Глава 15

Verse 1

ш́рӣбхагава̄нува̄ча | ӯрдхвамӯламадхах̣ш́а̄кхамаш́ваттхам̣ пра̄хуравйайам | чханда̄м̣си йасйа парн̣а̄ни йастам̣ вэда са вэдавит ||15-1||

śrībhagavānuvāca . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||15-1||

Verse 2

адхаш́чордхвам̣ праср̣та̄стасйа ш́а̄кха̄ гун̣аправр̣ддха̄ вишайаправа̄ла̄х̣ | адхаш́ча мӯла̄нйанусантата̄ни карма̄нубандхӣни манушйалокэ ||15-2||

adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ . adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ||15-2||

Verse 3

на рӯпамасйэха татхопалабхйатэ на̄нто на ча̄дирна ча сампратишт̣ха̄ | аш́ваттхамэнам̣ сувирӯд̣хамӯлам̣ асан̇гаш́астрэн̣а др̣д̣хэна чхиттва̄ ||15-3||

na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā ||15-3||

Verse 4

татах̣ падам̣ татпарима̄ргитавйам̣ йасмингата̄ на нивартанти бхӯйах̣ | тамэва ча̄дйам̣ пурушам̣ прападйэ | йатах̣ правр̣ттих̣ праср̣та̄ пура̄н̣ӣ ||15-4||

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ . tameva cādyaṃ puruṣaṃ prapadye . yataḥ pravṛttiḥ prasṛtā purāṇī ||15-4||

Verse 5

нирма̄намоха̄ джитасан̇гадоша̄ адхйа̄тманитйа̄ винивр̣ттака̄ма̄х̣ | двандваирвимукта̄х̣ сукхадух̣кхасам̣джн̃аир- гаччхантйамӯд̣ха̄х̣ падамавйайам̣ тат ||15-5||

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ . dvandvairvimuktāḥ sukhaduḥkhasaṃjñaira- gacchantyamūḍhāḥ padamavyayaṃ tat ||15-5||

Verse 6

на тадбха̄сайатэ сӯрйо на ш́аш́а̄н̇ко на па̄ваках̣ | йадгатва̄ на нивартантэ таддха̄ма парамам̣ мама ||15-6||

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ . yadgatvā na nivartante taddhāma paramaṃ mama ||15-6||

Verse 7

мамаива̄м̣ш́о джӣвалокэ джӣвабхӯтах̣ сана̄танах̣ | манах̣шашт̣ха̄нӣндрийа̄н̣и пракр̣тистха̄ни каршати ||15-7||

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ . manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||15-7||

Verse 8

ш́арӣрам̣ йадава̄пноти йачча̄пйуткра̄матӣш́варах̣ | гр̣хӣтваита̄ни сам̣йа̄ти ва̄йургандха̄нива̄ш́айа̄т ||15-8||

śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ . gṛhitvaitāni saṃyāti vāyurgandhānivāśayāt ||15-8||

Verse 9

ш́ротрам̣ чакшух̣ спарш́анам̣ ча расанам̣ гхра̄н̣амэва ча | адхишт̣ха̄йа манаш́ча̄йам̣ вишайа̄нупасэватэ ||15-9||

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca . adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||15-9||

Verse 10

уткра̄мантам̣ стхитам̣ ва̄пи бхун̃джа̄нам̣ ва̄ гун̣а̄нвитам | вимӯд̣ха̄ на̄нупаш́йанти паш́йанти джн̃а̄начакшушах̣ ||15-10||

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam . vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||15-10||

Verse 11

йатанто йогинаш́чаинам̣ паш́йантйа̄тманйавастхитам | йатанто'пйакр̣та̄тма̄но наинам̣ паш́йантйачэтасах̣ ||15-11||

yatanto yoginaścainaṃ paśyantyātmanyavasthitam . yatanto.apyakṛtātmāno nainaṃ paśyantyacetasaḥ ||15-11||

Verse 12

йада̄дитйагатам̣ тэджо джагадбха̄сайатэ'кхилам | йаччандрамаси йачча̄гнау таттэджо виддхи ма̄макам ||15-12||

yadādityagataṃ tejo jagadbhāsayate.akhilam . yaccandramasi yaccāgnau tattejo viddhi māmakam ||15-12||

Verse 13

га̄ма̄виш́йа ча бхӯта̄ни дха̄райа̄мйахамоджаса̄ | пушн̣а̄ми чаушадхӣх̣ сарва̄х̣ сомо бхӯтва̄ раса̄тмаках̣ ||15-13||

gāmāviśya ca bhūtāni dhārayāmyahamojasā . puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ||15-13||

Verse 14

ахам̣ ваиш́ва̄наро бхӯтва̄ пра̄н̣ина̄м̣ дэхама̄ш́ритах̣ | пра̄н̣а̄па̄насама̄йуктах̣ пача̄мйаннам̣ чатурвидхам ||15-14||

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ . prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||15-14||

Verse 15

сарвасйа ча̄хам̣ хр̣ди саннивишт̣о маттах̣ смр̣тирджн̃а̄намапоханан̃ча | вэдаиш́ча сарваирахамэва вэдйо вэда̄нтакр̣двэдавидэва ча̄хам ||15-15||

sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanañca . vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham ||15-15||

Verse 16

два̄вимау пурушау локэ кшараш́ча̄кшара эва ча | кшарах̣ сарва̄н̣и бхӯта̄ни кӯт̣астхо'кшара учйатэ ||15-16||

dvāvimau puruṣau loke kṣaraścākṣara eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭastho.akṣara ucyate ||15-16||

Verse 17

уттамах̣ пурушастванйах̣ парама̄тмэтйудха̄хр̣тах̣ | йо локатрайама̄виш́йа бибхартйавйайа ӣш́варах̣ ||15-17||

uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ . yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ||15-17||

Verse 18

йасма̄ткшараматӣто'хамакшара̄дапи чоттамах̣ | ато'сми локэ вэдэ ча пратхитах̣ пурушоттамах̣ ||15-18||

yasmātkṣaramatīto.ahamakṣarādapi cottamaḥ . ato.asmi loke vedeca prathitaḥ puruṣottamaḥ ||15-18||

Verse 19

йо ма̄мэвамасаммӯд̣хо джа̄на̄ти пурушоттамам | са сарвавидбхаджати ма̄м̣ сарвабха̄вэна бха̄рата ||15-19||

yo māmevamasammūḍho jānāti puruṣottamam . sa sarvavidbhajati māṃ sarvabhāvena bhārata ||15-19||

Verse 20

ити гухйатамам̣ ш́а̄страмидамуктам̣ майа̄нагха | этадбуддхва̄ буддхима̄нсйа̄ткр̣такр̣тйаш́ча бха̄рата ||15-20||

iti guhyatamaṃ śāstramidamuktaṃ mayānagha . etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ||15-20||

Verse 21

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджуна сам̣ва̄дэ пурушоттамайого на̄ма пан̃чадаш́о'дхйа̄йах̣ ||15||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde puruṣottamayogo nāma pañcadaśo.adhyāyaḥ ||15-21||