Language
© 2025 natured.in

باب 17

Verse 1

اَرَْجَُنَ اُوَاچَ | یَے شَاسَْتَْرَوَِدھَِمَُتَْسَْرِجَْیَ یَجَنَْتَے شَْرَدَْدھَیَانَْوَِتَاہ | تَےشَاں نَِشَْٹھَا تَُ کَا کَْرِشَْنَ سَتَْتَْوَمَاہَو رَجَسَْتَمَہ ||۱۷-۱||

arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||

Verse 2

شَْرَِیبھَگَوَانَُوَاچَ | تَْرَِوَِدھَا بھَوَتَِ شَْرَدَْدھَا دَےہَِنَاں سَا سَْوَبھَاوَجَا | سَاتَْتَْوَِکَِی رَاجَسَِی چَےوَ تَامَسَِی چَےتَِ تَاں شَْرِنَُ ||۱۷-۲||

śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||

Verse 3

سَتَْتَْوَانَُرَُوپَا سَرَْوَسَْیَ شَْرَدَْدھَا بھَوَتَِ بھَارَتَ | شَْرَدَْدھَامَیَوऽیَں پَُرَُشَو یَو یَچَْچھَْرَدَْدھَہ سَ اےوَ سَہ ||۱۷-۳||

sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||

Verse 4

یَجَنَْتَے سَاتَْتَْوَِکَا دَےوَانَْیَکَْشَرَکَْشَاںسَِ رَاجَسَاہ | پَْرَےتَانَْبھَُوتَگَنَاںشَْچَانَْیَے یَجَنَْتَے تَامَسَا جَنَاہ ||۱۷-۴||

yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ . pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||17-4||

Verse 5

اَشَاسَْتَْرَوَِہَِتَں گھَورَں تَپَْیَنَْتَے یَے تَپَو جَنَاہ | دَمَْبھَاہَںکَارَسَںیَُکَْتَاہ کَامَرَاگَبَلَانَْوَِتَاہ ||۱۷-۵||

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ . dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||17-5||

Verse 6

کَرَْشَیَنَْتَہ شَرَِیرَسَْتھَں بھَُوتَگَْرَامَمَچَےتَسَہ | مَاں چَےوَانَْتَہشَرَِیرَسَْتھَں تَانَْوَِدَْدھَْیَاسَُرَنَِشَْچَیَانَْ ||۱۷-۶||

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||17-6||

Verse 7

آہَارَسَْتَْوَپَِ سَرَْوَسَْیَ تَْرَِوَِدھَو بھَوَتَِ پَْرَِیَہ | یَجَْنَسَْتَپَسَْتَتھَا دَانَں تَےشَاں بھَےدَمَِمَں شَْرِنَُ ||۱۷-۷||

āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||17-7||

Verse 8

آیَُہسَتَْتَْوَبَلَارَوگَْیَسَُکھَپَْرَِیتَِوَِوَرَْدھَنَاہ | رَسَْیَاہ سَْنَِگَْدھَاہ سَْتھَِرَا ہَْرِدَْیَا آہَارَاہ سَاتَْتَْوَِکَپَْرَِیَاہ ||۱۷-۸||

āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8||

Verse 9

کَٹَْوَمَْلَلَوَنَاتَْیَُشَْنَتَِیکَْشَْنَرَُوکَْشَوَِدَاہَِنَہ | آہَارَا رَاجَسَسَْیَےشَْٹَا دَُہکھَشَوکَامَیَپَْرَدَاہ ||۱۷-۹||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||

Verse 10

یَاتَیَامَں گَتَرَسَں پَُوتَِ پَرَْیَُشَِتَں چَ یَتَْ | اُچَْچھَِشَْٹَمَپَِ چَامَےدھَْیَں بھَوجَنَں تَامَسَپَْرَِیَمَْ ||۱۷-۱۰||

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||

Verse 11

اَپھَلَانَْکَْشَِبھَِرَْیَجَْنَو وَِدھَِدَْرِشَْٹَو یَ اِجَْیَتَے | یَشَْٹَوَْیَمَےوَےتَِ مَنَہ سَمَادھَایَ سَ سَاتَْتَْوَِکَہ ||۱۷-۱۱||

aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||17-11||

Verse 12

اَبھَِسَنَْدھَایَ تَُ پھَلَں دَمَْبھَارَْتھَمَپَِ چَےوَ یَتَْ | اِجَْیَتَے بھَرَتَشَْرَےشَْٹھَ تَں یَجَْنَں وَِدَْدھَِ رَاجَسَمَْ ||۱۷-۱۲||

abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||17-12||

Verse 13

وَِدھَِہَِینَمَسَْرِشَْٹَانَْنَں مَنَْتَْرَہَِینَمَدَکَْشَِنَمَْ | شَْرَدَْدھَاوَِرَہَِتَں یَجَْنَں تَامَسَں پَرَِچَکَْشَتَے ||۱۷-۱۳||

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||17-13||

Verse 14

دَےوَدَْوَِجَگَُرَُپَْرَاجَْنَپَُوجَنَں شَوچَمَارَْجَوَمَْ | بَْرَہَْمَچَرَْیَمَہَِںسَا چَ شَارَِیرَں تَپَ اُچَْیَتَے ||۱۷-۱۴||

devadvijaguruprājñapūjanaṃ śaucamārjavam . brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||17-14||

