اَرَْجَُنَ اُوَاچَ | پَْرَکَْرِتَِں پَُرَُشَں چَےوَ کَْشَےتَْرَں کَْشَےتَْرَجَْنَمَےوَ چَ | اےتَدَْوَےدَِتَُمَِچَْچھَامَِ جَْنَانَں جَْنَےیَں چَ کَےشَوَ ||۱۳-۱||
arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||
شَْرَِیبھَگَوَانَُوَاچَ | اِدَں شَرَِیرَں کَونَْتَےیَ کَْشَےتَْرَمَِتَْیَبھَِدھَِییَتَے | اےتَدَْیَو وَےتَْتَِ تَں پَْرَاہَُہ کَْشَےتَْرَجَْنَ اِتَِ تَدَْوَِدَہ ||۱۳-۲||
śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||
کَْشَےتَْرَجَْنَں چَاپَِ مَاں وَِدَْدھَِ سَرَْوَکَْشَےتَْرَےشَُ بھَارَتَ | کَْشَےتَْرَکَْشَےتَْرَجَْنَیَورَْجَْنَانَں یَتَْتَجَْجَْنَانَں مَتَں مَمَ ||۱۳-۳||
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||
تَتَْکَْشَےتَْرَں یَچَْچَ یَادَْرِکَْچَ یَدَْوَِکَارَِ یَتَشَْچَ یَتَْ | سَ چَ یَو یَتَْپَْرَبھَاوَشَْچَ تَتَْسَمَاسَےنَ مَے شَْرِنَُ ||۱۳-۴||
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||
رِشَِبھَِرَْبَہَُدھَا گَِیتَں چھَنَْدَوبھَِرَْوَِوَِدھَےہ پَْرِتھَکَْ | بَْرَہَْمَسَُوتَْرَپَدَےشَْچَےوَ ہَےتَُمَدَْبھَِرَْوَِنَِشَْچَِتَےہ ||۱۳-۵||
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||
مَہَابھَُوتَانَْیَہَںکَارَو بَُدَْدھَِرَوَْیَکَْتَمَےوَ چَ | اِنَْدَْرَِیَانَِ دَشَےکَں چَ پَنَْچَ چَےنَْدَْرَِیَگَوچَرَاہ ||۱۳-۶||
mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||
اِچَْچھَا دَْوَےشَہ سَُکھَں دَُہکھَں سَںگھَاتَشَْچَےتَنَا دھَْرِتَِہ | اےتَتَْکَْشَےتَْرَں سَمَاسَےنَ سَوَِکَارَمَُدَاہَْرِتَمَْ ||۱۳-۷||
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||
اَمَانَِتَْوَمَدَمَْبھَِتَْوَمَہَِںسَا کَْشَانَْتَِرَارَْجَوَمَْ | آچَارَْیَوپَاسَنَں شَوچَں سَْتھَےرَْیَمَاتَْمَوَِنَِگَْرَہَہ ||۱۳-۸||
amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||
اِنَْدَْرَِیَارَْتھَےشَُ وَےرَاگَْیَمَنَہَںکَارَ اےوَ چَ | جَنَْمَمَْرِتَْیَُجَرَاوَْیَادھَِدَُہکھَدَوشَانَُدَرَْشَنَمَْ ||۱۳-۹||
indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||
اَسَکَْتَِرَنَبھَِشَْوَنَْگَہ پَُتَْرَدَارَگَْرِہَادَِشَُ | نَِتَْیَں چَ سَمَچَِتَْتَتَْوَمَِشَْٹَانَِشَْٹَوپَپَتَْتَِشَُ ||۱۳-۱۰||
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||
مَیَِ چَانَنَْیَیَوگَےنَ بھَکَْتَِرَوَْیَبھَِچَارَِنَِی | وَِوَِکَْتَدَےشَسَےوَِتَْوَمَرَتَِرَْجَنَسَںسَدَِ ||۱۳-۱۱||
mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||
اَدھَْیَاتَْمَجَْنَانَنَِتَْیَتَْوَں تَتَْتَْوَجَْنَانَارَْتھَدَرَْشَنَمَْ | اےتَجَْجَْنَانَمَِتَِ پَْرَوکَْتَمَجَْنَانَں یَدَتَوऽنَْیَتھَا ||۱۳-۱۲||
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||
