اَرَْجَُنَ اُوَاچَ | سَںنَْیَاسَں کَرَْمَنَاں کَْرِشَْنَ پَُنَرَْیَوگَں چَ شَںسَسَِ | یَچَْچھَْرَےیَ اےتَیَورَےکَں تَنَْمَے بَْرَُوہَِ سَُنَِشَْچَِتَمَْ ||۵-۱||
arjuna uvāca . saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi . yacchreya etayorekaṃ tanme brūhi suniścitam ||5-1||
شَْرَِیبھَگَوَانَُوَاچَ | سَںنَْیَاسَہ کَرَْمَیَوگَشَْچَ نَِہشَْرَےیَسَکَرَاوَُبھَو | تَیَوسَْتَُ کَرَْمَسَںنَْیَاسَاتَْکَرَْمَیَوگَو وَِشَِشَْیَتَے ||۵-۲||
śrībhagavānuvāca . saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau . tayostu karmasaṃnyāsātkarmayogo viśiṣyate ||5-2||
جَْنَےیَہ سَ نَِتَْیَسَںنَْیَاسَِی یَو نَ دَْوَےشَْٹَِ نَ کَانَْکَْشَتَِ | نَِرَْدَْوَنَْدَْوَو ہَِ مَہَابَاہَو سَُکھَں بَنَْدھَاتَْپَْرَمَُچَْیَتَے ||۵-۳||
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5-3||
سَانَْکھَْیَیَوگَو پَْرِتھَگَْبَالَاہ پَْرَوَدَنَْتَِ نَ پَنَْڈَِتَاہ | اےکَمَپَْیَاسَْتھَِتَہ سَمَْیَگَُبھَیَورَْوَِنَْدَتَے پھَلَمَْ ||۵-۴||
sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||
یَتَْسَانَْکھَْیَےہ پَْرَاپَْیَتَے سَْتھَانَں تَدَْیَوگَےرَپَِ گَمَْیَتَے | اےکَں سَانَْکھَْیَں چَ یَوگَں چَ یَہ پَشَْیَتَِ سَ پَشَْیَتَِ ||۵-۵||
yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate . ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5-5||
سَںنَْیَاسَسَْتَُ مَہَابَاہَو دَُہکھَمَاپَْتَُمَیَوگَتَہ | یَوگَیَُکَْتَو مَُنَِرَْبَْرَہَْمَ نَچَِرَےنَادھَِگَچَْچھَتَِ ||۵-۶||
saṃnyāsastu mahābāho duḥkhamāptumayogataḥ . yogayukto munirbrahma nacireṇādhigacchati ||5-6||
یَوگَیَُکَْتَو وَِشَُدَْدھَاتَْمَا وَِجَِتَاتَْمَا جَِتَےنَْدَْرَِیَہ | سَرَْوَبھَُوتَاتَْمَبھَُوتَاتَْمَا کَُرَْوَنَْنَپَِ نَ لَِپَْیَتَے ||۵-۷||
yogayukto viśuddhātmā vijitātmā jitendriyaḥ . sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5-7||
نَےوَ کَِنَْچَِتَْکَرَومَِیتَِ یَُکَْتَو مَنَْیَےتَ تَتَْتَْوَوَِتَْ | پَشَْیَنَْشَْرِنَْوَنَْسَْپَْرِشَنَْجَِگھَْرَنَْنَشَْنَنَْگَچَْچھَنَْسَْوَپَنَْشَْوَسَنَْ ||۵-۸||
naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||
پَْرَلَپَنَْوَِسَْرِجَنَْگَْرِہَْنَنَْنَُنَْمَِشَنَْنَِمَِشَنَْنَپَِ | اِنَْدَْرَِیَانَِینَْدَْرَِیَارَْتھَےشَُ وَرَْتَنَْتَ اِتَِ دھَارَیَنَْ ||۵-۹||
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi . indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5-9||
بَْرَہَْمَنَْیَادھَایَ کَرَْمَانَِ سَنَْگَں تَْیَکَْتَْوَا کَرَوتَِ یَہ | لَِپَْیَتَے نَ سَ پَاپَےنَ پَدَْمَپَتَْرَمَِوَامَْبھَسَا ||۵-۱۰||
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā ||5-10||
