Глава 7

Verse 1

ш́рӣбхагава̄нува̄ча | маййа̄сактамана̄х̣ па̄ртха йогам̣ йун̃джанмада̄ш́райах̣ | асам̣ш́айам̣ самаграм̣ ма̄м̣ йатха̄ джн̃а̄сйаси таччхр̣н̣у ||7-1||

śrībhagavānuvāca . mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ . asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||7-1||

Verse 2

джн̃а̄нам̣ тэ'хам̣ савиджн̃а̄намидам̣ вакшйа̄мйаш́эшатах̣ | йаджджн̃а̄тва̄ нэха бхӯйо'нйаджджн̃а̄тавйамаваш́ишйатэ ||7-2||

jñānaṃ te.ahaṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ . yajjñātvā neha bhūyo.anyajjñātavyamavaśiṣyate ||7-2||

Verse 3

манушйа̄н̣а̄м̣ сахасрэшу каш́чидйатати сиддхайэ | йатата̄мапи сиддха̄на̄м̣ каш́чинма̄м̣ вэтти таттватах̣ ||7-3||

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye . yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||7-3||

Verse 4

бхӯмира̄по'нало ва̄йух̣ кхам̣ мано буддхирэва ча | ахам̣ка̄ра итӣйам̣ мэ бхинна̄ пракр̣тирашт̣адха̄ ||7-4||

bhūmirāpo.analo vāyuḥ khaṃ mano buddhireva ca . ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||7-4||

Verse 5

апарэйамитастванйа̄м̣ пракр̣тим̣ виддхи мэ пара̄м | джӣвабхӯта̄м̣ маха̄ба̄хо йайэдам̣ дха̄рйатэ джагат ||7-5||

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām . jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||7-5||

Verse 6

этадйонӣни бхӯта̄ни сарва̄н̣ӣтйупадха̄райа | ахам̣ кр̣тснасйа джагатах̣ прабхавах̣ пралайастатха̄ ||7-6||

etadyonīni bhūtāni sarvāṇītyupadhāraya . ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ||7-6||

Verse 7

маттах̣ паратарам̣ на̄нйаткин̃чидасти дханан̃джайа | майи сарвамидам̣ протам̣ сӯтрэ ман̣иган̣а̄ ива ||7-7||

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya . mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7-7||

Verse 8

расо'хамапсу каунтэйа прабха̄сми ш́аш́исӯрйайох̣ | пран̣авах̣ сарвавэдэшу ш́абдах̣ кхэ паурушам̣ нр̣шу ||7-8||

raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||

Verse 9

пун̣йо гандхах̣ пр̣тхивйа̄м̣ ча тэджаш́ча̄сми вибха̄васау | джӣванам̣ сарвабхӯтэшу тапаш́ча̄сми тапасвишу ||7-9||

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||

Verse 10

бӣджам̣ ма̄м̣ сарвабхӯта̄на̄м̣ виддхи па̄ртха сана̄танам | буддхирбуддхимата̄масми тэджастэджасвина̄махам ||7-10||

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam . buddhirbuddhimatāmasmi tejastejasvināmaham ||7-10||

Verse 11

балам̣ балавата̄м̣ ча̄хам̣ ка̄мара̄гавиварджитам | дхарма̄вируддхо бхӯтэшу ка̄мо'сми бхаратаршабха ||7-11||

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam . dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha ||7-11||

Verse 12

йэ чаива са̄ттвика̄ бха̄ва̄ ра̄джаса̄ста̄маса̄ш́ча йэ | матта эвэти та̄нвиддхи на твахам̣ тэшу тэ майи ||7-12||

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye . matta eveti tānviddhi na tvahaṃ teṣu te mayi ||7-12||

Verse 13

трибхиргун̣амайаирбха̄ваирэбхих̣ сарвамидам̣ джагат | мохитам̣ на̄бхиджа̄на̄ти ма̄мэбхйах̣ парамавйайам ||7-13||

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat . mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||7-13||

Verse 14

даивӣ хйэша̄ гун̣амайӣ мама ма̄йа̄ дуратйайа̄ | ма̄мэва йэ прападйантэ ма̄йа̄мэта̄м̣ таранти тэ ||7-14||

daivī hyeṣā guṇamayī mama māyā duratyayā . māmeva ye prapadyante māyāmetāṃ taranti te ||7-14||

Verse 15

на ма̄м̣ душкр̣тино мӯд̣ха̄х̣ прападйантэ нара̄дхама̄х̣ | ма̄йайа̄пахр̣таджн̃а̄на̄ а̄сурам̣ бха̄вама̄ш́рита̄х̣ ||7-15||

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ . māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ||7-15||

Verse 16

чатурвидха̄ бхаджантэ ма̄м̣ джана̄х̣ сукр̣тино'рджуна | а̄рто джиджн̃а̄сурартха̄ртхӣ джн̃а̄нӣ ча бхаратаршабха ||7-16||

caturvidhā bhajante māṃ janāḥ sukṛtino.arjuna . ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||7-16||

