اَرَْجَُنَ اُوَاچَ | یَے شَاسَْتَْرَوَِدھَِمَُتَْسَْرِجَْیَ یَجَنَْتَے شَْرَدَْدھَیَانَْوَِتَاہ | تَےشَاں نَِشَْٹھَا تَُ کَا کَْرِشَْنَ سَتَْتَْوَمَاہَو رَجَسَْتَمَہ ||۱۷-۱||
arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||
شَْرَِیبھَگَوَانَُوَاچَ | تَْرَِوَِدھَا بھَوَتَِ شَْرَدَْدھَا دَےہَِنَاں سَا سَْوَبھَاوَجَا | سَاتَْتَْوَِکَِی رَاجَسَِی چَےوَ تَامَسَِی چَےتَِ تَاں شَْرِنَُ ||۱۷-۲||
śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||
سَتَْتَْوَانَُرَُوپَا سَرَْوَسَْیَ شَْرَدَْدھَا بھَوَتَِ بھَارَتَ | شَْرَدَْدھَامَیَوऽیَں پَُرَُشَو یَو یَچَْچھَْرَدَْدھَہ سَ اےوَ سَہ ||۱۷-۳||
sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||
یَجَنَْتَے سَاتَْتَْوَِکَا دَےوَانَْیَکَْشَرَکَْشَاںسَِ رَاجَسَاہ | پَْرَےتَانَْبھَُوتَگَنَاںشَْچَانَْیَے یَجَنَْتَے تَامَسَا جَنَاہ ||۱۷-۴||
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ . pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||17-4||
اَشَاسَْتَْرَوَِہَِتَں گھَورَں تَپَْیَنَْتَے یَے تَپَو جَنَاہ | دَمَْبھَاہَںکَارَسَںیَُکَْتَاہ کَامَرَاگَبَلَانَْوَِتَاہ ||۱۷-۵||
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ . dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||17-5||
کَرَْشَیَنَْتَہ شَرَِیرَسَْتھَں بھَُوتَگَْرَامَمَچَےتَسَہ | مَاں چَےوَانَْتَہشَرَِیرَسَْتھَں تَانَْوَِدَْدھَْیَاسَُرَنَِشَْچَیَانَْ ||۱۷-۶||
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||17-6||
آہَارَسَْتَْوَپَِ سَرَْوَسَْیَ تَْرَِوَِدھَو بھَوَتَِ پَْرَِیَہ | یَجَْنَسَْتَپَسَْتَتھَا دَانَں تَےشَاں بھَےدَمَِمَں شَْرِنَُ ||۱۷-۷||
āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||17-7||
آیَُہسَتَْتَْوَبَلَارَوگَْیَسَُکھَپَْرَِیتَِوَِوَرَْدھَنَاہ | رَسَْیَاہ سَْنَِگَْدھَاہ سَْتھَِرَا ہَْرِدَْیَا آہَارَاہ سَاتَْتَْوَِکَپَْرَِیَاہ ||۱۷-۸||
āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8||
کَٹَْوَمَْلَلَوَنَاتَْیَُشَْنَتَِیکَْشَْنَرَُوکَْشَوَِدَاہَِنَہ | آہَارَا رَاجَسَسَْیَےشَْٹَا دَُہکھَشَوکَامَیَپَْرَدَاہ ||۱۷-۹||
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||
یَاتَیَامَں گَتَرَسَں پَُوتَِ پَرَْیَُشَِتَں چَ یَتَْ | اُچَْچھَِشَْٹَمَپَِ چَامَےدھَْیَں بھَوجَنَں تَامَسَپَْرَِیَمَْ ||۱۷-۱۰||
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||
اَپھَلَانَْکَْشَِبھَِرَْیَجَْنَو وَِدھَِدَْرِشَْٹَو یَ اِجَْیَتَے | یَشَْٹَوَْیَمَےوَےتَِ مَنَہ سَمَادھَایَ سَ سَاتَْتَْوَِکَہ ||۱۷-۱۱||
aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||17-11||
اَبھَِسَنَْدھَایَ تَُ پھَلَں دَمَْبھَارَْتھَمَپَِ چَےوَ یَتَْ | اِجَْیَتَے بھَرَتَشَْرَےشَْٹھَ تَں یَجَْنَں وَِدَْدھَِ رَاجَسَمَْ ||۱۷-۱۲||
abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||17-12||
وَِدھَِہَِینَمَسَْرِشَْٹَانَْنَں مَنَْتَْرَہَِینَمَدَکَْشَِنَمَْ | شَْرَدَْدھَاوَِرَہَِتَں یَجَْنَں تَامَسَں پَرَِچَکَْشَتَے ||۱۷-۱۳||
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||17-13||
دَےوَدَْوَِجَگَُرَُپَْرَاجَْنَپَُوجَنَں شَوچَمَارَْجَوَمَْ | بَْرَہَْمَچَرَْیَمَہَِںسَا چَ شَارَِیرَں تَپَ اُچَْیَتَے ||۱۷-۱۴||
devadvijaguruprājñapūjanaṃ śaucamārjavam . brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||17-14||
اَنَُدَْوَےگَکَرَں وَاکَْیَں سَتَْیَں پَْرَِیَہَِتَں چَ یَتَْ | سَْوَادھَْیَایَابھَْیَسَنَں چَےوَ وَانَْمَیَں تَپَ اُچَْیَتَے ||۱۷-۱۵||
