Глава 14

Verse 1

ш́рӣбхагава̄нува̄ча | парам̣ бхӯйах̣ правакшйа̄ми джн̃а̄на̄на̄м̣ джн̃а̄намуттамам | йаджджн̃а̄тва̄ мунайах̣ сарвэ пара̄м̣ сиддхимито гата̄х̣ ||14-1||

śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||

Verse 2

идам̣ джн̃а̄намупа̄ш́ритйа мама са̄дхармйама̄гата̄х̣ | саргэ'пи нопаджа̄йантэ пралайэ на вйатханти ча ||14-2||

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ . sarge.api nopajāyante pralaye na vyathanti ca ||14-2||

Verse 3

мама йонирмахад брахма тасмингарбхам̣ дадха̄мйахам | самбхавах̣ сарвабхӯта̄на̄м̣ тато бхавати бха̄рата ||14-3||

mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham . sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||14-3||

Verse 4

сарвайонишу каунтэйа мӯртайах̣ самбхаванти йа̄х̣ | та̄са̄м̣ брахма махадйонирахам̣ бӣджапрадах̣ пита̄ ||14-4||

sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||14-4||

Verse 5

саттвам̣ раджастама ити гун̣а̄х̣ пракр̣тисамбхава̄х̣ | нибадхнанти маха̄ба̄хо дэхэ дэхинамавйайам ||14-5||

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||

Verse 6

татра саттвам̣ нирмалатва̄тпрака̄ш́акамана̄майам | сукхасан̇гэна бадхна̄ти джн̃а̄насан̇гэна ча̄нагха ||14-6||

tatra sattvaṃ nirmalatvātprakāśakamanāmayam . sukhasaṅgena badhnāti jñānasaṅgena cānagha ||14-6||

Verse 7

раджо ра̄га̄тмакам̣ виддхи тр̣шн̣а̄сан̇гасамудбхавам | таннибадхна̄ти каунтэйа кармасан̇гэна дэхинам ||14-7||

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam . tannibadhnāti kaunteya karmasaṅgena dehinam ||14-7||

Verse 8

тамастваджн̃а̄наджам̣ виддхи моханам̣ сарвадэхина̄м | прама̄да̄ласйанидра̄бхистаннибадхна̄ти бха̄рата ||14-8||

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8||

Verse 9

саттвам̣ сукхэ сан̃джайати раджах̣ карман̣и бха̄рата | джн̃а̄нама̄вр̣тйа ту тамах̣ прама̄дэ сан̃джайатйута ||14-9||

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||

Verse 10

раджастамаш́ча̄бхибхӯйа саттвам̣ бхавати бха̄рата | раджах̣ саттвам̣ тамаш́чаива тамах̣ саттвам̣ раджастатха̄ ||14-10||

rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||

Verse 11

сарвадва̄рэшу дэхэ'сминпрака̄ш́а упаджа̄йатэ | джн̃а̄нам̣ йада̄ тада̄ видйа̄двивр̣ддхам̣ саттвамитйута ||14-11||

sarvadvāreṣu dehe.asminprakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||14-11||

Verse 12

лобхах̣ правр̣ттира̄рамбхах̣ карман̣а̄маш́амах̣ спр̣ха̄ | раджасйэта̄ни джа̄йантэ вивр̣ддхэ бхаратаршабха ||14-12||

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||

Verse 13

апрака̄ш́о'правр̣ттиш́ча прама̄до моха эва ча | тамасйэта̄ни джа̄йантэ вивр̣ддхэ курунандана ||14-13||

aprakāśo.apravṛttiśca pramādo moha eva ca . tamasyetāni jāyante vivṛddhe kurunandana ||14-13||

Verse 14

йада̄ саттвэ правр̣ддхэ ту пралайам̣ йа̄ти дэхабхр̣т | тадоттамавида̄м̣ лока̄намала̄нпратипадйатэ ||14-14||

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokānamalānpratipadyate ||14-14||

Verse 15

раджаси пралайам̣ гатва̄ кармасан̇гишу джа̄йатэ | татха̄ пралӣнастамаси мӯд̣хайонишу джа̄йатэ ||14-15||

