Language
© 2025 natured.in

Rozdział 18

Verse 1

arjuna uvAca | saMnyAsasya mahAbAho tattvamicchAmi veditum | tyAgasya ca hRSIkeza pRthakkeziniSUdana ||18-1||

arjuna uvāca . saṃnyāsasya mahābāho tattvamicchāmi veditum . tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||18-1||

Verse 2

zrIbhagavAnuvAca | kAmyAnAM karmaNAM nyAsaM saMnyAsaM kavayo viduH | sarvakarmaphalatyAgaM prAhustyAgaM vicakSaNAH ||18-2||

śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||

Verse 3

tyAjyaM doSavadityeke karma prAhurmanISiNaH | yajJadAnatapaHkarma na tyAjyamiti cApare ||18-3||

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ . yajñadānatapaḥkarma na tyājyamiti cāpare ||18-3||

Verse 4

nizcayaM zRNu me tatra tyAge bharatasattama | tyAgo hi puruSavyAghra trividhaH samprakIrtitaH ||18-4||

niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||

Verse 5

yajJadAnatapaHkarma na tyAjyaM kAryameva tat | yajJo dAnaM tapazcaiva pAvanAni manISiNAm ||18-5||

yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5||

Verse 6

etAnyapi tu karmANi saGgaM tyaktvA phalAni ca | kartavyAnIti me pArtha nizcitaM matamuttamam ||18-6||

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca . kartavyānīti me pārtha niścitaṃ matamuttamam ||18-6||

Verse 7

niyatasya tu saMnyAsaH karmaNo nopapadyate | mohAttasya parityAgastAmasaH parikIrtitaH ||18-7||

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||

Verse 8

duHkhamityeva yatkarma kAyaklezabhayAttyajet | sa kRtvA rAjasaM tyAgaM naiva tyAgaphalaM labhet ||18-8||

duḥkhamityeva yatkarma kāyakleśabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||18-8||

Verse 9

kAryamityeva yatkarma niyataM kriyate'rjuna | saGgaM tyaktvA phalaM caiva sa tyAgaH sAttviko mataH ||18-9||

kāryamityeva yatkarma niyataṃ kriyate.arjuna . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||18-9||

Verse 10

na dveSTyakuzalaM karma kuzale nAnuSajjate | tyAgI sattvasamAviSTo medhAvI chinnasaMzayaH ||18-10||

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate . tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||18-10||

Verse 11

na hi dehabhRtA zakyaM tyaktuM karmANyazeSataH | yastu karmaphalatyAgI sa tyAgItyabhidhIyate ||18-11||

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||

Verse 12

aniSTamiSTaM mizraM ca trividhaM karmaNaH phalam | bhavatyatyAginAM pretya na tu saMnyAsinAM kvacit ||18-12||

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||18-12||

Verse 13

paJcaitAni mahAbAho kAraNAni nibodha me | sAGkhye kRtAnte proktAni siddhaye sarvakarmaNAm ||18-13||

pañcaitāni mahābāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||18-13||

Verse 14

adhiSThAnaM tathA kartA karaNaM ca pRthagvidham | vividhAzca pRthakceSTA daivaM caivAtra paJcamam ||18-14||

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham . vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||18-14||

Verse 15

zarIravAGmanobhiryatkarma prArabhate naraH | nyAyyaM vA viparItaM vA paJcaite tasya hetavaH ||18-15||

śarīravāṅmanobhiryatkarma prārabhate naraḥ . nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||18-15||

Verse 16

tatraivaM sati kartAramAtmAnaM kevalaM tu yaH | pazyatyakRtabuddhitvAnna sa pazyati durmatiH ||18-16||

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ . paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||

Verse 17

yasya nAhaMkRto bhAvo buddhiryasya na lipyate | hatvA'pi sa imA~llokAnna hanti na nibadhyate ||18-17||

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate . hatvā.api sa imā.Nllokānna hanti na nibadhyate ||18-17||

Verse 18

jJAnaM jJeyaM parijJAtA trividhA karmacodanA | karaNaM karma karteti trividhaH karmasaMgrahaH ||18-18||

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā . karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ ||18-18||

Verse 19

jJAnaM karma ca kartAca tridhaiva guNabhedataH | procyate guNasaGkhyAne yathAvacchRNu tAnyapi ||18-19||

jñānaṃ karma ca kartāca tridhaiva guṇabhedataḥ . procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||18-19||

Verse 20

sarvabhUteSu yenaikaM bhAvamavyayamIkSate | avibhaktaM vibhakteSu tajjJAnaM viddhi sAttvikam ||18-20||

