شَْرَِیبھَگَوَانَُوَاچَ | مَیَْیَاسَکَْتَمَنَاہ پَارَْتھَ یَوگَں یَُنَْجَنَْمَدَاشَْرَیَہ | اَسَںشَیَں سَمَگَْرَں مَاں یَتھَا جَْنَاسَْیَسَِ تَچَْچھَْرِنَُ ||۷-۱||
śrībhagavānuvāca . mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ . asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||7-1||
جَْنَانَں تَےऽہَں سَوَِجَْنَانَمَِدَں وَکَْشَْیَامَْیَشَےشَتَہ | یَجَْجَْنَاتَْوَا نَےہَ بھَُویَوऽنَْیَجَْجَْنَاتَوَْیَمَوَشَِشَْیَتَے ||۷-۲||
jñānaṃ te.ahaṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ . yajjñātvā neha bhūyo.anyajjñātavyamavaśiṣyate ||7-2||
مَنَُشَْیَانَاں سَہَسَْرَےشَُ کَشَْچَِدَْیَتَتَِ سَِدَْدھَیَے | یَتَتَامَپَِ سَِدَْدھَانَاں کَشَْچَِنَْمَاں وَےتَْتَِ تَتَْتَْوَتَہ ||۷-۳||
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye . yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||7-3||
بھَُومَِرَاپَوऽنَلَو وَایَُہ کھَں مَنَو بَُدَْدھَِرَےوَ چَ | اَہَںکَارَ اِتَِییَں مَے بھَِنَْنَا پَْرَکَْرِتَِرَشَْٹَدھَا ||۷-۴||
bhūmirāpo.analo vāyuḥ khaṃ mano buddhireva ca . ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||7-4||
اَپَرَےیَمَِتَسَْتَْوَنَْیَاں پَْرَکَْرِتَِں وَِدَْدھَِ مَے پَرَامَْ | جَِیوَبھَُوتَاں مَہَابَاہَو یَیَےدَں دھَارَْیَتَے جَگَتَْ ||۷-۵||
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām . jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||7-5||
اےتَدَْیَونَِینَِ بھَُوتَانَِ سَرَْوَانَِیتَْیَُپَدھَارَیَ | اَہَں کَْرِتَْسَْنَسَْیَ جَگَتَہ پَْرَبھَوَہ پَْرَلَیَسَْتَتھَا ||۷-۶||
etadyonīni bhūtāni sarvāṇītyupadhāraya . ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ||7-6||
مَتَْتَہ پَرَتَرَں نَانَْیَتَْکَِنَْچَِدَسَْتَِ دھَنَنَْجَیَ | مَیَِ سَرَْوَمَِدَں پَْرَوتَں سَُوتَْرَے مَنَِگَنَا اِوَ ||۷-۷||
mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya . mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7-7||
رَسَوऽہَمَپَْسَُ کَونَْتَےیَ پَْرَبھَاسَْمَِ شَشَِسَُورَْیَیَوہ | پَْرَنَوَہ سَرَْوَوَےدَےشَُ شَبَْدَہ کھَے پَورَُشَں نَْرِشَُ ||۷-۸||
raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||
پَُنَْیَو گَنَْدھَہ پَْرِتھَِوَْیَاں چَ تَےجَشَْچَاسَْمَِ وَِبھَاوَسَو | جَِیوَنَں سَرَْوَبھَُوتَےشَُ تَپَشَْچَاسَْمَِ تَپَسَْوَِشَُ ||۷-۹||
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||
بَِیجَں مَاں سَرَْوَبھَُوتَانَاں وَِدَْدھَِ پَارَْتھَ سَنَاتَنَمَْ | بَُدَْدھَِرَْبَُدَْدھَِمَتَامَسَْمَِ تَےجَسَْتَےجَسَْوَِنَامَہَمَْ ||۷-۱۰||
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam . buddhirbuddhimatāmasmi tejastejasvināmaham ||7-10||
بَلَں بَلَوَتَاں چَاہَں کَامَرَاگَوَِوَرَْجَِتَمَْ | دھَرَْمَاوَِرَُدَْدھَو بھَُوتَےشَُ کَامَوऽسَْمَِ بھَرَتَرَْشَبھَ ||۷-۱۱||
