Глава 5

Verse 1

арджуна ува̄ча | сам̣нйа̄сам̣ карман̣а̄м̣ кр̣шн̣а пунарйогам̣ ча ш́ам̣саси | йаччхрэйа этайорэкам̣ танмэ брӯхи суниш́читам ||5-1||

arjuna uvāca . saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi . yacchreya etayorekaṃ tanme brūhi suniścitam ||5-1||

Verse 2

ш́рӣбхагава̄нува̄ча | сам̣нйа̄сах̣ кармайогаш́ча них̣ш́рэйасакара̄вубхау | тайосту кармасам̣нйа̄са̄ткармайого виш́ишйатэ ||5-2||

śrībhagavānuvāca . saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau . tayostu karmasaṃnyāsātkarmayogo viśiṣyate ||5-2||

Verse 3

джн̃эйах̣ са нитйасам̣нйа̄сӣ йо на двэшт̣и на ка̄н̇кшати | нирдвандво хи маха̄ба̄хо сукхам̣ бандха̄тпрамучйатэ ||5-3||

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5-3||

Verse 4

са̄н̇кхйайогау пр̣тхагба̄ла̄х̣ праваданти на пан̣д̣ита̄х̣ | экамапйа̄стхитах̣ самйагубхайорвиндатэ пхалам ||5-4||

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||

Verse 5

йатса̄н̇кхйаих̣ пра̄пйатэ стха̄нам̣ тадйогаирапи гамйатэ | экам̣ са̄н̇кхйам̣ ча йогам̣ ча йах̣ паш́йати са паш́йати ||5-5||

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate . ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5-5||

Verse 6

сам̣нйа̄састу маха̄ба̄хо дух̣кхама̄птумайогатах̣ | йогайукто мунирбрахма начирэн̣а̄дхигаччхати ||5-6||

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ . yogayukto munirbrahma nacireṇādhigacchati ||5-6||

Verse 7

йогайукто виш́уддха̄тма̄ виджита̄тма̄ джитэндрийах̣ | сарвабхӯта̄тмабхӯта̄тма̄ курваннапи на липйатэ ||5-7||

yogayukto viśuddhātmā vijitātmā jitendriyaḥ . sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5-7||

Verse 8

наива кин̃читкаромӣти йукто манйэта таттвавит | паш́йан̃ш́р̣н̣ванспр̣ш́ан̃джигхраннаш́нангаччхансвапан̃ш́васан ||5-8||

naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||

Verse 9

пралапанвиср̣джангр̣хн̣аннунмишаннимишаннапи | индрийа̄н̣ӣндрийа̄ртхэшу вартанта ити дха̄райан ||5-9||

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi . indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5-9||

Verse 10

брахман̣йа̄дха̄йа карма̄н̣и сан̇гам̣ тйактва̄ кароти йах̣ | липйатэ на са па̄пэна падмапатрамива̄мбхаса̄ ||5-10||

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā ||5-10||

Verse 11

ка̄йэна манаса̄ буддхйа̄ кэвалаириндрийаирапи | йогинах̣ карма курванти сан̇гам̣ тйактва̄тмаш́уддхайэ ||5-11||

kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5-11||

Verse 12

йуктах̣ кармапхалам̣ тйактва̄ ш́а̄нтима̄пноти наишт̣хикӣм | айуктах̣ ка̄мака̄рэн̣а пхалэ сакто нибадхйатэ ||5-12||

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||5-12||

Verse 13

сарвакарма̄н̣и манаса̄ сам̣нйасйа̄стэ сукхам̣ ваш́ӣ | навадва̄рэ пурэ дэхӣ наива курванна ка̄райан ||5-13||

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī . navadvāre pure dehī naiva kurvanna kārayan ||5-13||

Verse 14

на картр̣твам̣ на карма̄н̣и локасйа ср̣джати прабхух̣ | на кармапхаласам̣йогам̣ свабха̄васту правартатэ ||5-14||

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ . na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5-14||

Verse 15

на̄даттэ касйачитпа̄пам̣ на чаива сукр̣там̣ вибхух̣ | аджн̃а̄нэна̄вр̣там̣ джн̃а̄нам̣ тэна мухйанти джантавах̣ ||5-15||

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ . ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||

