Language
© 2025 natured.in

باب 5

Verse 1

اَرَْجَُنَ اُوَاچَ | سَںنَْیَاسَں کَرَْمَنَاں کَْرِشَْنَ پَُنَرَْیَوگَں چَ شَںسَسَِ | یَچَْچھَْرَےیَ اےتَیَورَےکَں تَنَْمَے بَْرَُوہَِ سَُنَِشَْچَِتَمَْ ||۵-۱||

arjuna uvāca . saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi . yacchreya etayorekaṃ tanme brūhi suniścitam ||5-1||

Verse 2

شَْرَِیبھَگَوَانَُوَاچَ | سَںنَْیَاسَہ کَرَْمَیَوگَشَْچَ نَِہشَْرَےیَسَکَرَاوَُبھَو | تَیَوسَْتَُ کَرَْمَسَںنَْیَاسَاتَْکَرَْمَیَوگَو وَِشَِشَْیَتَے ||۵-۲||

śrībhagavānuvāca . saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau . tayostu karmasaṃnyāsātkarmayogo viśiṣyate ||5-2||

Verse 3

جَْنَےیَہ سَ نَِتَْیَسَںنَْیَاسَِی یَو نَ دَْوَےشَْٹَِ نَ کَانَْکَْشَتَِ | نَِرَْدَْوَنَْدَْوَو ہَِ مَہَابَاہَو سَُکھَں بَنَْدھَاتَْپَْرَمَُچَْیَتَے ||۵-۳||

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5-3||

Verse 4

سَانَْکھَْیَیَوگَو پَْرِتھَگَْبَالَاہ پَْرَوَدَنَْتَِ نَ پَنَْڈَِتَاہ | اےکَمَپَْیَاسَْتھَِتَہ سَمَْیَگَُبھَیَورَْوَِنَْدَتَے پھَلَمَْ ||۵-۴||

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||

Verse 5

یَتَْسَانَْکھَْیَےہ پَْرَاپَْیَتَے سَْتھَانَں تَدَْیَوگَےرَپَِ گَمَْیَتَے | اےکَں سَانَْکھَْیَں چَ یَوگَں چَ یَہ پَشَْیَتَِ سَ پَشَْیَتَِ ||۵-۵||

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate . ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5-5||

Verse 6

سَںنَْیَاسَسَْتَُ مَہَابَاہَو دَُہکھَمَاپَْتَُمَیَوگَتَہ | یَوگَیَُکَْتَو مَُنَِرَْبَْرَہَْمَ نَچَِرَےنَادھَِگَچَْچھَتَِ ||۵-۶||

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ . yogayukto munirbrahma nacireṇādhigacchati ||5-6||

Verse 7

یَوگَیَُکَْتَو وَِشَُدَْدھَاتَْمَا وَِجَِتَاتَْمَا جَِتَےنَْدَْرَِیَہ | سَرَْوَبھَُوتَاتَْمَبھَُوتَاتَْمَا کَُرَْوَنَْنَپَِ نَ لَِپَْیَتَے ||۵-۷||

yogayukto viśuddhātmā vijitātmā jitendriyaḥ . sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5-7||

Verse 8

نَےوَ کَِنَْچَِتَْکَرَومَِیتَِ یَُکَْتَو مَنَْیَےتَ تَتَْتَْوَوَِتَْ | پَشَْیَنَْشَْرِنَْوَنَْسَْپَْرِشَنَْجَِگھَْرَنَْنَشَْنَنَْگَچَْچھَنَْسَْوَپَنَْشَْوَسَنَْ ||۵-۸||

naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||

Verse 9

پَْرَلَپَنَْوَِسَْرِجَنَْگَْرِہَْنَنَْنَُنَْمَِشَنَْنَِمَِشَنَْنَپَِ | اِنَْدَْرَِیَانَِینَْدَْرَِیَارَْتھَےشَُ وَرَْتَنَْتَ اِتَِ دھَارَیَنَْ ||۵-۹||

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi . indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5-9||