Verse 17

тэша̄м̣ джн̃а̄нӣ нитйайукта экабхактирвиш́ишйатэ | прийо хи джн̃а̄нино'тйартхамахам̣ са ча мама прийах̣ ||7-17||

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate . priyo hi jñānino.atyarthamahaṃ sa ca mama priyaḥ ||7-17||

Verse 18

уда̄ра̄х̣ сарва эваитэ джн̃а̄нӣ тва̄тмаива мэ матам | а̄стхитах̣ са хи йукта̄тма̄ ма̄мэва̄нуттама̄м̣ гатим ||7-18||

udārāḥ sarva evaite jñānī tvātmaiva me matam . āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||7-18||

Verse 19

бахӯна̄м̣ джанмана̄мантэ джн̃а̄нава̄нма̄м̣ прападйатэ | ва̄судэвах̣ сарвамити са маха̄тма̄ судурлабхах̣ ||7-19||

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate . vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||7-19||

Verse 20

ка̄маистаистаирхр̣таджн̃а̄на̄х̣ прападйантэ'нйадэвата̄х̣ | там̣ там̣ нийамама̄стха̄йа пракр̣тйа̄ нийата̄х̣ свайа̄ ||7-20||

kāmaistaistairhṛtajñānāḥ prapadyante.anyadevatāḥ . taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||7-20||

Verse 21

йо йо йа̄м̣ йа̄м̣ танум̣ бхактах̣ ш́раддхайа̄рчитумиччхати | тасйа тасйа̄чала̄м̣ ш́раддха̄м̣ та̄мэва видадха̄мйахам ||7-21||

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||7-21||

Verse 22

са тайа̄ ш́раддхайа̄ йуктастасйа̄ра̄дханамӣхатэ | лабхатэ ча татах̣ ка̄ма̄нмайаива вихита̄нхи та̄н ||7-22||

sa tayā śraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmānmayaivavihitānhi tān ||7-22||

Verse 23

антаватту пхалам̣ тэша̄м̣ тадбхаватйалпамэдхаса̄м | дэва̄ндэвайаджо йа̄нти мадбхакта̄ йа̄нти ма̄мапи ||7-23||

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām . devāndevayajo yānti madbhaktā yānti māmapi ||7-23||

Verse 24

авйактам̣ вйактима̄паннам̣ манйантэ ма̄мабуддхайах̣ | парам̣ бха̄вамаджа̄нанто мама̄вйайамануттамам ||7-24||

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ . paraṃ bhāvamajānanto mamāvyayamanuttamam ||7-24||

Verse 25

на̄хам̣ прака̄ш́ах̣ сарвасйа йогама̄йа̄сама̄вр̣тах̣ | мӯд̣хо'йам̣ на̄бхиджа̄на̄ти локо ма̄маджамавйайам ||7-25||

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ . mūḍho.ayaṃ nābhijānāti loko māmajamavyayam ||7-25||

Verse 26

вэда̄хам̣ саматӣта̄ни вартама̄на̄ни ча̄рджуна | бхавишйа̄н̣и ча бхӯта̄ни ма̄м̣ ту вэда на каш́чана ||7-26||

vedāhaṃ samatītāni vartamānāni cārjuna . bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||7-26||

Verse 27

иччха̄двэшасамуттхэна двандвамохэна бха̄рата | сарвабхӯта̄ни саммохам̣ саргэ йа̄нти парантапа ||7-27||

icchādveṣasamutthena dvandvamohena bhārata . sarvabhūtāni sammohaṃ sarge yānti parantapa ||7-27||

Verse 28

йэша̄м̣ твантагатам̣ па̄пам̣ джана̄на̄м̣ пун̣йакарман̣а̄м | тэ двандвамоханирмукта̄ бхаджантэ ма̄м̣ др̣д̣хаврата̄х̣ ||7-28||

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām . te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ||7-28||

Verse 29

джара̄маран̣амокша̄йа ма̄ма̄ш́ритйа йатанти йэ | тэ брахма тадвидух̣ кр̣тснамадхйа̄тмам̣ карма ча̄кхилам ||7-29||

jarāmaraṇamokṣāya māmāśritya yatanti ye . te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||7-29||

Verse 30

са̄дхибхӯта̄дхидаивам̣ ма̄м̣ са̄дхийаджн̃ам̣ ча йэ видух̣ | прайа̄н̣ака̄лэ'пи ча ма̄м̣ тэ видурйуктачэтасах̣ ||7-30||

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ . prayāṇakāle.api ca māṃ te viduryuktacetasaḥ ||7-30||

Verse 31

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ джн̃а̄навиджн̃а̄найого на̄ма саптамо'дхйа̄йах̣ ||7||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānavijñānayogo nāma saptamo.adhyāyaḥ ||7-31||