Language
© 2025 natured.in

باب 13

Verse 1

اَرَْجَُنَ اُوَاچَ | پَْرَکَْرِتَِں پَُرَُشَں چَےوَ کَْشَےتَْرَں کَْشَےتَْرَجَْنَمَےوَ چَ | اےتَدَْوَےدَِتَُمَِچَْچھَامَِ جَْنَانَں جَْنَےیَں چَ کَےشَوَ ||۱۳-۱||

arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||

Verse 2

شَْرَِیبھَگَوَانَُوَاچَ | اِدَں شَرَِیرَں کَونَْتَےیَ کَْشَےتَْرَمَِتَْیَبھَِدھَِییَتَے | اےتَدَْیَو وَےتَْتَِ تَں پَْرَاہَُہ کَْشَےتَْرَجَْنَ اِتَِ تَدَْوَِدَہ ||۱۳-۲||

śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||

Verse 3

کَْشَےتَْرَجَْنَں چَاپَِ مَاں وَِدَْدھَِ سَرَْوَکَْشَےتَْرَےشَُ بھَارَتَ | کَْشَےتَْرَکَْشَےتَْرَجَْنَیَورَْجَْنَانَں یَتَْتَجَْجَْنَانَں مَتَں مَمَ ||۱۳-۳||

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||

Verse 4

تَتَْکَْشَےتَْرَں یَچَْچَ یَادَْرِکَْچَ یَدَْوَِکَارَِ یَتَشَْچَ یَتَْ | سَ چَ یَو یَتَْپَْرَبھَاوَشَْچَ تَتَْسَمَاسَےنَ مَے شَْرِنَُ ||۱۳-۴||

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||

Verse 5

رِشَِبھَِرَْبَہَُدھَا گَِیتَں چھَنَْدَوبھَِرَْوَِوَِدھَےہ پَْرِتھَکَْ | بَْرَہَْمَسَُوتَْرَپَدَےشَْچَےوَ ہَےتَُمَدَْبھَِرَْوَِنَِشَْچَِتَےہ ||۱۳-۵||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||

Verse 6

مَہَابھَُوتَانَْیَہَںکَارَو بَُدَْدھَِرَوَْیَکَْتَمَےوَ چَ | اِنَْدَْرَِیَانَِ دَشَےکَں چَ پَنَْچَ چَےنَْدَْرَِیَگَوچَرَاہ ||۱۳-۶||

mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||

Verse 7

اِچَْچھَا دَْوَےشَہ سَُکھَں دَُہکھَں سَںگھَاتَشَْچَےتَنَا دھَْرِتَِہ | اےتَتَْکَْشَےتَْرَں سَمَاسَےنَ سَوَِکَارَمَُدَاہَْرِتَمَْ ||۱۳-۷||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||

Verse 8

اَمَانَِتَْوَمَدَمَْبھَِتَْوَمَہَِںسَا کَْشَانَْتَِرَارَْجَوَمَْ | آچَارَْیَوپَاسَنَں شَوچَں سَْتھَےرَْیَمَاتَْمَوَِنَِگَْرَہَہ ||۱۳-۸||

amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||

Verse 9

اِنَْدَْرَِیَارَْتھَےشَُ وَےرَاگَْیَمَنَہَںکَارَ اےوَ چَ | جَنَْمَمَْرِتَْیَُجَرَاوَْیَادھَِدَُہکھَدَوشَانَُدَرَْشَنَمَْ ||۱۳-۹||

indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||

Verse 10

اَسَکَْتَِرَنَبھَِشَْوَنَْگَہ پَُتَْرَدَارَگَْرِہَادَِشَُ | نَِتَْیَں چَ سَمَچَِتَْتَتَْوَمَِشَْٹَانَِشَْٹَوپَپَتَْتَِشَُ ||۱۳-۱۰||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||

Verse 11

مَیَِ چَانَنَْیَیَوگَےنَ بھَکَْتَِرَوَْیَبھَِچَارَِنَِی | وَِوَِکَْتَدَےشَسَےوَِتَْوَمَرَتَِرَْجَنَسَںسَدَِ ||۱۳-۱۱||

mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||

Verse 12

اَدھَْیَاتَْمَجَْنَانَنَِتَْیَتَْوَں تَتَْتَْوَجَْنَانَارَْتھَدَرَْشَنَمَْ | اےتَجَْجَْنَانَمَِتَِ پَْرَوکَْتَمَجَْنَانَں یَدَتَوऽنَْیَتھَا ||۱۳-۱۲||