Verse 15

اَنَُدَْوَےگَکَرَں وَاکَْیَں سَتَْیَں پَْرَِیَہَِتَں چَ یَتَْ | سَْوَادھَْیَایَابھَْیَسَنَں چَےوَ وَانَْمَیَں تَپَ اُچَْیَتَے ||۱۷-۱۵||

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||17-15||

Verse 16

مَنَہ پَْرَسَادَہ سَومَْیَتَْوَں مَونَمَاتَْمَوَِنَِگَْرَہَہ | بھَاوَسَںشَُدَْدھَِرَِتَْیَےتَتَْتَپَو مَانَسَمَُچَْیَتَے ||۱۷-۱۶||

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetattapo mānasamucyate ||17-16||

Verse 17

شَْرَدَْدھَیَا پَرَیَا تَپَْتَں تَپَسَْتَتَْتَْرَِوَِدھَں نَرَےہ | اَپھَلَاکَانَْکَْشَِبھَِرَْیَُکَْتَےہ سَاتَْتَْوَِکَں پَرَِچَکَْشَتَے ||۱۷-۱۷||

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||

Verse 18

سَتَْکَارَمَانَپَُوجَارَْتھَں تَپَو دَمَْبھَےنَ چَےوَ یَتَْ | کَْرَِیَتَے تَدَِہَ پَْرَوکَْتَں رَاجَسَں چَلَمَدھَْرَُوَمَْ ||۱۷-۱۸||

satkāramānapūjārthaṃ tapo dambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||17-18||

Verse 19

مَُوڈھَگَْرَاہَےنَاتَْمَنَو یَتَْپَِیڈَیَا کَْرَِیَتَے تَپَہ | پَرَسَْیَوتَْسَادَنَارَْتھَں وَا تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۷-۱۹||

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||17-19||

Verse 20

دَاتَوَْیَمَِتَِ یَدَْدَانَں دَِییَتَےऽنَُپَکَارَِنَے | دَےشَے کَالَے چَ پَاتَْرَے چَ تَدَْدَانَں سَاتَْتَْوَِکَں سَْمَْرِتَمَْ ||۱۷-۲۰||

dātavyamiti yaddānaṃ dīyate.anupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||17-20||

Verse 21

یَتَْتَُ پَْرَتَْیَُپَکَارَارَْتھَں پھَلَمَُدَْدَِشَْیَ وَا پَُنَہ | دَِییَتَے چَ پَرَِکَْلَِشَْٹَں تَدَْدَانَں رَاجَسَں سَْمَْرِتَمَْ ||۱۷-۲۱||

yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||

Verse 22

اَدَےشَکَالَے یَدَْدَانَمَپَاتَْرَےبھَْیَشَْچَ دَِییَتَے | اَسَتَْکَْرِتَمَوَجَْنَاتَں تَتَْتَامَسَمَُدَاہَْرِتَمَْ ||۱۷-۲۲||

adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||17-22||

Verse 23

اومْتَتَْسَدَِتَِ نَِرَْدَےشَو بَْرَہَْمَنَسَْتَْرَِوَِدھَہ سَْمَْرِتَہ | بَْرَاہَْمَنَاسَْتَےنَ وَےدَاشَْچَ یَجَْنَاشَْچَ وَِہَِتَاہ پَُرَا ||۱۷-۲۳||

OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||17-23||

Verse 24

تَسَْمَادَومَِتَْیَُدَاہَْرِتَْیَ یَجَْنَدَانَتَپَہکَْرَِیَاہ | پَْرَوَرَْتَنَْتَے وَِدھَانَوکَْتَاہ سَتَتَں بَْرَہَْمَوَادَِنَامَْ ||۱۷-۲۴||

tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām ||17-24||

Verse 25

تَدَِتَْیَنَبھَِسَنَْدھَایَ پھَلَں یَجَْنَتَپَہکَْرَِیَاہ | دَانَکَْرَِیَاشَْچَ وَِوَِدھَاہ کَْرَِیَنَْتَے مَوکَْشَکَانَْکَْشَِبھَِہ ||۱۷-۲۵||

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||

Verse 26

سَدَْبھَاوَے سَادھَُبھَاوَے چَ سَدَِتَْیَےتَتَْپَْرَیَُجَْیَتَے | پَْرَشَسَْتَے کَرَْمَنَِ تَتھَا سَچَْچھَبَْدَہ پَارَْتھَ یَُجَْیَتَے ||۱۷-۲۶||

sadbhāve sādhubhāve ca sadityetatprayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||17-26||

Verse 27

یَجَْنَے تَپَسَِ دَانَے چَ سَْتھَِتَِہ سَدَِتَِ چَوچَْیَتَے | کَرَْمَ چَےوَ تَدَرَْتھَِییَں سَدَِتَْیَےوَابھَِدھَِییَتَے ||۱۷-۲۷||

yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate ||17-27||

Verse 28

اَشَْرَدَْدھَیَا ہَُتَں دَتَْتَں تَپَسَْتَپَْتَں کَْرِتَں چَ یَتَْ | اَسَدَِتَْیَُچَْیَتَے پَارَْتھَ نَ چَ تَتَْپَْرَےتَْیَ نَو اِہَ ||۱۷-۲۸||

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārtha na ca tatprepya no iha ||17-28||

Verse 29

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے شَْرَدَْدھَاتَْرَیَوَِبھَاگَیَوگَو نَامَ سَپَْتَدَشَوऽدھَْیَایَہ ||۱۷||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo.adhyāyaḥ ||17-29||