Language
© 2025 natured.in

باب 16

Verse 1

شَْرَِیبھَگَوَانَُوَاچَ | اَبھَیَں سَتَْتَْوَسَںشَُدَْدھَِرَْجَْنَانَیَوگَوَْیَوَسَْتھَِتَِہ | دَانَں دَمَشَْچَ یَجَْنَشَْچَ سَْوَادھَْیَایَسَْتَپَ آرَْجَوَمَْ ||۱۶-۱||

śrībhagavānuvāca . abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||16-1||

Verse 2

اَہَِںسَا سَتَْیَمَکَْرَودھَسَْتَْیَاگَہ شَانَْتَِرَپَےشَُنَمَْ | دَیَا بھَُوتَےشَْوَلَولَُپَْتَْوَں مَارَْدَوَں ہَْرَِیرَچَاپَلَمَْ ||۱۶-۲||

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam . dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||16-2||

Verse 3

تَےجَہ کَْشَمَا دھَْرِتَِہ شَوچَمَدَْرَوہَو نَاتَِمَانَِتَا | بھَوَنَْتَِ سَمَْپَدَں دَےوَِیمَبھَِجَاتَسَْیَ بھَارَتَ ||۱۶-۳||

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||

Verse 4

دَمَْبھَو دَرَْپَوऽبھَِمَانَشَْچَ کَْرَودھَہ پَارَُشَْیَمَےوَ چَ | اَجَْنَانَں چَابھَِجَاتَسَْیَ پَارَْتھَ سَمَْپَدَمَاسَُرَِیمَْ ||۱۶-۴||

dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||

Verse 5

دَےوَِی سَمَْپَدَْوَِمَوکَْشَایَ نَِبَنَْدھَایَاسَُرَِی مَتَا | مَا شَُچَہ سَمَْپَدَں دَےوَِیمَبھَِجَاتَوऽسَِ پَانَْڈَوَ ||۱۶-۵||

daivī sampadvimokṣāya nibandhāyāsurī matā . mā śucaḥ sampadaṃ daivīmabhijāto.asi pāṇḍava ||16-5||

Verse 6

دَْوَو بھَُوتَسَرَْگَو لَوکَےऽسَْمَِنَْدَےوَ آسَُرَ اےوَ چَ | دَےوَو وَِسَْتَرَشَہ پَْرَوکَْتَ آسَُرَں پَارَْتھَ مَے شَْرِنَُ ||۱۶-۶||

dvau bhūtasargau loke.asmindaiva āsura eva ca . daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||16-6||

Verse 7

پَْرَوَْرِتَْتَِں چَ نَِوَْرِتَْتَِں چَ جَنَا نَ وَِدَُرَاسَُرَاہ | نَ شَوچَں نَاپَِ چَاچَارَو نَ سَتَْیَں تَےشَُ وَِدَْیَتَے ||۱۶-۷||

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||

Verse 8

اَسَتَْیَمَپَْرَتَِشَْٹھَں تَے جَگَدَاہَُرَنَِیشَْوَرَمَْ | اَپَرَسَْپَرَسَمَْبھَُوتَں کَِمَنَْیَتَْکَامَہَےتَُکَمَْ ||۱۶-۸||

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8||

Verse 9

اےتَاں دَْرِشَْٹَِمَوَشَْٹَبھَْیَ نَشَْٹَاتَْمَانَوऽلَْپَبَُدَْدھَیَہ | پَْرَبھَوَنَْتَْیَُگَْرَکَرَْمَانَہ کَْشَیَایَ جَگَتَوऽہَِتَاہ ||۱۶-۹||

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||

Verse 10

کَامَمَاشَْرَِتَْیَ دَُشَْپَُورَں دَمَْبھَمَانَمَدَانَْوَِتَاہ | مَوہَادَْگَْرِہَِیتَْوَاسَدَْگَْرَاہَانَْپَْرَوَرَْتَنَْتَےऽشَُچَِوَْرَتَاہ ||۱۶-۱۰||

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ . mohādgṛhītvāsadgrāhānpravartante.aśucivratāḥ ||16-10||

Verse 11

چَِنَْتَامَپَرَِمَےیَاں چَ پَْرَلَیَانَْتَامَُپَاشَْرَِتَاہ | کَامَوپَبھَوگَپَرَمَا اےتَاوَدَِتَِ نَِشَْچَِتَاہ ||۱۶-۱۱||

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ . kāmopabhogaparamā etāvaditi niścitāḥ ||16-11||

Verse 12

آشَاپَاشَشَتَےرَْبَدَْدھَاہ کَامَکَْرَودھَپَرَایَنَاہ | اِیہَنَْتَے کَامَبھَوگَارَْتھَمَنَْیَایَےنَارَْتھَسَنَْچَیَانَْ ||۱۶-۱۲||

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ . īhante kāmabhogārthamanyāyenārthasañcayān ||16-12||

