Глава 16

Verse 1

ш́рӣбхагава̄нува̄ча | абхайам̣ саттвасам̣ш́уддхирджн̃а̄найогавйавастхитих̣ | да̄нам̣ дамаш́ча йаджн̃аш́ча сва̄дхйа̄йастапа а̄рджавам ||16-1||

śrībhagavānuvāca . abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||16-1||

Verse 2

ахим̣са̄ сатйамакродхастйа̄гах̣ ш́а̄нтирапаиш́унам | дайа̄ бхӯтэшвалолуптвам̣ ма̄рдавам̣ хрӣрача̄палам ||16-2||

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam . dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||16-2||

Verse 3

тэджах̣ кшама̄ дхр̣тих̣ ш́аучамадрохо на̄тима̄нита̄ | бхаванти сампадам̣ даивӣмабхиджа̄тасйа бха̄рата ||16-3||

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||

Verse 4

дамбхо дарпо'бхима̄наш́ча кродхах̣ па̄рушйамэва ча | аджн̃а̄нам̣ ча̄бхиджа̄тасйа па̄ртха сампадама̄сурӣм ||16-4||

dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||

Verse 5

даивӣ сампадвимокша̄йа нибандха̄йа̄сурӣ мата̄ | ма̄ ш́учах̣ сампадам̣ даивӣмабхиджа̄то'си па̄н̣д̣ава ||16-5||

daivī sampadvimokṣāya nibandhāyāsurī matā . mā śucaḥ sampadaṃ daivīmabhijāto.asi pāṇḍava ||16-5||

Verse 6

двау бхӯтасаргау локэ'сминдаива а̄сура эва ча | даиво вистараш́ах̣ прокта а̄сурам̣ па̄ртха мэ ш́р̣н̣у ||16-6||

dvau bhūtasargau loke.asmindaiva āsura eva ca . daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||16-6||

Verse 7

правр̣ттим̣ ча нивр̣ттим̣ ча джана̄ на видура̄сура̄х̣ | на ш́аучам̣ на̄пи ча̄ча̄ро на сатйам̣ тэшу видйатэ ||16-7||

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||

Verse 8

асатйамапратишт̣хам̣ тэ джагада̄хуранӣш́варам | апараспарасамбхӯтам̣ киманйатка̄махаитукам ||16-8||

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8||

Verse 9

эта̄м̣ др̣шт̣имавашт̣абхйа нашт̣а̄тма̄но'лпабуддхайах̣ | прабхавантйугракарма̄н̣ах̣ кшайа̄йа джагато'хита̄х̣ ||16-9||

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||

Verse 10

ка̄мама̄ш́ритйа душпӯрам̣ дамбхама̄намада̄нвита̄х̣ | моха̄дгр̣хӣтва̄садгра̄ха̄нправартантэ'ш́учиврата̄х̣ ||16-10||

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ . mohādgṛhītvāsadgrāhānpravartante.aśucivratāḥ ||16-10||

Verse 11

чинта̄мапаримэйа̄м̣ ча пралайа̄нта̄мупа̄ш́рита̄х̣ | ка̄мопабхогапарама̄ эта̄вадити ниш́чита̄х̣ ||16-11||

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ . kāmopabhogaparamā etāvaditi niścitāḥ ||16-11||

Verse 12

а̄ш́а̄па̄ш́аш́атаирбаддха̄х̣ ка̄макродхапара̄йан̣а̄х̣ | ӣхантэ ка̄мабхога̄ртхаманйа̄йэна̄ртхасан̃чайа̄н ||16-12||

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ . īhante kāmabhogārthamanyāyenārthasañcayān ||16-12||

Verse 13

идамадйа майа̄ лабдхамимам̣ пра̄псйэ маноратхам | идамастӣдамапи мэ бхавишйати пунардханам ||16-13||

idamadya mayā labdhamimaṃ prāpsye manoratham . idamastīdamapi me bhaviṣyati punardhanam ||16-13||

Verse 14

асау майа̄ хатах̣ ш́атрурханишйэ ча̄пара̄напи | ӣш́варо'хамахам̣ бхогӣ сиддхо'хам̣ балава̄нсукхӣ ||16-14||

asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro.ahamahaṃ bhogī siddho.ahaṃ balavānsukhī ||16-14||

Verse 15

а̄д̣хйо'бхиджанава̄насми ко'нйо'сти садр̣ш́о майа̄ | йакшйэ да̄сйа̄ми модишйа итйаджн̃а̄навимохита̄х̣ ||16-15||

āḍhyo.abhijanavānasmi ko.anyo.asti sadṛśo mayā . yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||16-15||

Verse 16

анэкачиттавибхра̄нта̄ мохаджа̄ласама̄вр̣та̄х̣ | прасакта̄х̣ ка̄мабхогэшу патанти наракэ'ш́учау ||16-16||

anekacittavibhrāntā mohajālasamāvṛtāḥ . prasaktāḥ kāmabhogeṣu patanti narake.aśucau ||16-16||

Verse 17

а̄тмасамбха̄вита̄х̣ стабдха̄ дханама̄намада̄нвита̄х̣ | йаджантэ на̄майаджн̃аистэ дамбхэна̄видхипӯрвакам ||16-17||

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||

Verse 18

ахам̣ка̄рам̣ балам̣ дарпам̣ ка̄мам̣ кродхам̣ ча сам̣ш́рита̄х̣ | ма̄ма̄тмапарадэхэшу прадвишанто'бхйасӯйака̄х̣ ||16-18||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto.abhyasūyakāḥ ||16-18||

Verse 19

та̄нахам̣ двишатах̣ крура̄нсам̣са̄рэшу нара̄дхама̄н | кшипа̄мйаджасрамаш́убха̄на̄сурӣшвэва йонишу ||16-19||

tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān . kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||16-19||

Verse 20

а̄сурӣм̣ йонима̄панна̄ мӯд̣ха̄ джанмани джанмани | ма̄мапра̄пйаива каунтэйа тато йа̄нтйадхама̄м̣ гатим ||16-20||

āsurīṃ yonimāpannā mūḍhā janmani janmani . māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||16-20||

Verse 21

тривидхам̣ наракасйэдам̣ два̄рам̣ на̄ш́анама̄тманах̣ | ка̄мах̣ кродхастатха̄ лобхастасма̄дэтаттрайам̣ тйаджэт ||16-21||

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||16-21||

Verse 22

этаирвимуктах̣ каунтэйа тамодва̄раистрибхирнарах̣ | а̄чаратйа̄тманах̣ ш́рэйастато йа̄ти пара̄м̣ гатим ||16-22||

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||16-22||

Verse 23

йах̣ ш́а̄стравидхимутср̣джйа вартатэ ка̄мака̄ратах̣ | на са сиддхимава̄пноти на сукхам̣ на пара̄м̣ гатим ||16-23||

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ . na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||16-23||

Verse 24

тасма̄ччха̄страм̣ прама̄н̣ам̣ тэ ка̄рйа̄ка̄рйавйавастхитау | джн̃а̄тва̄ ш́а̄стравидха̄ноктам̣ карма картумиха̄рхаси ||16-24||

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau . jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||16-24||

Verse 25

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ даива̄сурасампадвибха̄гайого на̄ма шод̣аш́о'дхйа̄йах̣ ||16||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||