کَایَےنَ مَنَسَا بَُدَْدھَْیَا کَےوَلَےرَِنَْدَْرَِیَےرَپَِ | یَوگَِنَہ کَرَْمَ کَُرَْوَنَْتَِ سَنَْگَں تَْیَکَْتَْوَاتَْمَشَُدَْدھَیَے ||۵-۱۱||
kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5-11||
یَُکَْتَہ کَرَْمَپھَلَں تَْیَکَْتَْوَا شَانَْتَِمَاپَْنَوتَِ نَےشَْٹھَِکَِیمَْ | اَیَُکَْتَہ کَامَکَارَےنَ پھَلَے سَکَْتَو نَِبَدھَْیَتَے ||۵-۱۲||
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||5-12||
سَرَْوَکَرَْمَانَِ مَنَسَا سَںنَْیَسَْیَاسَْتَے سَُکھَں وَشَِی | نَوَدَْوَارَے پَُرَے دَےہَِی نَےوَ کَُرَْوَنَْنَ کَارَیَنَْ ||۵-۱۳||
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī . navadvāre pure dehī naiva kurvanna kārayan ||5-13||
نَ کَرَْتَْرِتَْوَں نَ کَرَْمَانَِ لَوکَسَْیَ سَْرِجَتَِ پَْرَبھَُہ | نَ کَرَْمَپھَلَسَںیَوگَں سَْوَبھَاوَسَْتَُ پَْرَوَرَْتَتَے ||۵-۱۴||
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ . na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5-14||
نَادَتَْتَے کَسَْیَچَِتَْپَاپَں نَ چَےوَ سَُکَْرِتَں وَِبھَُہ | اَجَْنَانَےنَاوَْرِتَں جَْنَانَں تَےنَ مَُہَْیَنَْتَِ جَنَْتَوَہ ||۵-۱۵||
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ . ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||
جَْنَانَےنَ تَُ تَدَجَْنَانَں یَےشَاں نَاشَِتَمَاتَْمَنَہ | تَےشَامَادَِتَْیَوَجَْجَْنَانَں پَْرَکَاشَیَتَِ تَتَْپَرَمَْ ||۵-۱۶||
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ . teṣāmādityavajjñānaṃ prakāśayati tatparam ||5-16||
تَدَْبَُدَْدھَیَسَْتَدَاتَْمَانَسَْتَنَْنَِشَْٹھَاسَْتَتَْپَرَایَنَاہ | گَچَْچھَنَْتَْیَپَُنَرَاوَْرِتَْتَِں جَْنَانَنَِرَْدھَُوتَکَلَْمَشَاہ ||۵-۱۷||
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5-17||
وَِدَْیَاوَِنَیَسَمَْپَنَْنَے بَْرَاہَْمَنَے گَوَِ ہَسَْتَِنَِ | شَُنَِ چَےوَ شَْوَپَاکَے چَ پَنَْڈَِتَاہ سَمَدَرَْشَِنَہ ||۵-۱۸||
vidyāvinayasampanne brāhmaṇe gavi hastini . śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5-18||
اِہَےوَ تَےرَْجَِتَہ سَرَْگَو یَےشَاں سَامَْیَے سَْتھَِتَں مَنَہ | نَِرَْدَوشَں ہَِ سَمَں بَْرَہَْمَ تَسَْمَادَْ بَْرَہَْمَنَِ تَے سَْتھَِتَاہ ||۵-۱۹||
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ . nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||5-19||
نَ پَْرَہَْرِشَْیَےتَْپَْرَِیَں پَْرَاپَْیَ نَودَْوَِجَےتَْپَْرَاپَْیَ چَاپَْرَِیَمَْ | سَْتھَِرَبَُدَْدھَِرَسَمَْمَُوڈھَو بَْرَہَْمَوَِدَْ بَْرَہَْمَنَِ سَْتھَِتَہ ||۵-۲۰||
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam . sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5-20||