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||

Verse 13

جَْنَےیَں یَتَْتَتَْپَْرَوَکَْشَْیَامَِ یَجَْجَْنَاتَْوَامَْرِتَمَشَْنَُتَے | اَنَادَِمَتَْپَرَں بَْرَہَْمَ نَ سَتَْتَنَْنَاسَدَُچَْیَتَے ||۱۳-۱۳||

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||

Verse 14

سَرَْوَتَہ پَانَِپَادَں تَتَْسَرَْوَتَوऽکَْشَِشَِرَومَُکھَمَْ | سَرَْوَتَہ شَْرَُتَِمَلَْلَوکَے سَرَْوَمَاوَْرِتَْیَ تَِشَْٹھَتَِ ||۱۳-۱۴||

sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||

Verse 15

سَرَْوَےنَْدَْرَِیَگَُنَابھَاسَں سَرَْوَےنَْدَْرَِیَوَِوَرَْجَِتَمَْ | اَسَکَْتَں سَرَْوَبھَْرِچَْچَےوَ نَِرَْگَُنَں گَُنَبھَوکَْتَْرِ چَ ||۱۳-۱۵||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||

Verse 16

بَہَِرَنَْتَشَْچَ بھَُوتَانَامَچَرَں چَرَمَےوَ چَ | سَُوکَْشَْمَتَْوَاتَْتَدَوَِجَْنَےیَں دَُورَسَْتھَں چَانَْتَِکَے چَ تَتَْ ||۱۳-۱۶||

bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||

Verse 17

اَوَِبھَکَْتَں چَ بھَُوتَےشَُ وَِبھَکَْتَمَِوَ چَ سَْتھَِتَمَْ | بھَُوتَبھَرَْتَْرِ چَ تَجَْجَْنَےیَں گَْرَسَِشَْنَُ پَْرَبھَوَِشَْنَُ چَ ||۱۳-۱۷||

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||

Verse 18

جَْیَوتَِشَامَپَِ تَجَْجَْیَوتَِسَْتَمَسَہ پَرَمَُچَْیَتَے | جَْنَانَں جَْنَےیَں جَْنَانَگَمَْیَں ہَْرِدَِ سَرَْوَسَْیَ وَِشَْٹھَِتَمَْ ||۱۳-۱۸||

jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||

Verse 19

اِتَِ کَْشَےتَْرَں تَتھَا جَْنَانَں جَْنَےیَں چَوکَْتَں سَمَاسَتَہ | مَدَْبھَکَْتَ اےتَدَْوَِجَْنَایَ مَدَْبھَاوَایَوپَپَدَْیَتَے ||۱۳-۱۹||

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||

Verse 20

پَْرَکَْرِتَِں پَُرَُشَں چَےوَ وَِدَْدھَْیَنَادَِی اُبھَاوَپَِ | وَِکَارَاںشَْچَ گَُنَاںشَْچَےوَ وَِدَْدھَِ پَْرَکَْرِتَِسَمَْبھَوَانَْ ||۱۳-۲۰||

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||

Verse 21

کَارَْیَکَارَنَکَرَْتَْرِتَْوَے ہَےتَُہ پَْرَکَْرِتَِرَُچَْیَتَے | پَُرَُشَہ سَُکھَدَُہکھَانَاں بھَوکَْتَْرِتَْوَے ہَےتَُرَُچَْیَتَے ||۱۳-۲۱||

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||

Verse 22

پَُرَُشَہ پَْرَکَْرِتَِسَْتھَو ہَِ بھَُنَْکَْتَے پَْرَکَْرِتَِجَانَْگَُنَانَْ | کَارَنَں گَُنَسَنَْگَوऽسَْیَ سَدَسَدَْیَونَِجَنَْمَسَُ ||۱۳-۲۲||

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān . kāraṇaṃ guṇasaṅgo.asya sadasadyonijanmasu ||13-22||

Verse 23

اُپَدَْرَشَْٹَانَُمَنَْتَا چَ بھَرَْتَا بھَوکَْتَا مَہَےشَْوَرَہ | پَرَمَاتَْمَےتَِ چَاپَْیَُکَْتَو دَےہَےऽسَْمَِنَْپَُرَُشَہ پَرَہ ||۱۳-۲۳||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||

Verse 24

یَ اےوَں وَےتَْتَِ پَُرَُشَں پَْرَکَْرِتَِں چَ گَُنَےہ سَہَ | سَرَْوَتھَا وَرَْتَمَانَوऽپَِ نَ سَ بھَُویَوऽبھَِجَایَتَے ||۱۳-۲۴||