Verse 10

بَْرَہَْمَنَْیَادھَایَ کَرَْمَانَِ سَنَْگَں تَْیَکَْتَْوَا کَرَوتَِ یَہ | لَِپَْیَتَے نَ سَ پَاپَےنَ پَدَْمَپَتَْرَمَِوَامَْبھَسَا ||۵-۱۰||

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā ||5-10||

Verse 11

کَایَےنَ مَنَسَا بَُدَْدھَْیَا کَےوَلَےرَِنَْدَْرَِیَےرَپَِ | یَوگَِنَہ کَرَْمَ کَُرَْوَنَْتَِ سَنَْگَں تَْیَکَْتَْوَاتَْمَشَُدَْدھَیَے ||۵-۱۱||

kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5-11||

Verse 12

یَُکَْتَہ کَرَْمَپھَلَں تَْیَکَْتَْوَا شَانَْتَِمَاپَْنَوتَِ نَےشَْٹھَِکَِیمَْ | اَیَُکَْتَہ کَامَکَارَےنَ پھَلَے سَکَْتَو نَِبَدھَْیَتَے ||۵-۱۲||

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||5-12||

Verse 13

سَرَْوَکَرَْمَانَِ مَنَسَا سَںنَْیَسَْیَاسَْتَے سَُکھَں وَشَِی | نَوَدَْوَارَے پَُرَے دَےہَِی نَےوَ کَُرَْوَنَْنَ کَارَیَنَْ ||۵-۱۳||

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī . navadvāre pure dehī naiva kurvanna kārayan ||5-13||

Verse 14

نَ کَرَْتَْرِتَْوَں نَ کَرَْمَانَِ لَوکَسَْیَ سَْرِجَتَِ پَْرَبھَُہ | نَ کَرَْمَپھَلَسَںیَوگَں سَْوَبھَاوَسَْتَُ پَْرَوَرَْتَتَے ||۵-۱۴||

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ . na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5-14||

Verse 15

نَادَتَْتَے کَسَْیَچَِتَْپَاپَں نَ چَےوَ سَُکَْرِتَں وَِبھَُہ | اَجَْنَانَےنَاوَْرِتَں جَْنَانَں تَےنَ مَُہَْیَنَْتَِ جَنَْتَوَہ ||۵-۱۵||

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ . ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||

Verse 16

جَْنَانَےنَ تَُ تَدَجَْنَانَں یَےشَاں نَاشَِتَمَاتَْمَنَہ | تَےشَامَادَِتَْیَوَجَْجَْنَانَں پَْرَکَاشَیَتَِ تَتَْپَرَمَْ ||۵-۱۶||

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ . teṣāmādityavajjñānaṃ prakāśayati tatparam ||5-16||

Verse 17

تَدَْبَُدَْدھَیَسَْتَدَاتَْمَانَسَْتَنَْنَِشَْٹھَاسَْتَتَْپَرَایَنَاہ | گَچَْچھَنَْتَْیَپَُنَرَاوَْرِتَْتَِں جَْنَانَنَِرَْدھَُوتَکَلَْمَشَاہ ||۵-۱۷||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5-17||

Verse 18

وَِدَْیَاوَِنَیَسَمَْپَنَْنَے بَْرَاہَْمَنَے گَوَِ ہَسَْتَِنَِ | شَُنَِ چَےوَ شَْوَپَاکَے چَ پَنَْڈَِتَاہ سَمَدَرَْشَِنَہ ||۵-۱۸||

vidyāvinayasampanne brāhmaṇe gavi hastini . śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5-18||

Verse 19

اِہَےوَ تَےرَْجَِتَہ سَرَْگَو یَےشَاں سَامَْیَے سَْتھَِتَں مَنَہ | نَِرَْدَوشَں ہَِ سَمَں بَْرَہَْمَ تَسَْمَادَْ بَْرَہَْمَنَِ تَے سَْتھَِتَاہ ||۵-۱۹||

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ . nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||5-19||

Verse 20

نَ پَْرَہَْرِشَْیَےتَْپَْرَِیَں پَْرَاپَْیَ نَودَْوَِجَےتَْپَْرَاپَْیَ چَاپَْرَِیَمَْ | سَْتھَِرَبَُدَْدھَِرَسَمَْمَُوڈھَو بَْرَہَْمَوَِدَْ بَْرَہَْمَنَِ سَْتھَِتَہ ||۵-۲۰||

