اَرَْجَُنَ اُوَاچَ | اےوَں سَتَتَیَُکَْتَا یَے بھَکَْتَاسَْتَْوَاں پَرَْیَُپَاسَتَے | یَے چَاپَْیَکَْشَرَمَوَْیَکَْتَں تَےشَاں کَے یَوگَوَِتَْتَمَاہ ||۱۲-۱||
arjuna uvāca . evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||12-1||
شَْرَِیبھَگَوَانَُوَاچَ | مَیَْیَاوَےشَْیَ مَنَو یَے مَاں نَِتَْیَیَُکَْتَا اُپَاسَتَے | شَْرَدَْدھَیَا پَرَیَوپَےتَاہ تَے مَے یَُکَْتَتَمَا مَتَاہ ||۱۲-۲||
śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāḥ te me yuktatamā matāḥ ||12-2||
یَے تَْوَکَْشَرَمَنَِرَْدَےشَْیَمَوَْیَکَْتَں پَرَْیَُپَاسَتَے | سَرَْوَتَْرَگَمَچَِنَْتَْیَنَْچَ کَُوٹَسَْتھَمَچَلَنَْدھَْرَُوَمَْ ||۱۲-۳||
ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . sarvatragamacintyañca kūṭasthamacalandhruvam ||12-3||
سَنَْنَِیَمَْیَےنَْدَْرَِیَگَْرَامَں سَرَْوَتَْرَ سَمَبَُدَْدھَیَہ | تَے پَْرَاپَْنَُوَنَْتَِ مَامَےوَ سَرَْوَبھَُوتَہَِتَے رَتَاہ ||۱۲-۴||
sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||12-4||
کَْلَےشَوऽدھَِکَتَرَسَْتَےشَامَوَْیَکَْتَاسَکَْتَچَےتَسَامَْ | اَوَْیَکَْتَا ہَِ گَتَِرَْدَُہکھَں دَےہَوَدَْبھَِرَوَاپَْیَتَے ||۱۲-۵||
kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5||
یَے تَُ سَرَْوَانَِ کَرَْمَانَِ مَیَِ سَںنَْیَسَْیَ مَتَْپَرَہ | اَنَنَْیَےنَےوَ یَوگَےنَ مَاں دھَْیَایَنَْتَ اُپَاسَتَے ||۱۲-۶||
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ||12-6||
تَےشَامَہَں سَمَُدَْدھَرَْتَا مَْرِتَْیَُسَںسَارَسَاگَرَاتَْ | بھَوَامَِ نَچَِرَاتَْپَارَْتھَ مَیَْیَاوَےشَِتَچَےتَسَامَْ ||۱۲-۷||
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt . bhavāmi nacirātpārtha mayyāveśitacetasām ||12-7||
مَیَْیَےوَ مَنَ آدھَتَْسَْوَ مَیَِ بَُدَْدھَِں نَِوَےشَیَ | نَِوَسَِشَْیَسَِ مَیَْیَےوَ اَتَ اُورَْدھَْوَں نَ سَںشَیَہ ||۱۲-۸||
mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||12-8||
اَتھَ چَِتَْتَں سَمَادھَاتَُں نَ شَکَْنَوشَِ مَیَِ سَْتھَِرَمَْ | اَبھَْیَاسَیَوگَےنَ تَتَو مَامَِچَْچھَاپَْتَُں دھَنَنَْجَیَ ||۱۲-۹||
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram . abhyāsayogena tato māmicchāptuṃ dhanañjaya ||12-9||
اَبھَْیَاسَےऽپَْیَسَمَرَْتھَوऽسَِ مَتَْکَرَْمَپَرَمَو بھَوَ | مَدَرَْتھَمَپَِ کَرَْمَانَِ کَُرَْوَنَْسَِدَْدھَِمَوَاپَْسَْیَسَِ ||۱۲-۱۰||
abhyāse.apyasamartho.asi matkarmaparamo bhava . madarthamapi karmāṇi kurvansiddhimavāpsyasi ||12-10||
اَتھَےتَدَپَْیَشَکَْتَوऽسَِ کَرَْتَُں مَدَْیَوگَمَاشَْرَِتَہ | سَرَْوَکَرَْمَپھَلَتَْیَاگَں تَتَہ کَُرَُ یَتَاتَْمَوَانَْ ||۱۲-۱۱||
