شَْرَِیبھَگَوَانَُوَاچَ | اَبھَیَں سَتَْتَْوَسَںشَُدَْدھَِرَْجَْنَانَیَوگَوَْیَوَسَْتھَِتَِہ | دَانَں دَمَشَْچَ یَجَْنَشَْچَ سَْوَادھَْیَایَسَْتَپَ آرَْجَوَمَْ ||۱۶-۱||
śrībhagavānuvāca . abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||16-1||
اَہَِںسَا سَتَْیَمَکَْرَودھَسَْتَْیَاگَہ شَانَْتَِرَپَےشَُنَمَْ | دَیَا بھَُوتَےشَْوَلَولَُپَْتَْوَں مَارَْدَوَں ہَْرَِیرَچَاپَلَمَْ ||۱۶-۲||
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam . dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||16-2||
تَےجَہ کَْشَمَا دھَْرِتَِہ شَوچَمَدَْرَوہَو نَاتَِمَانَِتَا | بھَوَنَْتَِ سَمَْپَدَں دَےوَِیمَبھَِجَاتَسَْیَ بھَارَتَ ||۱۶-۳||
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||
دَمَْبھَو دَرَْپَوऽبھَِمَانَشَْچَ کَْرَودھَہ پَارَُشَْیَمَےوَ چَ | اَجَْنَانَں چَابھَِجَاتَسَْیَ پَارَْتھَ سَمَْپَدَمَاسَُرَِیمَْ ||۱۶-۴||
dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||
دَےوَِی سَمَْپَدَْوَِمَوکَْشَایَ نَِبَنَْدھَایَاسَُرَِی مَتَا | مَا شَُچَہ سَمَْپَدَں دَےوَِیمَبھَِجَاتَوऽسَِ پَانَْڈَوَ ||۱۶-۵||
daivī sampadvimokṣāya nibandhāyāsurī matā . mā śucaḥ sampadaṃ daivīmabhijāto.asi pāṇḍava ||16-5||
دَْوَو بھَُوتَسَرَْگَو لَوکَےऽسَْمَِنَْدَےوَ آسَُرَ اےوَ چَ | دَےوَو وَِسَْتَرَشَہ پَْرَوکَْتَ آسَُرَں پَارَْتھَ مَے شَْرِنَُ ||۱۶-۶||
dvau bhūtasargau loke.asmindaiva āsura eva ca . daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||16-6||
پَْرَوَْرِتَْتَِں چَ نَِوَْرِتَْتَِں چَ جَنَا نَ وَِدَُرَاسَُرَاہ | نَ شَوچَں نَاپَِ چَاچَارَو نَ سَتَْیَں تَےشَُ وَِدَْیَتَے ||۱۶-۷||
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||
اَسَتَْیَمَپَْرَتَِشَْٹھَں تَے جَگَدَاہَُرَنَِیشَْوَرَمَْ | اَپَرَسَْپَرَسَمَْبھَُوتَں کَِمَنَْیَتَْکَامَہَےتَُکَمَْ ||۱۶-۸||
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8||
اےتَاں دَْرِشَْٹَِمَوَشَْٹَبھَْیَ نَشَْٹَاتَْمَانَوऽلَْپَبَُدَْدھَیَہ | پَْرَبھَوَنَْتَْیَُگَْرَکَرَْمَانَہ کَْشَیَایَ جَگَتَوऽہَِتَاہ ||۱۶-۹||
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||
کَامَمَاشَْرَِتَْیَ دَُشَْپَُورَں دَمَْبھَمَانَمَدَانَْوَِتَاہ | مَوہَادَْگَْرِہَِیتَْوَاسَدَْگَْرَاہَانَْپَْرَوَرَْتَنَْتَےऽشَُچَِوَْرَتَاہ ||۱۶-۱۰||
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ . mohādgṛhītvāsadgrāhānpravartante.aśucivratāḥ ||16-10||
چَِنَْتَامَپَرَِمَےیَاں چَ پَْرَلَیَانَْتَامَُپَاشَْرَِتَاہ | کَامَوپَبھَوگَپَرَمَا اےتَاوَدَِتَِ نَِشَْچَِتَاہ ||۱۶-۱۱||
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ . kāmopabhogaparamā etāvaditi niścitāḥ ||16-11||
آشَاپَاشَشَتَےرَْبَدَْدھَاہ کَامَکَْرَودھَپَرَایَنَاہ | اِیہَنَْتَے کَامَبھَوگَارَْتھَمَنَْیَایَےنَارَْتھَسَنَْچَیَانَْ ||۱۶-۱۲||
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ . īhante kāmabhogārthamanyāyenārthasañcayān ||16-12||
اِدَمَدَْیَ مَیَا لَبَْدھَمَِمَں پَْرَاپَْسَْیَے مَنَورَتھَمَْ | اِدَمَسَْتَِیدَمَپَِ مَے بھَوَِشَْیَتَِ پَُنَرَْدھَنَمَْ ||۱۶-۱۳||
