Глава 12

Verse 1

арджуна ува̄ча | эвам̣ сататайукта̄ йэ бхакта̄ства̄м̣ парйупа̄сатэ | йэ ча̄пйакшарамавйактам̣ тэша̄м̣ кэ йогавиттама̄х̣ ||12-1||

arjuna uvāca . evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||12-1||

Verse 2

ш́рӣбхагава̄нува̄ча | маййа̄вэш́йа мано йэ ма̄м̣ нитйайукта̄ упа̄сатэ | ш́раддхайа̄ парайопэта̄х̣ тэ мэ йуктатама̄ мата̄х̣ ||12-2||

śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāḥ te me yuktatamā matāḥ ||12-2||

Verse 3

йэ твакшараманирдэш́йамавйактам̣ парйупа̄сатэ | сарватрагамачинтйан̃ча кӯт̣астхамачаландхрувам ||12-3||

ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . sarvatragamacintyañca kūṭasthamacalandhruvam ||12-3||

Verse 4

саннийамйэндрийагра̄мам̣ сарватра самабуддхайах̣ | тэ пра̄пнуванти ма̄мэва сарвабхӯтахитэ рата̄х̣ ||12-4||

sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||12-4||

Verse 5

клэш́о'дхикатарастэша̄мавйакта̄сактачэтаса̄м | авйакта̄ хи гатирдух̣кхам̣ дэхавадбхирава̄пйатэ ||12-5||

kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5||

Verse 6

йэ ту сарва̄н̣и карма̄н̣и майи сам̣нйасйа матпарах̣ | ананйэнаива йогэна ма̄м̣ дхйа̄йанта упа̄сатэ ||12-6||

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ||12-6||

Verse 7

тэша̄махам̣ самуддхарта̄ мр̣тйусам̣са̄раса̄гара̄т | бхава̄ми начира̄тпа̄ртха маййа̄вэш́итачэтаса̄м ||12-7||

teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt . bhavāmi nacirātpārtha mayyāveśitacetasām ||12-7||

Verse 8

маййэва мана а̄дхатсва майи буддхим̣ нивэш́айа | нивасишйаси маййэва ата ӯрдхвам̣ на сам̣ш́айах̣ ||12-8||

mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||12-8||

Verse 9

атха читтам̣ сама̄дха̄тум̣ на ш́акноши майи стхирам | абхйа̄сайогэна тато ма̄миччха̄птум̣ дханан̃джайа ||12-9||

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram . abhyāsayogena tato māmicchāptuṃ dhanañjaya ||12-9||

Verse 10

абхйа̄сэ'пйасамартхо'си маткармапарамо бхава | мадартхамапи карма̄н̣и курвансиддхимава̄псйаси ||12-10||

abhyāse.apyasamartho.asi matkarmaparamo bhava . madarthamapi karmāṇi kurvansiddhimavāpsyasi ||12-10||

Verse 11

атхаитадапйаш́акто'си картум̣ мадйогама̄ш́ритах̣ | сарвакармапхалатйа̄гам̣ татах̣ куру йата̄тмава̄н ||12-11||

athaitadapyaśakto.asi kartuṃ madyogamāśritaḥ . sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||12-11||

Verse 12

ш́рэйо хи джн̃а̄намабхйа̄са̄джджн̃а̄на̄ддхйа̄нам̣ виш́ишйатэ | дхйа̄на̄ткармапхалатйа̄гастйа̄га̄ччха̄нтиранантарам ||12-12||

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate . dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12-12||

Verse 13

адвэшт̣а̄ сарвабхӯта̄на̄м̣ маитрах̣ карун̣а эва ча | нирмамо нирахан̇ка̄рах̣ самадух̣кхасукхах̣ кшамӣ ||12-13||

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca . nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||12-13||

Verse 14

сантушт̣ах̣ сататам̣ йогӣ йата̄тма̄ др̣д̣ханиш́чайах̣ | маййарпитаманобуддхирйо мадбхактах̣ са мэ прийах̣ ||12-14||

santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ . mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||12-14||

Verse 15

йасма̄ннодвиджатэ локо лока̄ннодвиджатэ ча йах̣ | харша̄маршабхайодвэгаирмукто йах̣ са ча мэ прийах̣ ||12-15||

yasmānnodvijate loko lokānnodvijate ca yaḥ . harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||12-15||

Verse 16

анапэкшах̣ ш́учирдакша уда̄сӣно гатавйатхах̣ | сарва̄рамбхапаритйа̄гӣ йо мадбхактах̣ са мэ прийах̣ ||12-16||

anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ . sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||12-16||

Verse 17

йо на хр̣шйати на двэшт̣и на ш́очати на ка̄н̇кшати | ш́убха̄ш́убхапаритйа̄гӣ бхактима̄нйах̣ са мэ прийах̣ ||12-17||

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||12-17||

Verse 18

самах̣ ш́атрау ча митрэ ча татха̄ ма̄на̄пама̄найох̣ | ш́ӣтошн̣асукхадух̣кхэшу самах̣ сан̇гавиварджитах̣ ||12-18||

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||

Verse 19

тулйанинда̄стутирмаунӣ сантушт̣о йэна кэначит | аникэтах̣ стхираматирбхактима̄нмэ прийо нарах̣ ||12-19||

tulyanindāstutirmaunī santuṣṭo yena kenacit . aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||12-19||

Verse 20

йэ ту дхармйа̄мр̣тамидам̣ йатхоктам̣ парйупа̄сатэ | ш́раддадха̄на̄ матпарама̄ бхакта̄стэ'тӣва мэ прийа̄х̣ ||12-20||

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste.atīva me priyāḥ ||12-20||

Verse 21

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ бхактийого на̄ма два̄даш́о'дхйа̄йах̣ ||12||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo.adhyāyaḥ ||12-21||