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam . dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha ||7-11||
یَے چَےوَ سَاتَْتَْوَِکَا بھَاوَا رَاجَسَاسَْتَامَسَاشَْچَ یَے | مَتَْتَ اےوَےتَِ تَانَْوَِدَْدھَِ نَ تَْوَہَں تَےشَُ تَے مَیَِ ||۷-۱۲||
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye . matta eveti tānviddhi na tvahaṃ teṣu te mayi ||7-12||
تَْرَِبھَِرَْگَُنَمَیَےرَْبھَاوَےرَےبھَِہ سَرَْوَمَِدَں جَگَتَْ | مَوہَِتَں نَابھَِجَانَاتَِ مَامَےبھَْیَہ پَرَمَوَْیَیَمَْ ||۷-۱۳||
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat . mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||7-13||
دَےوَِی ہَْیَےشَا گَُنَمَیَِی مَمَ مَایَا دَُرَتَْیَیَا | مَامَےوَ یَے پَْرَپَدَْیَنَْتَے مَایَامَےتَاں تَرَنَْتَِ تَے ||۷-۱۴||
daivī hyeṣā guṇamayī mama māyā duratyayā . māmeva ye prapadyante māyāmetāṃ taranti te ||7-14||
نَ مَاں دَُشَْکَْرِتَِنَو مَُوڈھَاہ پَْرَپَدَْیَنَْتَے نَرَادھَمَاہ | مَایَیَاپَہَْرِتَجَْنَانَا آسَُرَں بھَاوَمَاشَْرَِتَاہ ||۷-۱۵||
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ . māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ||7-15||
چَتَُرَْوَِدھَا بھَجَنَْتَے مَاں جَنَاہ سَُکَْرِتَِنَوऽرَْجَُنَ | آرَْتَو جَِجَْنَاسَُرَرَْتھَارَْتھَِی جَْنَانَِی چَ بھَرَتَرَْشَبھَ ||۷-۱۶||
caturvidhā bhajante māṃ janāḥ sukṛtino.arjuna . ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||7-16||
تَےشَاں جَْنَانَِی نَِتَْیَیَُکَْتَ اےکَبھَکَْتَِرَْوَِشَِشَْیَتَے | پَْرَِیَو ہَِ جَْنَانَِنَوऽتَْیَرَْتھَمَہَں سَ چَ مَمَ پَْرَِیَہ ||۷-۱۷||
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate . priyo hi jñānino.atyarthamahaṃ sa ca mama priyaḥ ||7-17||
اُدَارَاہ سَرَْوَ اےوَےتَے جَْنَانَِی تَْوَاتَْمَےوَ مَے مَتَمَْ | آسَْتھَِتَہ سَ ہَِ یَُکَْتَاتَْمَا مَامَےوَانَُتَْتَمَاں گَتَِمَْ ||۷-۱۸||
udārāḥ sarva evaite jñānī tvātmaiva me matam . āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||7-18||
بَہَُونَاں جَنَْمَنَامَنَْتَے جَْنَانَوَانَْمَاں پَْرَپَدَْیَتَے | وَاسَُدَےوَہ سَرَْوَمَِتَِ سَ مَہَاتَْمَا سَُدَُرَْلَبھَہ ||۷-۱۹||
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate . vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||7-19||
کَامَےسَْتَےسَْتَےرَْہَْرِتَجَْنَانَاہ پَْرَپَدَْیَنَْتَےऽنَْیَدَےوَتَاہ | تَں تَں نَِیَمَمَاسَْتھَایَ پَْرَکَْرِتَْیَا نَِیَتَاہ سَْوَیَا ||۷-۲۰||
kāmaistaistairhṛtajñānāḥ prapadyante.anyadevatāḥ . taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||7-20||
یَو یَو یَاں یَاں تَنَُں بھَکَْتَہ شَْرَدَْدھَیَارَْچَِتَُمَِچَْچھَتَِ | تَسَْیَ تَسَْیَاچَلَاں شَْرَدَْدھَاں تَامَےوَ وَِدَدھَامَْیَہَمَْ ||۷-۲۱||