idamadya mayā labdhamimaṃ prāpsye manoratham . idamastīdamapi me bhaviṣyati punardhanam ||16-13||
اَسَو مَیَا ہَتَہ شَتَْرَُرَْہَنَِشَْیَے چَاپَرَانَپَِ | اِیشَْوَرَوऽہَمَہَں بھَوگَِی سَِدَْدھَوऽہَں بَلَوَانَْسَُکھَِی ||۱۶-۱۴||
asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro.ahamahaṃ bhogī siddho.ahaṃ balavānsukhī ||16-14||
آڈھَْیَوऽبھَِجَنَوَانَسَْمَِ کَوऽنَْیَوऽسَْتَِ سَدَْرِشَو مَیَا | یَکَْشَْیَے دَاسَْیَامَِ مَودَِشَْیَ اِتَْیَجَْنَانَوَِمَوہَِتَاہ ||۱۶-۱۵||
āḍhyo.abhijanavānasmi ko.anyo.asti sadṛśo mayā . yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||16-15||
اَنَےکَچَِتَْتَوَِبھَْرَانَْتَا مَوہَجَالَسَمَاوَْرِتَاہ | پَْرَسَکَْتَاہ کَامَبھَوگَےشَُ پَتَنَْتَِ نَرَکَےऽشَُچَو ||۱۶-۱۶||
anekacittavibhrāntā mohajālasamāvṛtāḥ . prasaktāḥ kāmabhogeṣu patanti narake.aśucau ||16-16||
آتَْمَسَمَْبھَاوَِتَاہ سَْتَبَْدھَا دھَنَمَانَمَدَانَْوَِتَاہ | یَجَنَْتَے نَامَیَجَْنَےسَْتَے دَمَْبھَےنَاوَِدھَِپَُورَْوَکَمَْ ||۱۶-۱۷||
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||
اَہَںکَارَں بَلَں دَرَْپَں کَامَں کَْرَودھَں چَ سَںشَْرَِتَاہ | مَامَاتَْمَپَرَدَےہَےشَُ پَْرَدَْوَِشَنَْتَوऽبھَْیَسَُویَکَاہ ||۱۶-۱۸||
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto.abhyasūyakāḥ ||16-18||
تَانَہَں دَْوَِشَتَہ کَْرَُرَانَْسَںسَارَےشَُ نَرَادھَمَانَْ | کَْشَِپَامَْیَجَسَْرَمَشَُبھَانَاسَُرَِیشَْوَےوَ یَونَِشَُ ||۱۶-۱۹||
tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān . kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||16-19||
آسَُرَِیں یَونَِمَاپَنَْنَا مَُوڈھَا جَنَْمَنَِ جَنَْمَنَِ | مَامَپَْرَاپَْیَےوَ کَونَْتَےیَ تَتَو یَانَْتَْیَدھَمَاں گَتَِمَْ ||۱۶-۲۰||
āsurīṃ yonimāpannā mūḍhā janmani janmani . māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||16-20||
تَْرَِوَِدھَں نَرَکَسَْیَےدَں دَْوَارَں نَاشَنَمَاتَْمَنَہ | کَامَہ کَْرَودھَسَْتَتھَا لَوبھَسَْتَسَْمَادَےتَتَْتَْرَیَں تَْیَجَےتَْ ||۱۶-۲۱||
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||16-21||
اےتَےرَْوَِمَُکَْتَہ کَونَْتَےیَ تَمَودَْوَارَےسَْتَْرَِبھَِرَْنَرَہ | آچَرَتَْیَاتَْمَنَہ شَْرَےیَسَْتَتَو یَاتَِ پَرَاں گَتَِمَْ ||۱۶-۲۲||
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||16-22||
یَہ شَاسَْتَْرَوَِدھَِمَُتَْسَْرِجَْیَ وَرَْتَتَے کَامَکَارَتَہ | نَ سَ سَِدَْدھَِمَوَاپَْنَوتَِ نَ سَُکھَں نَ پَرَاں گَتَِمَْ ||۱۶-۲۳||
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ . na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||16-23||
تَسَْمَاچَْچھَاسَْتَْرَں پَْرَمَانَں تَے کَارَْیَاکَارَْیَوَْیَوَسَْتھَِتَو | جَْنَاتَْوَا شَاسَْتَْرَوَِدھَانَوکَْتَں کَرَْمَ کَرَْتَُمَِہَارَْہَسَِ ||۱۶-۲۴||
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau . jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||16-24||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے دَےوَاسَُرَسَمَْپَدَْوَِبھَاگَیَوگَو نَامَ شَوڈَشَوऽدھَْیَایَہ ||۱۶||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||