Verse 16

джн̃а̄нэна ту тададжн̃а̄нам̣ йэша̄м̣ на̄ш́итама̄тманах̣ | тэша̄ма̄дитйаваджджн̃а̄нам̣ прака̄ш́айати татпарам ||5-16||

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ . teṣāmādityavajjñānaṃ prakāśayati tatparam ||5-16||

Verse 17

тадбуддхайастада̄тма̄настанништ̣ха̄статпара̄йан̣а̄х̣ | гаччхантйапунара̄вр̣ттим̣ джн̃а̄нанирдхӯтакалмаша̄х̣ ||5-17||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5-17||

Verse 18

видйа̄винайасампаннэ бра̄хман̣э гави хастини | ш́уни чаива ш́вапа̄кэ ча пан̣д̣ита̄х̣ самадарш́инах̣ ||5-18||

vidyāvinayasampanne brāhmaṇe gavi hastini . śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5-18||

Verse 19

ихаива таирджитах̣ сарго йэша̄м̣ са̄мйэ стхитам̣ манах̣ | нирдошам̣ хи самам̣ брахма тасма̄д брахман̣и тэ стхита̄х̣ ||5-19||

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ . nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||5-19||

Verse 20

на прахр̣шйэтприйам̣ пра̄пйа нодвиджэтпра̄пйа ча̄прийам | стхирабуддхирасаммӯд̣хо брахмавид брахман̣и стхитах̣ ||5-20||

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam . sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5-20||

Verse 21

ба̄хйаспарш́эшвасакта̄тма̄ виндатйа̄тмани йатсукхам | са брахмайогайукта̄тма̄ сукхамакшайамаш́нутэ ||5-21||

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham . sa brahmayogayuktātmā sukhamakṣayamaśnute ||5-21||

Verse 22

йэ хи сам̣спарш́аджа̄ бхога̄ дух̣кхайонайа эва тэ | а̄дйантавантах̣ каунтэйа на тэшу раматэ будхах̣ ||5-22||

ye hi saṃsparśajā bhogā duḥkhayonaya eva te . ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5-22||

Verse 23

ш́акнотӣхаива йах̣ сод̣хум̣ пра̄кш́арӣравимокшан̣а̄т | ка̄макродходбхавам̣ вэгам̣ са йуктах̣ са сукхӣ нарах̣ ||5-23||

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt . kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||5-23||

Verse 24

йо'нтах̣сукхо'нтара̄ра̄мастатха̄нтарджйотирэва йах̣ | са йогӣ брахманирва̄н̣ам̣ брахмабхӯто'дхигаччхати ||5-24||

yo.antaḥsukho.antarārāmastathāntarjyotireva yaḥ . sa yogī brahmanirvāṇaṃ brahmabhūto.adhigacchati ||5-24||

Verse 25

лабхантэ брахманирва̄н̣амр̣шайах̣ кшӣн̣акалмаша̄х̣ | чхиннадваидха̄ йата̄тма̄нах̣ сарвабхӯтахитэ рата̄х̣ ||5-25||

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ . chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5-25||

Verse 26

ка̄макродхавийукта̄на̄м̣ йатӣна̄м̣ йатачэтаса̄м | абхито брахманирва̄н̣ам̣ вартатэ видита̄тмана̄м ||5-26||

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||

Verse 27

спарш́а̄нкр̣тва̄ бахирба̄хйа̄м̣ш́чакшуш́чаива̄нтарэ бхрувох̣ | пра̄н̣а̄па̄нау самау кр̣тва̄ на̄са̄бхйантарача̄рин̣ау ||5-27||

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||

Verse 28

йатэндрийаманобуддхирмунирмокшапара̄йан̣ах̣ | вигатэччха̄бхайакродхо йах̣ сада̄ мукта эва сах̣ ||5-28||

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ . vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5-28||

Verse 29

бхокта̄рам̣ йаджн̃атапаса̄м̣ сарвалокамахэш́варам | сухр̣дам̣ сарвабхӯта̄на̄м̣ джн̃а̄тва̄ ма̄м̣ ш́а̄нтимр̣ччхати ||5-29||

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram . suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5-29||

Verse 30

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ сам̣нйа̄сайого на̄ма пан̃чамо'дхйа̄йах̣ ||5||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma pañcamo.adhyāyaḥ ||5-30||