athaitadapyaśakto.asi kartuṃ madyogamāśritaḥ . sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||12-11||
شَْرَےیَو ہَِ جَْنَانَمَبھَْیَاسَاجَْجَْنَانَادَْدھَْیَانَں وَِشَِشَْیَتَے | دھَْیَانَاتَْکَرَْمَپھَلَتَْیَاگَسَْتَْیَاگَاچَْچھَانَْتَِرَنَنَْتَرَمَْ ||۱۲-۱۲||
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate . dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12-12||
اَدَْوَےشَْٹَا سَرَْوَبھَُوتَانَاں مَےتَْرَہ کَرَُنَ اےوَ چَ | نَِرَْمَمَو نَِرَہَنَْکَارَہ سَمَدَُہکھَسَُکھَہ کَْشَمَِی ||۱۲-۱۳||
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca . nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||12-13||
سَنَْتَُشَْٹَہ سَتَتَں یَوگَِی یَتَاتَْمَا دَْرِڈھَنَِشَْچَیَہ | مَیَْیَرَْپَِتَمَنَوبَُدَْدھَِرَْیَو مَدَْبھَکَْتَہ سَ مَے پَْرَِیَہ ||۱۲-۱۴||
santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ . mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||12-14||
یَسَْمَانَْنَودَْوَِجَتَے لَوکَو لَوکَانَْنَودَْوَِجَتَے چَ یَہ | ہَرَْشَامَرَْشَبھَیَودَْوَےگَےرَْمَُکَْتَو یَہ سَ چَ مَے پَْرَِیَہ ||۱۲-۱۵||
yasmānnodvijate loko lokānnodvijate ca yaḥ . harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||12-15||
اَنَپَےکَْشَہ شَُچَِرَْدَکَْشَ اُدَاسَِینَو گَتَوَْیَتھَہ | سَرَْوَارَمَْبھَپَرَِتَْیَاگَِی یَو مَدَْبھَکَْتَہ سَ مَے پَْرَِیَہ ||۱۲-۱۶||
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ . sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||12-16||
یَو نَ ہَْرِشَْیَتَِ نَ دَْوَےشَْٹَِ نَ شَوچَتَِ نَ کَانَْکَْشَتَِ | شَُبھَاشَُبھَپَرَِتَْیَاگَِی بھَکَْتَِمَانَْیَہ سَ مَے پَْرَِیَہ ||۱۲-۱۷||
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||12-17||
سَمَہ شَتَْرَو چَ مَِتَْرَے چَ تَتھَا مَانَاپَمَانَیَوہ | شَِیتَوشَْنَسَُکھَدَُہکھَےشَُ سَمَہ سَنَْگَوَِوَرَْجَِتَہ ||۱۲-۱۸||
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||
تَُلَْیَنَِنَْدَاسَْتَُتَِرَْمَونَِی سَنَْتَُشَْٹَو یَےنَ کَےنَچَِتَْ | اَنَِکَےتَہ سَْتھَِرَمَتَِرَْبھَکَْتَِمَانَْمَے پَْرَِیَو نَرَہ ||۱۲-۱۹||
tulyanindāstutirmaunī santuṣṭo yena kenacit . aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||12-19||
یَے تَُ دھَرَْمَْیَامَْرِتَمَِدَں یَتھَوکَْتَں پَرَْیَُپَاسَتَے | شَْرَدَْدَدھَانَا مَتَْپَرَمَا بھَکَْتَاسَْتَےऽتَِیوَ مَے پَْرَِیَاہ ||۱۲-۲۰||
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste.atīva me priyāḥ ||12-20||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے بھَکَْتَِیَوگَو نَامَ دَْوَادَشَوऽدھَْیَایَہ ||۱۲||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo.adhyāyaḥ ||12-21||