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam . sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5-20||

Verse 21

بَاہَْیَسَْپَرَْشَےشَْوَسَکَْتَاتَْمَا وَِنَْدَتَْیَاتَْمَنَِ یَتَْسَُکھَمَْ | سَ بَْرَہَْمَیَوگَیَُکَْتَاتَْمَا سَُکھَمَکَْشَیَمَشَْنَُتَے ||۵-۲۱||

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham . sa brahmayogayuktātmā sukhamakṣayamaśnute ||5-21||

Verse 22

یَے ہَِ سَںسَْپَرَْشَجَا بھَوگَا دَُہکھَیَونَیَ اےوَ تَے | آدَْیَنَْتَوَنَْتَہ کَونَْتَےیَ نَ تَےشَُ رَمَتَے بَُدھَہ ||۵-۲۲||

ye hi saṃsparśajā bhogā duḥkhayonaya eva te . ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5-22||

Verse 23

شَکَْنَوتَِیہَےوَ یَہ سَوڈھَُں پَْرَاکَْشَرَِیرَوَِمَوکَْشَنَاتَْ | کَامَکَْرَودھَودَْبھَوَں وَےگَں سَ یَُکَْتَہ سَ سَُکھَِی نَرَہ ||۵-۲۳||

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt . kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||5-23||

Verse 24

یَوऽنَْتَہسَُکھَوऽنَْتَرَارَامَسَْتَتھَانَْتَرَْجَْیَوتَِرَےوَ یَہ | سَ یَوگَِی بَْرَہَْمَنَِرَْوَانَں بَْرَہَْمَبھَُوتَوऽدھَِگَچَْچھَتَِ ||۵-۲۴||

yo.antaḥsukho.antarārāmastathāntarjyotireva yaḥ . sa yogī brahmanirvāṇaṃ brahmabhūto.adhigacchati ||5-24||

Verse 25

لَبھَنَْتَے بَْرَہَْمَنَِرَْوَانَمَْرِشَیَہ کَْشَِینَکَلَْمَشَاہ | چھَِنَْنَدَْوَےدھَا یَتَاتَْمَانَہ سَرَْوَبھَُوتَہَِتَے رَتَاہ ||۵-۲۵||

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ . chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5-25||

Verse 26

کَامَکَْرَودھَوَِیَُکَْتَانَاں یَتَِینَاں یَتَچَےتَسَامَْ | اَبھَِتَو بَْرَہَْمَنَِرَْوَانَں وَرَْتَتَے وَِدَِتَاتَْمَنَامَْ ||۵-۲۶||

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||

Verse 27

سَْپَرَْشَانَْکَْرِتَْوَا بَہَِرَْبَاہَْیَاںشَْچَکَْشَُشَْچَےوَانَْتَرَے بھَْرَُوَوہ | پَْرَانَاپَانَو سَمَو کَْرِتَْوَا نَاسَابھَْیَنَْتَرَچَارَِنَو ||۵-۲۷||

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||

Verse 28

یَتَےنَْدَْرَِیَمَنَوبَُدَْدھَِرَْمَُنَِرَْمَوکَْشَپَرَایَنَہ | وَِگَتَےچَْچھَابھَیَکَْرَودھَو یَہ سَدَا مَُکَْتَ اےوَ سَہ ||۵-۲۸||

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ . vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5-28||

Verse 29

بھَوکَْتَارَں یَجَْنَتَپَسَاں سَرَْوَلَوکَمَہَےشَْوَرَمَْ | سَُہَْرِدَں سَرَْوَبھَُوتَانَاں جَْنَاتَْوَا مَاں شَانَْتَِمَْرِچَْچھَتَِ ||۵-۲۹||

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram . suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5-29||

Verse 30

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے سَںنَْیَاسَیَوگَو نَامَ پَنَْچَمَوऽدھَْیَایَہ ||۵||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma pañcamo.adhyāyaḥ ||5-30||