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||18-20||

Verse 21

pRthaktvena tu yajjJAnaM nAnAbhAvAnpRthagvidhAn | vetti sarveSu bhUteSu tajjJAnaM viddhi rAjasam ||18-21||

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān . vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||18-21||

Verse 22

yattu kRtsnavadekasminkArye saktamahaitukam | atattvArthavadalpaM ca tattAmasamudAhRtam ||18-22||

yattu kṛtsnavadekasminkārye saktamahaitukam . atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||18-22||

Verse 23

niyataM saGgarahitamarAgadveSataH kRtam | aphalaprepsunA karma yattatsAttvikamucyate ||18-23||

niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam . aphalaprepsunā karma yattatsāttvikamucyate ||18-23||

Verse 24

yattu kAmepsunA karma sAhaMkAreNa vA punaH | kriyate bahulAyAsaM tadrAjasamudAhRtam ||18-24||

yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ . kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||18-24||

Verse 25

anubandhaM kSayaM hiMsAmanapekSya ca pauruSam | mohAdArabhyate karma yattattAmasamucyate ||18-25||

anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam . mohādārabhyate karma yattattāmasamucyate ||18-25||

Verse 26

muktasaGgo'nahaMvAdI dhRtyutsAhasamanvitaH | siddhyasiddhyornirvikAraH kartA sAttvika ucyate ||18-26||

muktasaṅgo.anahaṃvādī dhṛtyutsāhasamanvitaḥ . siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||18-26||

Verse 27

rAgI karmaphalaprepsurlubdho hiMsAtmako'zuciH | harSazokAnvitaH kartA rAjasaH parikIrtitaH ||18-27||

rāgī karmaphalaprepsurlubdho hiṃsātmako.aśuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||18-27||

Verse 28

ayuktaH prAkRtaH stabdhaH zaTho naiSkRtiko'lasaH | viSAdI dIrghasUtrI ca kartA tAmasa ucyate ||18-28||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||

Verse 29

buddherbhedaM dhRtezcaiva guNatastrividhaM zRNu | procyamAnamazeSeNa pRthaktvena dhanaJjaya ||18-29||

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu . procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||18-29||

Verse 30

pravRttiM ca nivRttiM ca kAryAkArye bhayAbhaye | bandhaM mokSaM ca yA vetti buddhiH sA pArtha sAttvikI ||18-30||

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye . bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||18-30||

Verse 31

yayA dharmamadharmaM ca kAryaM cAkAryameva ca | ayathAvatprajAnAti buddhiH sA pArtha rAjasI ||18-31||

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca . ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||18-31||

Verse 32

adharmaM dharmamiti yA manyate tamasAvRtA | sarvArthAnviparItAMzca buddhiH sA pArtha tAmasI ||18-32||

adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||18-32||

Verse 33

dhRtyA yayA dhArayate manaHprANendriyakriyAH | yogenAvyabhicAriNyA dhRtiH sA pArtha sAttvikI ||18-33||

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||

Verse 34

yayA tu dharmakAmArthAndhRtyA dhArayate'rjuna | prasaGgena phalAkAGkSI dhRtiH sA pArtha rAjasI ||18-34||

yayā tu dharmakāmārthāndhṛtyā dhārayate.arjuna . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||18-34||

Verse 35

yayA svapnaM bhayaM zokaM viSAdaM madameva ca | na vimuJcati durmedhA dhRtiH sA pArtha tAmasI ||18-35||

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||

Verse 36

sukhaM tvidAnIM trividhaM zRNu me bharatarSabha | abhyAsAdramate yatra duHkhAntaM ca nigacchati ||18-36||

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha . abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||18-36||

Verse 37

yattadagre viSamiva pariNAme'mRtopamam | tatsukhaM sAttvikaM proktamAtmabuddhiprasAdajam ||18-37||

yattadagre viṣamiva pariṇāme.amṛtopamam . tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ||18-37||

Verse 38

viSayendriyasaMyogAdyattadagre'mRtopamam | pariNAme viSamiva tatsukhaM rAjasaM smRtam ||18-38||

viṣayendriyasaṃyogādyattadagre.amṛtopamam . pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ||18-38||

Verse 39

yadagre cAnubandhe ca sukhaM mohanamAtmanaH | nidrAlasyapramAdotthaM tattAmasamudAhRtam ||18-39||

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39||

Verse 40

na tadasti pRthivyAM vA divi deveSu vA punaH | sattvaM prakRtijairmuktaM yadebhiH syAttribhirguNaiH ||18-40||