Verse 13

اِدَمَدَْیَ مَیَا لَبَْدھَمَِمَں پَْرَاپَْسَْیَے مَنَورَتھَمَْ | اِدَمَسَْتَِیدَمَپَِ مَے بھَوَِشَْیَتَِ پَُنَرَْدھَنَمَْ ||۱۶-۱۳||

idamadya mayā labdhamimaṃ prāpsye manoratham . idamastīdamapi me bhaviṣyati punardhanam ||16-13||

Verse 14

اَسَو مَیَا ہَتَہ شَتَْرَُرَْہَنَِشَْیَے چَاپَرَانَپَِ | اِیشَْوَرَوऽہَمَہَں بھَوگَِی سَِدَْدھَوऽہَں بَلَوَانَْسَُکھَِی ||۱۶-۱۴||

asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro.ahamahaṃ bhogī siddho.ahaṃ balavānsukhī ||16-14||

Verse 15

آڈھَْیَوऽبھَِجَنَوَانَسَْمَِ کَوऽنَْیَوऽسَْتَِ سَدَْرِشَو مَیَا | یَکَْشَْیَے دَاسَْیَامَِ مَودَِشَْیَ اِتَْیَجَْنَانَوَِمَوہَِتَاہ ||۱۶-۱۵||

āḍhyo.abhijanavānasmi ko.anyo.asti sadṛśo mayā . yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||16-15||

Verse 16

اَنَےکَچَِتَْتَوَِبھَْرَانَْتَا مَوہَجَالَسَمَاوَْرِتَاہ | پَْرَسَکَْتَاہ کَامَبھَوگَےشَُ پَتَنَْتَِ نَرَکَےऽشَُچَو ||۱۶-۱۶||

anekacittavibhrāntā mohajālasamāvṛtāḥ . prasaktāḥ kāmabhogeṣu patanti narake.aśucau ||16-16||

Verse 17

آتَْمَسَمَْبھَاوَِتَاہ سَْتَبَْدھَا دھَنَمَانَمَدَانَْوَِتَاہ | یَجَنَْتَے نَامَیَجَْنَےسَْتَے دَمَْبھَےنَاوَِدھَِپَُورَْوَکَمَْ ||۱۶-۱۷||

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||

Verse 18

اَہَںکَارَں بَلَں دَرَْپَں کَامَں کَْرَودھَں چَ سَںشَْرَِتَاہ | مَامَاتَْمَپَرَدَےہَےشَُ پَْرَدَْوَِشَنَْتَوऽبھَْیَسَُویَکَاہ ||۱۶-۱۸||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto.abhyasūyakāḥ ||16-18||

Verse 19

تَانَہَں دَْوَِشَتَہ کَْرَُرَانَْسَںسَارَےشَُ نَرَادھَمَانَْ | کَْشَِپَامَْیَجَسَْرَمَشَُبھَانَاسَُرَِیشَْوَےوَ یَونَِشَُ ||۱۶-۱۹||

tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān . kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||16-19||

Verse 20

آسَُرَِیں یَونَِمَاپَنَْنَا مَُوڈھَا جَنَْمَنَِ جَنَْمَنَِ | مَامَپَْرَاپَْیَےوَ کَونَْتَےیَ تَتَو یَانَْتَْیَدھَمَاں گَتَِمَْ ||۱۶-۲۰||

āsurīṃ yonimāpannā mūḍhā janmani janmani . māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||16-20||

Verse 21

تَْرَِوَِدھَں نَرَکَسَْیَےدَں دَْوَارَں نَاشَنَمَاتَْمَنَہ | کَامَہ کَْرَودھَسَْتَتھَا لَوبھَسَْتَسَْمَادَےتَتَْتَْرَیَں تَْیَجَےتَْ ||۱۶-۲۱||

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||16-21||

Verse 22

اےتَےرَْوَِمَُکَْتَہ کَونَْتَےیَ تَمَودَْوَارَےسَْتَْرَِبھَِرَْنَرَہ | آچَرَتَْیَاتَْمَنَہ شَْرَےیَسَْتَتَو یَاتَِ پَرَاں گَتَِمَْ ||۱۶-۲۲||

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||16-22||

Verse 23

یَہ شَاسَْتَْرَوَِدھَِمَُتَْسَْرِجَْیَ وَرَْتَتَے کَامَکَارَتَہ | نَ سَ سَِدَْدھَِمَوَاپَْنَوتَِ نَ سَُکھَں نَ پَرَاں گَتَِمَْ ||۱۶-۲۳||

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ . na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||16-23||

Verse 24

تَسَْمَاچَْچھَاسَْتَْرَں پَْرَمَانَں تَے کَارَْیَاکَارَْیَوَْیَوَسَْتھَِتَو | جَْنَاتَْوَا شَاسَْتَْرَوَِدھَانَوکَْتَں کَرَْمَ کَرَْتَُمَِہَارَْہَسَِ ||۱۶-۲۴||

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau . jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||16-24||

Verse 25

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے دَےوَاسَُرَسَمَْپَدَْوَِبھَاگَیَوگَو نَامَ شَوڈَشَوऽدھَْیَایَہ ||۱۶||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||