جَْنَےیَں یَتَْتَتَْپَْرَوَکَْشَْیَامَِ یَجَْجَْنَاتَْوَامَْرِتَمَشَْنَُتَے | اَنَادَِمَتَْپَرَں بَْرَہَْمَ نَ سَتَْتَنَْنَاسَدَُچَْیَتَے ||۱۳-۱۳||
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||
سَرَْوَتَہ پَانَِپَادَں تَتَْسَرَْوَتَوऽکَْشَِشَِرَومَُکھَمَْ | سَرَْوَتَہ شَْرَُتَِمَلَْلَوکَے سَرَْوَمَاوَْرِتَْیَ تَِشَْٹھَتَِ ||۱۳-۱۴||
sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||
سَرَْوَےنَْدَْرَِیَگَُنَابھَاسَں سَرَْوَےنَْدَْرَِیَوَِوَرَْجَِتَمَْ | اَسَکَْتَں سَرَْوَبھَْرِچَْچَےوَ نَِرَْگَُنَں گَُنَبھَوکَْتَْرِ چَ ||۱۳-۱۵||
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||
بَہَِرَنَْتَشَْچَ بھَُوتَانَامَچَرَں چَرَمَےوَ چَ | سَُوکَْشَْمَتَْوَاتَْتَدَوَِجَْنَےیَں دَُورَسَْتھَں چَانَْتَِکَے چَ تَتَْ ||۱۳-۱۶||
bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||
اَوَِبھَکَْتَں چَ بھَُوتَےشَُ وَِبھَکَْتَمَِوَ چَ سَْتھَِتَمَْ | بھَُوتَبھَرَْتَْرِ چَ تَجَْجَْنَےیَں گَْرَسَِشَْنَُ پَْرَبھَوَِشَْنَُ چَ ||۱۳-۱۷||
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||
جَْیَوتَِشَامَپَِ تَجَْجَْیَوتَِسَْتَمَسَہ پَرَمَُچَْیَتَے | جَْنَانَں جَْنَےیَں جَْنَانَگَمَْیَں ہَْرِدَِ سَرَْوَسَْیَ وَِشَْٹھَِتَمَْ ||۱۳-۱۸||
jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||
اِتَِ کَْشَےتَْرَں تَتھَا جَْنَانَں جَْنَےیَں چَوکَْتَں سَمَاسَتَہ | مَدَْبھَکَْتَ اےتَدَْوَِجَْنَایَ مَدَْبھَاوَایَوپَپَدَْیَتَے ||۱۳-۱۹||
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||
پَْرَکَْرِتَِں پَُرَُشَں چَےوَ وَِدَْدھَْیَنَادَِی اُبھَاوَپَِ | وَِکَارَاںشَْچَ گَُنَاںشَْچَےوَ وَِدَْدھَِ پَْرَکَْرِتَِسَمَْبھَوَانَْ ||۱۳-۲۰||
prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||
کَارَْیَکَارَنَکَرَْتَْرِتَْوَے ہَےتَُہ پَْرَکَْرِتَِرَُچَْیَتَے | پَُرَُشَہ سَُکھَدَُہکھَانَاں بھَوکَْتَْرِتَْوَے ہَےتَُرَُچَْیَتَے ||۱۳-۲۱||
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||
پَُرَُشَہ پَْرَکَْرِتَِسَْتھَو ہَِ بھَُنَْکَْتَے پَْرَکَْرِتَِجَانَْگَُنَانَْ | کَارَنَں گَُنَسَنَْگَوऽسَْیَ سَدَسَدَْیَونَِجَنَْمَسَُ ||۱۳-۲۲||
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān . kāraṇaṃ guṇasaṅgo.asya sadasadyonijanmasu ||13-22||
اُپَدَْرَشَْٹَانَُمَنَْتَا چَ بھَرَْتَا بھَوکَْتَا مَہَےشَْوَرَہ | پَرَمَاتَْمَےتَِ چَاپَْیَُکَْتَو دَےہَےऽسَْمَِنَْپَُرَُشَہ پَرَہ ||۱۳-۲۳||
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||
یَ اےوَں وَےتَْتَِ پَُرَُشَں پَْرَکَْرِتَِں چَ گَُنَےہ سَہَ | سَرَْوَتھَا وَرَْتَمَانَوऽپَِ نَ سَ بھَُویَوऽبھَِجَایَتَے ||۱۳-۲۴||
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||