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||18-40||

Verse 41

brAhmaNakSatriyavizAM zUdrANAM ca parantapa | karmANi pravibhaktAni svabhAvaprabhavairguNaiH ||18-41||

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||

Verse 42

zamo damastapaH zaucaM kSAntirArjavameva ca | jJAnaM vijJAnamAstikyaM brahmakarma svabhAvajam ||18-42||

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||18-42||

Verse 43

zauryaM tejo dhRtirdAkSyaM yuddhe cApyapalAyanam | dAnamIzvarabhAvazca kSAtraM karma svabhAvajam ||18-43||

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam . dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ||18-43||

Verse 44

kRSigaurakSyavANijyaM vaizyakarma svabhAvajam | paricaryAtmakaM karma zUdrasyApi svabhAvajam ||18-44||

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44||

Verse 45

sve sve karmaNyabhirataH saMsiddhiM labhate naraH | svakarmanirataH siddhiM yathA vindati tacchRNu ||18-45||

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ . svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ||18-45||

Verse 46

yataH pravRttirbhUtAnAM yena sarvamidaM tatam | svakarmaNA tamabhyarcya siddhiM vindati mAnavaH ||18-46||

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||18-46||

Verse 47

zreyAnsvadharmo viguNaH paradharmAtsvanuSThitAt | svabhAvaniyataM karma kurvannApnoti kilbiSam ||18-47||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||18-47||

Verse 48

sahajaM karma kaunteya sadoSamapi na tyajet | sarvArambhA hi doSeNa dhUmenAgnirivAvRtAH ||18-48||

sahajaṃ karma kaunteya sadoṣamapi na tyajet . sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||18-48||

Verse 49

asaktabuddhiH sarvatra jitAtmA vigataspRhaH | naiSkarmyasiddhiM paramAM saMnyAsenAdhigacchati ||18-49||

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ . naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||18-49||

Verse 50

siddhiM prApto yathA brahma tathApnoti nibodha me | samAsenaiva kaunteya niSThA jJAnasya yA parA ||18-50||

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me . samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||18-50||

Verse 51

buddhyA vizuddhayA yukto dhRtyAtmAnaM niyamya ca | zabdAdInviSayAMstyaktvA rAgadveSau vyudasya ca ||18-51||

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca . śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||18-51||

Verse 52

viviktasevI laghvAzI yatavAkkAyamAnasaH | dhyAnayogaparo nityaM vairAgyaM samupAzritaH ||18-52||

viviktasevī laghvāśī yatavākkāyamānasaḥ . dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||18-52||

Verse 53

ahaMkAraM balaM darpaM kAmaM krodhaM parigraham | vimucya nirmamaH zAnto brahmabhUyAya kalpate ||18-53||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham . vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||18-53||

Verse 54

brahmabhUtaH prasannAtmA na zocati na kAGkSati | samaH sarveSu bhUteSu madbhaktiM labhate parAm ||18-54||

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||

Verse 55

bhaktyA mAmabhijAnAti yAvAnyazcAsmi tattvataH | tato mAM tattvato jJAtvA vizate tadanantaram ||18-55||

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||

Verse 56

sarvakarmANyapi sadA kurvANo madvyapAzrayaH | matprasAdAdavApnoti zAzvataM padamavyayam ||18-56||

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ . matprasādādavāpnoti śāśvataṃ padamavyayam ||18-56||

Verse 57

cetasA sarvakarmANi mayi saMnyasya matparaH | buddhiyogamupAzritya maccittaH satataM bhava ||18-57||

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ . buddhiyogamupāśritya maccittaḥ satataṃ bhava ||18-57||

Verse 58

maccittaH sarvadurgANi matprasAdAttariSyasi | atha cettvamahaMkArAnna zroSyasi vinaGkSyasi ||18-58||

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi . atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi ||18-58||

Verse 59

yadahaMkAramAzritya na yotsya iti manyase | mithyaiSa vyavasAyaste prakRtistvAM niyokSyati ||18-59||

yadahaṃkāramāśritya na yotsya iti manyase . mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||18-59||

Verse 60

svabhAvajena kaunteya nibaddhaH svena karmaNA | kartuM necchasi yanmohAtkariSyasyavazopi tat ||18-60||

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā . kartuṃ necchasi yanmohātkariṣyasyavaśopi tat ||18-60||

Verse 61

IzvaraH sarvabhUtAnAM hRddeze'rjuna tiSThati | bhrAmayansarvabhUtAni yantrArUDhAni mAyayA ||18-61||