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate . tathā pralīnastamasi mūḍhayoniṣu jāyate ||14-15||

Verse 16

карман̣ах̣ сукр̣тасйа̄хух̣ са̄ттвикам̣ нирмалам̣ пхалам | раджасасту пхалам̣ дух̣кхамаджн̃а̄нам̣ тамасах̣ пхалам ||14-16||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||

Verse 17

саттва̄тсан̃джа̄йатэ джн̃а̄нам̣ раджасо лобха эва ча | прама̄дамохау тамасо бхавато'джн̃а̄намэва ча ||14-17||

sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||

Verse 18

ӯрдхвам̣ гаччханти саттвастха̄ мадхйэ тишт̣ханти ра̄джаса̄х̣ | джагханйагун̣авр̣ттистха̄ адхо гаччханти та̄маса̄х̣ ||14-18||

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ||14-18||

Verse 19

на̄нйам̣ гун̣эбхйах̣ карта̄рам̣ йада̄ драшт̣а̄нупаш́йати | гун̣эбхйаш́ча парам̣ вэтти мадбха̄вам̣ со'дхигаччхати ||14-19||

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||

Verse 20

гун̣а̄нэта̄натӣтйа трӣндэхӣ дэхасамудбхава̄н | джанмамр̣тйуджара̄дух̣кхаирвимукто'мр̣тамаш́нутэ ||14-20||

guṇānetānatītya trīndehī dehasamudbhavān . janmamṛtyujarāduḥkhairvimukto.amṛtamaśnute ||14-20||

Verse 21

арджуна ува̄ча | каирлин̇гаистрӣнгун̣а̄нэта̄натӣто бхавати прабхо | кима̄ча̄рах̣ катхам̣ чаита̄м̣стрӣнгун̣а̄нативартатэ ||14-21||

arjuna uvāca . kairliṅgaistrīnguṇānetānatīto bhavati prabho . kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||14-21||

Verse 22

ш́рӣбхагава̄нува̄ча | прака̄ш́ам̣ ча правр̣ттим̣ ча мохамэва ча па̄н̣д̣ава | на двэшт̣и самправр̣тта̄ни на нивр̣тта̄ни ка̄н̇кшати ||14-22||

śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||

Verse 23

уда̄сӣнавада̄сӣно гун̣аирйо на вича̄лйатэ | гун̣а̄ вартанта итйэвам̣ йо'ватишт̣хати нэн̇гатэ ||14-23||

udāsīnavadāsīno guṇairyo na vicālyate . guṇā vartanta ityevaṃ yo.avatiṣṭhati neṅgate ||14-23||

Verse 24

самадух̣кхасукхах̣ свастхах̣ самалошт̣а̄ш́мака̄н̃чанах̣ | тулйаприйа̄прийо дхӣрастулйанинда̄тмасам̣стутих̣ ||14-24||

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ . tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||14-24||

Verse 25

ма̄на̄пама̄найостулйастулйо митра̄рипакшайох̣ | сарва̄рамбхапаритйа̄гӣ гун̣а̄тӣтах̣ са учйатэ ||14-25||

mānāpamānayostulyastulyo mitrāripakṣayoḥ . sarvārambhaparityāgī guṇātītaḥ sa ucyate ||14-25||

Verse 26

ма̄м̣ ча йо'вйабхича̄рэн̣а бхактийогэна сэватэ | са гун̣а̄нсаматӣтйаита̄нбрахмабхӯйа̄йа калпатэ ||14-26||

māṃ ca yo.avyabhicāreṇa bhaktiyogena sevate . sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||14-26||

Verse 27

брахман̣о хи пратишт̣ха̄хамамр̣тасйа̄вйайасйа ча | ш́а̄ш́ватасйа ча дхармасйа сукхасйаика̄нтикасйа ча ||14-27||

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||

Verse 28

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ гун̣атрайавибха̄гайого на̄ма чатурдаш́о'дхйа̄йах̣ ||14||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||