دھَْیَانَےنَاتَْمَنَِ پَشَْیَنَْتَِ کَےچَِدَاتَْمَانَمَاتَْمَنَا | اَنَْیَے سَانَْکھَْیَےنَ یَوگَےنَ کَرَْمَیَوگَےنَ چَاپَرَے ||۱۳-۲۵||
dhyānenātmani paśyanti kecidātmānamātmanā . anye sāṅkhyena yogena karmayogena cāpare ||13-25||
اَنَْیَے تَْوَےوَمَجَانَنَْتَہ شَْرَُتَْوَانَْیَےبھَْیَ اُپَاسَتَے | تَےऽپَِ چَاتَِتَرَنَْتَْیَےوَ مَْرِتَْیَُں شَْرَُتَِپَرَایَنَاہ ||۱۳-۲۶||
anye tvevamajānantaḥ śrutvānyebhya upāsate . te.api cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||13-26||
یَاوَتَْسَنَْجَایَتَے کَِنَْچَِتَْسَتَْتَْوَں سَْتھَاوَرَجَنَْگَمَمَْ | کَْشَےتَْرَکَْشَےتَْرَجَْنَسَںیَوگَاتَْتَدَْوَِدَْدھَِ بھَرَتَرَْشَبھَ ||۱۳-۲۷||
yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam . kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||13-27||
سَمَں سَرَْوَےشَُ بھَُوتَےشَُ تَِشَْٹھَنَْتَں پَرَمَےشَْوَرَمَْ | وَِنَشَْیَتَْسَْوَوَِنَشَْیَنَْتَں یَہ پَشَْیَتَِ سَ پَشَْیَتَِ ||۱۳-۲۸||
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||
سَمَں پَشَْیَنَْہَِ سَرَْوَتَْرَ سَمَوَسَْتھَِتَمَِیشَْوَرَمَْ | نَ ہَِنَسَْتَْیَاتَْمَنَاتَْمَانَں تَتَو یَاتَِ پَرَاں گَتَِمَْ ||۱۳-۲۹||
samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||
پَْرَکَْرِتَْیَےوَ چَ کَرَْمَانَِ کَْرَِیَمَانَانَِ سَرَْوَشَہ | یَہ پَشَْیَتَِ تَتھَاتَْمَانَمَکَرَْتَارَں سَ پَشَْیَتَِ ||۱۳-۳۰||
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||
یَدَا بھَُوتَپَْرِتھَگَْبھَاوَمَےکَسَْتھَمَنَُپَشَْیَتَِ | تَتَ اےوَ چَ وَِسَْتَارَں بَْرَہَْمَ سَمَْپَدَْیَتَے تَدَا ||۱۳-۳۱||
yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||
اَنَادَِتَْوَانَْنَِرَْگَُنَتَْوَاتَْپَرَمَاتَْمَایَمَوَْیَیَہ | شَرَِیرَسَْتھَوऽپَِ کَونَْتَےیَ نَ کَرَوتَِ نَ لَِپَْیَتَے ||۱۳-۳۲||
anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||
یَتھَا سَرَْوَگَتَں سَوکَْشَْمَْیَادَاکَاشَں نَوپَلَِپَْیَتَے | سَرَْوَتَْرَاوَسَْتھَِتَو دَےہَے تَتھَاتَْمَا نَوپَلَِپَْیَتَے ||۱۳-۳۳||
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||
یَتھَا پَْرَکَاشَیَتَْیَےکَہ کَْرِتَْسَْنَں لَوکَمَِمَں رَوَِہ | کَْشَےتَْرَں کَْشَےتَْرَِی تَتھَا کَْرِتَْسَْنَں پَْرَکَاشَیَتَِ بھَارَتَ ||۱۳-۳۴||
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ . kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||13-34||
کَْشَےتَْرَکَْشَےتَْرَجَْنَیَورَےوَمَنَْتَرَں جَْنَانَچَکَْشَُشَا | بھَُوتَپَْرَکَْرِتَِمَوکَْشَں چَ یَے وَِدَُرَْیَانَْتَِ تَے پَرَمَْ ||۱۳-۳۵||
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے کَْشَےتَْرَکَْشَےتَْرَجَْنَوَِبھَاگَیَوگَو نَامَ تَْرَیَودَشَوऽدھَْیَایَہ ||۱۳||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||