īśvaraḥ sarvabhūtānāṃ hṛddeśe.arjuna tiṣṭhati . bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||18-61||

Verse 62

tameva zaraNaM gaccha sarvabhAvena bhArata | tatprasAdAtparAM zAntiM sthAnaM prApsyasi zAzvatam ||18-62||

tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||18-62||

Verse 63

iti te jJAnamAkhyAtaM guhyAdguhyataraM mayA | vimRzyaitadazeSeNa yathecchasi tathA kuru ||18-63||

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā . vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||18-63||

Verse 64

sarvaguhyatamaM bhUyaH zRNu me paramaM vacaH | iSTo'si me dRDhamiti tato vakSyAmi te hitam ||18-64||

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ . iṣṭo.asi me dṛḍhamiti tato vakṣyāmi te hitam ||18-64||

Verse 65

manmanA bhava madbhakto madyAjI mAM namaskuru | mAmevaiSyasi satyaM te pratijAne priyo'si me ||18-65||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi satyaṃ te pratijāne priyo.asi me ||18-65||

Verse 66

sarvadharmAnparityajya mAmekaM zaraNaM vraja | ahaM tvA sarvapApebhyo mokSayiSyAmi mA zucaH ||18-66||

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja . ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ ||18-66||

Verse 67

idaM te nAtapaskAya nAbhaktAya kadAcana | na cAzuzrUSave vAcyaM na ca mAM yo'bhyasUyati ||18-67||

idaṃ te nātapaskāya nābhaktāya kadācana . na cāśuśrūṣave vācyaṃ na ca māṃ yo.abhyasūyati ||18-67||

Verse 68

ya idaM paramaM guhyaM madbhakteSvabhidhAsyati | bhaktiM mayi parAM kRtvA mAmevaiSyatyasaMzayaH ||18-68||

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati . bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||18-68||

Verse 69

na ca tasmAnmanuSyeSu kazcinme priyakRttamaH | bhavitA na ca me tasmAdanyaH priyataro bhuvi ||18-69||

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ . bhavitā na ca me tasmādanyaḥ priyataro bhuvi ||18-69||

Verse 70

adhyeSyate ca ya imaM dharmyaM saMvAdamAvayoH | jJAnayajJena tenAhamiSTaH syAmiti me matiH ||18-70||

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ . jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ||18-70||

Verse 71

zraddhAvAnanasUyazca zRNuyAdapi yo naraH | so'pi muktaH zubhA~llokAnprApnuyAtpuNyakarmaNAm ||18-71||

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ . so.api muktaḥ śubhā.Nllokānprāpnuyātpuṇyakarmaṇām ||18-71||

Verse 72

kaccidetacchrutaM pArtha tvayaikAgreNa cetasA | kaccidajJAnasammohaH pranaSTaste dhanaJjaya ||18-72||

kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā . kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ||18-72||

Verse 73

arjuna uvAca | naSTo mohaH smRtirlabdhA tvatprasAdAnmayAcyuta | sthito'smi gatasandehaH kariSye vacanaM tava ||18-73||

arjuna uvāca . naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta . sthito.asmi gatasandehaḥ kariṣye vacanaṃ tava ||18-73||

Verse 74

saJjaya uvAca | ityahaM vAsudevasya pArthasya ca mahAtmanaH | saMvAdamimamazrauSamadbhutaM romaharSaNam ||18-74||

sañjaya uvāca . ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ . saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ||18-74||

Verse 75

vyAsaprasAdAcchrutavAnetadguhyamahaM param | yogaM yogezvarAtkRSNAtsAkSAtkathayataH svayam ||18-75||

vyāsaprasādācchrutavānetadguhyamahaṃ param . yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ||18-75||

Verse 76

rAjansaMsmRtya saMsmRtya saMvAdamimamadbhutam | kezavArjunayoH puNyaM hRSyAmi ca muhurmuhuH ||18-76||

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam . keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||18-76||

Verse 77

tacca saMsmRtya saMsmRtya rUpamatyadbhutaM hareH | vismayo me mahAn rAjanhRSyAmi ca punaH punaH ||18-77||

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ . vismayo me mahān rājanhṛṣyāmi ca punaḥ punaḥ ||18-77||

Verse 78

yatra yogezvaraH kRSNo yatra pArtho dhanurdharaH | tatra zrIrvijayo bhUtirdhruvA nItirmatirmama ||18-78||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||

Verse 79

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde mokSasaMnyAsayogo nAma aSTAdazo'dhyAyaH ||18||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo.adhyāyaḥ ||18-79||