арджуна ува̄ча | йэ ш́а̄стравидхимутср̣джйа йаджантэ ш́раддхайа̄нвита̄х̣ | тэша̄м̣ ништ̣ха̄ ту ка̄ кр̣шн̣а саттвама̄хо раджастамах̣ ||17-1||
arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||
ш́рӣбхагава̄нува̄ча | тривидха̄ бхавати ш́раддха̄ дэхина̄м̣ са̄ свабха̄ваджа̄ | са̄ттвикӣ ра̄джасӣ чаива та̄масӣ чэти та̄м̣ ш́р̣н̣у ||17-2||
śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||
саттва̄нурӯпа̄ сарвасйа ш́раддха̄ бхавати бха̄рата | ш́раддха̄майо'йам̣ пурушо йо йаччхраддхах̣ са эва сах̣ ||17-3||
sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||
йаджантэ са̄ттвика̄ дэва̄нйакшаракша̄м̣си ра̄джаса̄х̣ | прэта̄нбхӯтаган̣а̄м̣ш́ча̄нйэ йаджантэ та̄маса̄ джана̄х̣ ||17-4||
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ . pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||17-4||
аш́а̄стравихитам̣ гхорам̣ тапйантэ йэ тапо джана̄х̣ | дамбха̄хам̣ка̄расам̣йукта̄х̣ ка̄мара̄габала̄нвита̄х̣ ||17-5||
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ . dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||17-5||
каршайантах̣ ш́арӣрастхам̣ бхӯтагра̄мамачэтасах̣ | ма̄м̣ чаива̄нтах̣ш́арӣрастхам̣ та̄нвиддхйа̄сураниш́чайа̄н ||17-6||
karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||17-6||
а̄ха̄раствапи сарвасйа тривидхо бхавати прийах̣ | йаджн̃астапастатха̄ да̄нам̣ тэша̄м̣ бхэдамимам̣ ш́р̣н̣у ||17-7||
āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||17-7||
а̄йух̣саттвабала̄рогйасукхапрӣтививардхана̄х̣ | расйа̄х̣ снигдха̄х̣ стхира̄ хр̣дйа̄ а̄ха̄ра̄х̣ са̄ттвикаприйа̄х̣ ||17-8||
āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8||
кат̣вамлалаван̣а̄тйушн̣атӣкшн̣арӯкшавида̄хинах̣ | а̄ха̄ра̄ ра̄джасасйэшт̣а̄ дух̣кхаш́ока̄майапрада̄х̣ ||17-9||
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||
йа̄тайа̄мам̣ гатарасам̣ пӯти парйушитам̣ ча йат | уччхишт̣амапи ча̄мэдхйам̣ бходжанам̣ та̄масаприйам ||17-10||
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||
апхала̄н̇кшибхирйаджн̃о видхидр̣шт̣о йа иджйатэ | йашт̣авйамэвэти манах̣ сама̄дха̄йа са са̄ттвиках̣ ||17-11||
aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||17-11||
абхисандха̄йа ту пхалам̣ дамбха̄ртхамапи чаива йат | иджйатэ бхараташ́рэшт̣ха там̣ йаджн̃ам̣ виддхи ра̄джасам ||17-12||
abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||17-12||
видхихӣнамаср̣шт̣а̄ннам̣ мантрахӣнамадакшин̣ам | ш́раддха̄вирахитам̣ йаджн̃ам̣ та̄масам̣ паричакшатэ ||17-13||
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||17-13||
дэвадвиджагурупра̄джн̃апӯджанам̣ ш́аучама̄рджавам | брахмачарйамахим̣са̄ ча ш́а̄рӣрам̣ тапа учйатэ ||17-14||
devadvijaguruprājñapūjanaṃ śaucamārjavam . brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||17-14||
анудвэгакарам̣ ва̄кйам̣ сатйам̣ прийахитам̣ ча йат | сва̄дхйа̄йа̄бхйасанам̣ чаива ва̄н̇майам̣ тапа учйатэ ||17-15||
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||17-15||
манах̣ праса̄дах̣ саумйатвам̣ маунама̄тмавиниграхах̣ | бха̄васам̣ш́уддхиритйэтаттапо ма̄насамучйатэ ||17-16||
manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetattapo mānasamucyate ||17-16||
ш́раддхайа̄ парайа̄ таптам̣ тапастаттривидхам̣ нараих̣ | апхала̄ка̄н̇кшибхирйуктаих̣ са̄ттвикам̣ паричакшатэ ||17-17||
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||
сатка̄рама̄напӯджа̄ртхам̣ тапо дамбхэна чаива йат | крийатэ тадиха проктам̣ ра̄джасам̣ чаламадхрувам ||17-18||
satkāramānapūjārthaṃ tapo dambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||17-18||
мӯд̣хагра̄хэн̣а̄тмано йатпӣд̣айа̄ крийатэ тапах̣ | парасйотса̄дана̄ртхам̣ ва̄ татта̄масамуда̄хр̣там ||17-19||
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||17-19||
да̄тавйамити йадда̄нам̣ дӣйатэ'нупака̄рин̣э | дэш́э ка̄лэ ча па̄трэ ча тадда̄нам̣ са̄ттвикам̣ смр̣там ||17-20||
dātavyamiti yaddānaṃ dīyate.anupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||17-20||
йатту пратйупака̄ра̄ртхам̣ пхаламуддиш́йа ва̄ пунах̣ | дӣйатэ ча париклишт̣ам̣ тадда̄нам̣ ра̄джасам̣ смр̣там ||17-21||
yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||
адэш́ака̄лэ йадда̄намапа̄трэбхйаш́ча дӣйатэ | асаткр̣тамаваджн̃а̄там̣ татта̄масамуда̄хр̣там ||17-22||
adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||17-22||
ом̣татсадити нирдэш́о брахман̣астривидхах̣ смр̣тах̣ | бра̄хман̣а̄стэна вэда̄ш́ча йаджн̃а̄ш́ча вихита̄х̣ пура̄ ||17-23||
OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||17-23||
тасма̄домитйуда̄хр̣тйа йаджн̃ада̄натапах̣крийа̄х̣ | правартантэ видха̄нокта̄х̣ сататам̣ брахмава̄дина̄м ||17-24||
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām ||17-24||
тадитйанабхисандха̄йа пхалам̣ йаджн̃атапах̣крийа̄х̣ | да̄накрийа̄ш́ча вивидха̄х̣ крийантэ мокшака̄н̇кшибхих̣ ||17-25||
tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||
садбха̄вэ са̄дхубха̄вэ ча садитйэтатпрайуджйатэ | праш́астэ карман̣и татха̄ саччхабдах̣ па̄ртха йуджйатэ ||17-26||
sadbhāve sādhubhāve ca sadityetatprayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||17-26||
йаджн̃э тапаси да̄нэ ча стхитих̣ садити чочйатэ | карма чаива тадартхӣйам̣ садитйэва̄бхидхӣйатэ ||17-27||
yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate ||17-27||
аш́раддхайа̄ хутам̣ даттам̣ тапастаптам̣ кр̣там̣ ча йат | асадитйучйатэ па̄ртха на ча татпрэтйа но иха ||17-28||
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārtha na ca tatprepya no iha ||17-28||
ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ ш́раддха̄трайавибха̄гайого на̄ма саптадаш́о'дхйа̄йах̣ ||17||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo.adhyāyaḥ ||17-29||