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||7-21||
سَ تَیَا شَْرَدَْدھَیَا یَُکَْتَسَْتَسَْیَارَادھَنَمَِیہَتَے | لَبھَتَے چَ تَتَہ کَامَانَْمَیَےوَ وَِہَِتَانَْہَِ تَانَْ ||۷-۲۲||
sa tayā śraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmānmayaivavihitānhi tān ||7-22||
اَنَْتَوَتَْتَُ پھَلَں تَےشَاں تَدَْبھَوَتَْیَلَْپَمَےدھَسَامَْ | دَےوَانَْدَےوَیَجَو یَانَْتَِ مَدَْبھَکَْتَا یَانَْتَِ مَامَپَِ ||۷-۲۳||
antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām . devāndevayajo yānti madbhaktā yānti māmapi ||7-23||
اَوَْیَکَْتَں وَْیَکَْتَِمَاپَنَْنَں مَنَْیَنَْتَے مَامَبَُدَْدھَیَہ | پَرَں بھَاوَمَجَانَنَْتَو مَمَاوَْیَیَمَنَُتَْتَمَمَْ ||۷-۲۴||
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ . paraṃ bhāvamajānanto mamāvyayamanuttamam ||7-24||
نَاہَں پَْرَکَاشَہ سَرَْوَسَْیَ یَوگَمَایَاسَمَاوَْرِتَہ | مَُوڈھَوऽیَں نَابھَِجَانَاتَِ لَوکَو مَامَجَمَوَْیَیَمَْ ||۷-۲۵||
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ . mūḍho.ayaṃ nābhijānāti loko māmajamavyayam ||7-25||
وَےدَاہَں سَمَتَِیتَانَِ وَرَْتَمَانَانَِ چَارَْجَُنَ | بھَوَِشَْیَانَِ چَ بھَُوتَانَِ مَاں تَُ وَےدَ نَ کَشَْچَنَ ||۷-۲۶||
vedāhaṃ samatītāni vartamānāni cārjuna . bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||7-26||
اِچَْچھَادَْوَےشَسَمَُتَْتھَےنَ دَْوَنَْدَْوَمَوہَےنَ بھَارَتَ | سَرَْوَبھَُوتَانَِ سَمَْمَوہَں سَرَْگَے یَانَْتَِ پَرَنَْتَپَ ||۷-۲۷||
icchādveṣasamutthena dvandvamohena bhārata . sarvabhūtāni sammohaṃ sarge yānti parantapa ||7-27||
یَےشَاں تَْوَنَْتَگَتَں پَاپَں جَنَانَاں پَُنَْیَکَرَْمَنَامَْ | تَے دَْوَنَْدَْوَمَوہَنَِرَْمَُکَْتَا بھَجَنَْتَے مَاں دَْرِڈھَوَْرَتَاہ ||۷-۲۸||
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām . te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ||7-28||
جَرَامَرَنَمَوکَْشَایَ مَامَاشَْرَِتَْیَ یَتَنَْتَِ یَے | تَے بَْرَہَْمَ تَدَْوَِدَُہ کَْرِتَْسَْنَمَدھَْیَاتَْمَں کَرَْمَ چَاکھَِلَمَْ ||۷-۲۹||
jarāmaraṇamokṣāya māmāśritya yatanti ye . te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||7-29||
سَادھَِبھَُوتَادھَِدَےوَں مَاں سَادھَِیَجَْنَں چَ یَے وَِدَُہ | پَْرَیَانَکَالَےऽپَِ چَ مَاں تَے وَِدَُرَْیَُکَْتَچَےتَسَہ ||۷-۳۰||
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ . prayāṇakāle.api ca māṃ te viduryuktacetasaḥ ||7-30||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے جَْنَانَوَِجَْنَانَیَوگَو نَامَ سَپَْتَمَوऽدھَْیَایَہ ||۷||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānavijñānayogo nāma saptamo.adhyāyaḥ ||7-31||