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||

Verse 25

دھَْیَانَےنَاتَْمَنَِ پَشَْیَنَْتَِ کَےچَِدَاتَْمَانَمَاتَْمَنَا | اَنَْیَے سَانَْکھَْیَےنَ یَوگَےنَ کَرَْمَیَوگَےنَ چَاپَرَے ||۱۳-۲۵||

dhyānenātmani paśyanti kecidātmānamātmanā . anye sāṅkhyena yogena karmayogena cāpare ||13-25||

Verse 26

اَنَْیَے تَْوَےوَمَجَانَنَْتَہ شَْرَُتَْوَانَْیَےبھَْیَ اُپَاسَتَے | تَےऽپَِ چَاتَِتَرَنَْتَْیَےوَ مَْرِتَْیَُں شَْرَُتَِپَرَایَنَاہ ||۱۳-۲۶||

anye tvevamajānantaḥ śrutvānyebhya upāsate . te.api cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||13-26||

Verse 27

یَاوَتَْسَنَْجَایَتَے کَِنَْچَِتَْسَتَْتَْوَں سَْتھَاوَرَجَنَْگَمَمَْ | کَْشَےتَْرَکَْشَےتَْرَجَْنَسَںیَوگَاتَْتَدَْوَِدَْدھَِ بھَرَتَرَْشَبھَ ||۱۳-۲۷||

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam . kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||13-27||

Verse 28

سَمَں سَرَْوَےشَُ بھَُوتَےشَُ تَِشَْٹھَنَْتَں پَرَمَےشَْوَرَمَْ | وَِنَشَْیَتَْسَْوَوَِنَشَْیَنَْتَں یَہ پَشَْیَتَِ سَ پَشَْیَتَِ ||۱۳-۲۸||

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||

Verse 29

سَمَں پَشَْیَنَْہَِ سَرَْوَتَْرَ سَمَوَسَْتھَِتَمَِیشَْوَرَمَْ | نَ ہَِنَسَْتَْیَاتَْمَنَاتَْمَانَں تَتَو یَاتَِ پَرَاں گَتَِمَْ ||۱۳-۲۹||

samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||

Verse 30

پَْرَکَْرِتَْیَےوَ چَ کَرَْمَانَِ کَْرَِیَمَانَانَِ سَرَْوَشَہ | یَہ پَشَْیَتَِ تَتھَاتَْمَانَمَکَرَْتَارَں سَ پَشَْیَتَِ ||۱۳-۳۰||

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||

Verse 31

یَدَا بھَُوتَپَْرِتھَگَْبھَاوَمَےکَسَْتھَمَنَُپَشَْیَتَِ | تَتَ اےوَ چَ وَِسَْتَارَں بَْرَہَْمَ سَمَْپَدَْیَتَے تَدَا ||۱۳-۳۱||

yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||

Verse 32

اَنَادَِتَْوَانَْنَِرَْگَُنَتَْوَاتَْپَرَمَاتَْمَایَمَوَْیَیَہ | شَرَِیرَسَْتھَوऽپَِ کَونَْتَےیَ نَ کَرَوتَِ نَ لَِپَْیَتَے ||۱۳-۳۲||

anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||

Verse 33

یَتھَا سَرَْوَگَتَں سَوکَْشَْمَْیَادَاکَاشَں نَوپَلَِپَْیَتَے | سَرَْوَتَْرَاوَسَْتھَِتَو دَےہَے تَتھَاتَْمَا نَوپَلَِپَْیَتَے ||۱۳-۳۳||

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||

Verse 34

یَتھَا پَْرَکَاشَیَتَْیَےکَہ کَْرِتَْسَْنَں لَوکَمَِمَں رَوَِہ | کَْشَےتَْرَں کَْشَےتَْرَِی تَتھَا کَْرِتَْسَْنَں پَْرَکَاشَیَتَِ بھَارَتَ ||۱۳-۳۴||

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ . kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||13-34||

Verse 35

کَْشَےتَْرَکَْشَےتَْرَجَْنَیَورَےوَمَنَْتَرَں جَْنَانَچَکَْشَُشَا | بھَُوتَپَْرَکَْرِتَِمَوکَْشَں چَ یَے وَِدَُرَْیَانَْتَِ تَے پَرَمَْ ||۱۳-۳۵||

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35||

Verse 36

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے کَْشَےتَْرَکَْشَےتَْرَجَْنَوَِبھَاگَیَوگَو نَامَ تَْرَیَودَشَوऽدھَْیَایَہ ||۱۳||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||