بَاہَْیَسَْپَرَْشَےشَْوَسَکَْتَاتَْمَا وَِنَْدَتَْیَاتَْمَنَِ یَتَْسَُکھَمَْ | سَ بَْرَہَْمَیَوگَیَُکَْتَاتَْمَا سَُکھَمَکَْشَیَمَشَْنَُتَے ||۵-۲۱||
bāhyasparśeṣvasaktātmā vindatyātmani yatsukham . sa brahmayogayuktātmā sukhamakṣayamaśnute ||5-21||
یَے ہَِ سَںسَْپَرَْشَجَا بھَوگَا دَُہکھَیَونَیَ اےوَ تَے | آدَْیَنَْتَوَنَْتَہ کَونَْتَےیَ نَ تَےشَُ رَمَتَے بَُدھَہ ||۵-۲۲||
ye hi saṃsparśajā bhogā duḥkhayonaya eva te . ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5-22||
شَکَْنَوتَِیہَےوَ یَہ سَوڈھَُں پَْرَاکَْشَرَِیرَوَِمَوکَْشَنَاتَْ | کَامَکَْرَودھَودَْبھَوَں وَےگَں سَ یَُکَْتَہ سَ سَُکھَِی نَرَہ ||۵-۲۳||
śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt . kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||5-23||
یَوऽنَْتَہسَُکھَوऽنَْتَرَارَامَسَْتَتھَانَْتَرَْجَْیَوتَِرَےوَ یَہ | سَ یَوگَِی بَْرَہَْمَنَِرَْوَانَں بَْرَہَْمَبھَُوتَوऽدھَِگَچَْچھَتَِ ||۵-۲۴||
yo.antaḥsukho.antarārāmastathāntarjyotireva yaḥ . sa yogī brahmanirvāṇaṃ brahmabhūto.adhigacchati ||5-24||
لَبھَنَْتَے بَْرَہَْمَنَِرَْوَانَمَْرِشَیَہ کَْشَِینَکَلَْمَشَاہ | چھَِنَْنَدَْوَےدھَا یَتَاتَْمَانَہ سَرَْوَبھَُوتَہَِتَے رَتَاہ ||۵-۲۵||
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ . chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5-25||
کَامَکَْرَودھَوَِیَُکَْتَانَاں یَتَِینَاں یَتَچَےتَسَامَْ | اَبھَِتَو بَْرَہَْمَنَِرَْوَانَں وَرَْتَتَے وَِدَِتَاتَْمَنَامَْ ||۵-۲۶||
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||
سَْپَرَْشَانَْکَْرِتَْوَا بَہَِرَْبَاہَْیَاںشَْچَکَْشَُشَْچَےوَانَْتَرَے بھَْرَُوَوہ | پَْرَانَاپَانَو سَمَو کَْرِتَْوَا نَاسَابھَْیَنَْتَرَچَارَِنَو ||۵-۲۷||
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||
یَتَےنَْدَْرَِیَمَنَوبَُدَْدھَِرَْمَُنَِرَْمَوکَْشَپَرَایَنَہ | وَِگَتَےچَْچھَابھَیَکَْرَودھَو یَہ سَدَا مَُکَْتَ اےوَ سَہ ||۵-۲۸||
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ . vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5-28||
بھَوکَْتَارَں یَجَْنَتَپَسَاں سَرَْوَلَوکَمَہَےشَْوَرَمَْ | سَُہَْرِدَں سَرَْوَبھَُوتَانَاں جَْنَاتَْوَا مَاں شَانَْتَِمَْرِچَْچھَتَِ ||۵-۲۹||
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram . suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5-29||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے سَںنَْیَاسَیَوگَو نَامَ پَنَْچَمَوऽدھَْیَایَہ ||۵||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma pañcamo.adhyāyaḥ ||5-30||