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||17-15||
مَنَہ پَْرَسَادَہ سَومَْیَتَْوَں مَونَمَاتَْمَوَِنَِگَْرَہَہ | بھَاوَسَںشَُدَْدھَِرَِتَْیَےتَتَْتَپَو مَانَسَمَُچَْیَتَے ||۱۷-۱۶||
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetattapo mānasamucyate ||17-16||
شَْرَدَْدھَیَا پَرَیَا تَپَْتَں تَپَسَْتَتَْتَْرَِوَِدھَں نَرَےہ | اَپھَلَاکَانَْکَْشَِبھَِرَْیَُکَْتَےہ سَاتَْتَْوَِکَں پَرَِچَکَْشَتَے ||۱۷-۱۷||
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||
سَتَْکَارَمَانَپَُوجَارَْتھَں تَپَو دَمَْبھَےنَ چَےوَ یَتَْ | کَْرَِیَتَے تَدَِہَ پَْرَوکَْتَں رَاجَسَں چَلَمَدھَْرَُوَمَْ ||۱۷-۱۸||
satkāramānapūjārthaṃ tapo dambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||17-18||
مَُوڈھَگَْرَاہَےنَاتَْمَنَو یَتَْپَِیڈَیَا کَْرَِیَتَے تَپَہ | پَرَسَْیَوتَْسَادَنَارَْتھَں وَا تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۷-۱۹||
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||17-19||
دَاتَوَْیَمَِتَِ یَدَْدَانَں دَِییَتَےऽنَُپَکَارَِنَے | دَےشَے کَالَے چَ پَاتَْرَے چَ تَدَْدَانَں سَاتَْتَْوَِکَں سَْمَْرِتَمَْ ||۱۷-۲۰||
dātavyamiti yaddānaṃ dīyate.anupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||17-20||
یَتَْتَُ پَْرَتَْیَُپَکَارَارَْتھَں پھَلَمَُدَْدَِشَْیَ وَا پَُنَہ | دَِییَتَے چَ پَرَِکَْلَِشَْٹَں تَدَْدَانَں رَاجَسَں سَْمَْرِتَمَْ ||۱۷-۲۱||
yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||
اَدَےشَکَالَے یَدَْدَانَمَپَاتَْرَےبھَْیَشَْچَ دَِییَتَے | اَسَتَْکَْرِتَمَوَجَْنَاتَں تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۷-۲۲||
adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||17-22||
اومْتَتَْسَدَِتَِ نَِرَْدَےشَو بَْرَہَْمَنَسَْتَْرَِوَِدھَہ سَْمَْرِتَہ | بَْرَاہَْمَنَاسَْتَےنَ وَےدَاشَْچَ یَجَْنَاشَْچَ وَِہَِتَاہ پَُرَا ||۱۷-۲۳||
OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||17-23||
تَسَْمَادَومَِتَْیَُدَاہَْرِتَْیَ یَجَْنَدَانَتَپَہکَْرَِیَاہ | پَْرَوَرَْتَنَْتَے وَِدھَانَوکَْتَاہ سَتَتَں بَْرَہَْمَوَادَِنَامَْ ||۱۷-۲۴||
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām ||17-24||
تَدَِتَْیَنَبھَِسَنَْدھَایَ پھَلَں یَجَْنَتَپَہکَْرَِیَاہ | دَانَکَْرَِیَاشَْچَ وَِوَِدھَاہ کَْرَِیَنَْتَے مَوکَْشَکَانَْکَْشَِبھَِہ ||۱۷-۲۵||
tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||
سَدَْبھَاوَے سَادھَُبھَاوَے چَ سَدَِتَْیَےتَتَْپَْرَیَُجَْیَتَے | پَْرَشَسَْتَے کَرَْمَنَِ تَتھَا سَچَْچھَبَْدَہ پَارَْتھَ یَُجَْیَتَے ||۱۷-۲۶||
sadbhāve sādhubhāve ca sadityetatprayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||17-26||
یَجَْنَے تَپَسَِ دَانَے چَ سَْتھَِتَِہ سَدَِتَِ چَوچَْیَتَے | کَرَْمَ چَےوَ تَدَرَْتھَِییَں سَدَِتَْیَےوَابھَِدھَِییَتَے ||۱۷-۲۷||
yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate ||17-27||
اَشَْرَدَْدھَیَا ہَُتَں دَتَْتَں تَپَسَْتَپَْتَں کَْرِتَں چَ یَتَْ | اَسَدَِتَْیَُچَْیَتَے پَارَْتھَ نَ چَ تَتَْپَْرَےتَْیَ نَو اِہَ ||۱۷-۲۸||
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārtha na ca tatprepya no iha ||17-28||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے شَْرَدَْدھَاتَْرَیَوَِبھَاگَیَوگَو نَامَ سَپَْتَدَشَوऽدھَْیَایَہ ||۱۷||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo.adhyāyaḥ ||17-29||