲-۸||

mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||12-8||

Verse 9

اَتھَ چَِتَْتَں سَمَادھَاتَُں نَ شَکَْنَوشَِ مَیَِ سَْتھَِرَمَْ | اَبھَْیَاسَیَوگَےنَ تَتَو مَامَِچَْچھَاپَْتَُں دھَنَنَْجَیَ ||۱۲-۹||

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram . abhyāsayogena tato māmicchāptuṃ dhanañjaya ||12-9||

Verse 10

اَبھَْیَاسَےऽپَْیَسَمَرَْتھَوऽسَِ مَتَْکَرَْمَپَرَمَو بھَوَ | مَدَرَْتھَمَپَِ کَرَْمَانَِ کَُرَْوَنَْسَِدَْدھَِمَوَاپَْسَْیَسَِ ||۱۲-۱۰||

abhyāse.apyasamartho.asi matkarmaparamo bhava . madarthamapi karmāṇi kurvansiddhimavāpsyasi ||12-10||

Verse 11

اَتھَےتَدَپَْیَشَکَْتَوऽسَِ کَرَْتَُں مَدَْیَوگَمَاشَْرَِتَہ | سَرَْوَکَرَْمَپھَلَتَْیَاگَں تَتَہ کَُرَُ یَتَاتَْمَوَانَْ ||۱۲-۱۱||

athaitadapyaśakto.asi kartuṃ madyogamāśritaḥ . sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||12-11||

Verse 12

شَْرَےیَو ہَِ جَْنَانَمَبھَْیَاسَاجَْجَْنَانَادَْدھَْیَانَں وَِشَِشَْیَتَے | دھَْیَانَاتَْکَرَْمَپھَلَتَْیَاگَسَْتَْیَاگَاچَْچھَانَْتَِرَنَنَْتَرَمَْ ||۱۲-۱۲||

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate . dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12-12||

Verse 13

اَدَْوَےشَْٹَا سَرَْوَبھَُوتَانَاں مَےتَْرَہ کَرَُنَ اےوَ چَ | نَِرَْمَمَو نَِرَہَنَْکَارَہ سَمَدَُہکھَسَُکھَہ کَْشَمَِی ||۱۲-۱۳||

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca . nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||12-13||

Verse 14

سَنَْتَُشَْٹَہ سَتَتَں یَوگَِی یَتَاتَْمَا دَْرِڈھَنَِشَْچَیَہ | مَیَْیَرَْپَِتَمَنَوبَُدَْدھَِرَْیَو مَدَْبھَکَْتَہ سَ مَے پَْرَِیَہ ||۱۲-۱۴||

santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ . mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||12-14||

Verse 15

یَسَْمَانَْنَودَْوَِجَتَے لَوکَو لَوکَانَْنَودَْوَِجَتَے چَ یَہ | ہَرَْشَامَرَْشَبھَیَودَْوَےگَےرَْمَُکَْتَو یَہ سَ چَ مَے پَْرَِیَہ ||۱۲-۱۵||

yasmānnodvijate loko lokānnodvijate ca yaḥ . harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||12-15||

Verse 16

اَنَپَےکَْشَہ شَُچَِرَْدَکَْشَ اُدَاسَِینَو گَتَوَْیَتھَہ | سَرَْوَارَمَْبھَپَرَِتَْیَاگَِی یَو مَدَْبھَکَْتَہ سَ مَے پَْرَِیَہ ||۱۲-۱۶||

anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ . sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||12-16||

Verse 17

یَو نَ ہَْرِشَْیَتَِ نَ دَْوَےشَْٹَِ نَ شَوچَتَِ نَ کَانَْکَْشَتَِ | شَُبھَاشَُبھَپَرَِتَْیَاگَِی بھَکَْتَِمَانَْیَہ سَ مَے پَْرَِیَہ ||۱۲-۱۷||

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||12-17||

Verse 18

سَمَہ شَتَْرَو چَ مَِتَْرَے چَ تَتھَا مَانَاپَمَانَیَوہ | شَِیتَوشَْنَسَُکھَدَُہکھَےشَُ سَمَہ سَنَْگَوَِوَرَْجَِتَہ ||۱۲-۱۸||

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||

Verse 19

تَُلَْیَنَِنَْدَاسَْتَُتَِرَْمَونَِی سَنَْتَُشَْٹَو یَےنَ کَےنَچَِتَْ | اَنَِکَےتَہ سَْتھَِرَمَتَِرَْبھَکَْتَِمَانَْمَے پَْرَِیَو نَرَہ ||۱۲-۱۹||

tulyanindāstutirmaunī santuṣṭo yena kenacit . aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||12-19||

Verse 20

یَے تَُ دھَرَْمَْیَامَْرِتَمَِدَں یَتھَوکَْتَں پَرَْیَُپَاسَتَے | شَْرَدَْدَدھَانَا مَتَْپَرَمَا بھَکَْتَاسَْتَےऽتَِیوَ مَے پَْرَِیَاہ ||۱۲-۲۰||

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste.atīva me priyāḥ ||12-20||

Verse 21

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے بھَکَْتَِیَوگَو نَامَ دَْوَادَشَوऽدھَْیَایَہ ||۱۲||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo.adhyāyaḥ ||12-21||