Language
© 2025 natured.in

باب 14

Verse 1

شَْرَِیبھَگَوَانَُوَاچَ | پَرَں بھَُویَہ پَْرَوَکَْشَْیَامَِ جَْنَانَانَاں جَْنَانَمَُتَْتَمَمَْ | یَجَْجَْنَاتَْوَا مَُنَیَہ سَرَْوَے پَرَاں سَِدَْدھَِمَِتَو گَتَاہ ||۱۴-۱||

śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||

Verse 2

اِدَں جَْنَانَمَُپَاشَْرَِتَْیَ مَمَ سَادھَرَْمَْیَمَاگَتَاہ | سَرَْگَےऽپَِ نَوپَجَایَنَْتَے پَْرَلَیَے نَ وَْیَتھَنَْتَِ چَ ||۱۴-۲||

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ . sarge.api nopajāyante pralaye na vyathanti ca ||14-2||

Verse 3

مَمَ یَونَِرَْمَہَدَْ بَْرَہَْمَ تَسَْمَِنَْگَرَْبھَں دَدھَامَْیَہَمَْ | سَمَْبھَوَہ سَرَْوَبھَُوتَانَاں تَتَو بھَوَتَِ بھَارَتَ ||۱۴-۳||

mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham . sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||14-3||

Verse 4

سَرَْوَیَونَِشَُ کَونَْتَےیَ مَُورَْتَیَہ سَمَْبھَوَنَْتَِ یَاہ | تَاسَاں بَْرَہَْمَ مَہَدَْیَونَِرَہَں بَِیجَپَْرَدَہ پَِتَا ||۱۴-۴||

sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||14-4||

Verse 5

سَتَْتَْوَں رَجَسَْتَمَ اِتَِ گَُنَاہ پَْرَکَْرِتَِسَمَْبھَوَاہ | نَِبَدھَْنَنَْتَِ مَہَابَاہَو دَےہَے دَےہَِنَمَوَْیَیَمَْ ||۱۴-۵||

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||

Verse 6

تَتَْرَ سَتَْتَْوَں نَِرَْمَلَتَْوَاتَْپَْرَکَاشَکَمَنَامَیَمَْ | سَُکھَسَنَْگَےنَ بَدھَْنَاتَِ جَْنَانَسَنَْگَےنَ چَانَگھَ ||۱۴-۶||

tatra sattvaṃ nirmalatvātprakāśakamanāmayam . sukhasaṅgena badhnāti jñānasaṅgena cānagha ||14-6||

Verse 7

رَجَو رَاگَاتَْمَکَں وَِدَْدھَِ تَْرِشَْنَاسَنَْگَسَمَُدَْبھَوَمَْ | تَنَْنَِبَدھَْنَاتَِ کَونَْتَےیَ کَرَْمَسَنَْگَےنَ دَےہَِنَمَْ ||۱۴-۷||

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam . tannibadhnāti kaunteya karmasaṅgena dehinam ||14-7||

Verse 8

تَمَسَْتَْوَجَْنَانَجَں وَِدَْدھَِ مَوہَنَں سَرَْوَدَےہَِنَامَْ | پَْرَمَادَالَسَْیَنَِدَْرَابھَِسَْتَنَْنَِبَدھَْنَاتَِ بھَارَتَ ||۱۴-۸||

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8||

Verse 9

سَتَْتَْوَں سَُکھَے سَنَْجَیَتَِ رَجَہ کَرَْمَنَِ بھَارَتَ | جَْنَانَمَاوَْرِتَْیَ تَُ تَمَہ پَْرَمَادَے سَنَْجَیَتَْیَُتَ ||۱۴-۹||

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||

Verse 10

رَجَسَْتَمَشَْچَابھَِبھَُویَ سَتَْتَْوَں بھَوَتَِ بھَارَتَ | رَجَہ سَتَْتَْوَں تَمَشَْچَےوَ تَمَہ سَتَْتَْوَں رَجَسَْتَتھَا ||۱۴-۱۰||

rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||

Verse 11

سَرَْوَدَْوَارَےشَُ دَےہَےऽسَْمَِنَْپَْرَکَاشَ اُپَجَایَتَے | جَْنَانَں یَدَا تَدَا وَِدَْیَادَْوَِوَْرِدَْدھَں سَتَْتَْوَمَِتَْیَُتَ ||۱۴-۱۱||

sarvadvāreṣu dehe.asminprakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||14-11||

Verse 12

لَوبھَہ پَْرَوَْرِتَْتَِرَارَمَْبھَہ کَرَْمَنَامَشَمَہ سَْپَْرِہَا | رَجَسَْیَےتَانَِ جَایَنَْتَے وَِوَْرِدَْدھَے بھَرَتَرَْشَبھَ ||۱۴-۱۲||

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||

Verse 13

اَپَْرَکَاشَوऽپَْرَوَْرِتَْتَِشَْچَ پَْرَمَادَو مَوہَ اےوَ چَ | تَمَسَْیَےتَانَِ جَایَنَْتَے وَِوَْرِدَْدھَے کَُرَُنَنَْدَنَ ||۱۴-۱۳||

aprakāśo.apravṛttiśca pramādo moha eva ca . tamasyetāni jāyante vivṛddhe kurunandana ||14-13||

Verse 14

یَدَا سَتَْتَْوَے پَْرَوَْرِدَْدھَے تَُ پَْرَلَیَں یَاتَِ دَےہَبھَْرِتَْ | تَدَوتَْتَمَوَِدَاں لَوکَانَمَلَانَْپَْرَتَِپَدَْیَتَے ||۱۴-۱۴||

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokānamalānpratipadyate ||14-14||

Verse 15

رَجَسَِ پَْرَلَیَں گَتَْوَا کَرَْمَسَنَْگَِشَُ جَایَتَے | تَتھَا پَْرَلَِینَسَْتَمَسَِ مَُوڈھَیَونَِشَُ جَایَتَے ||۱۴-۱۵||

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate . tathā pralīnastamasi mūḍhayoniṣu jāyate ||14-15||

Verse 16

کَرَْمَنَہ سَُکَْرِتَسَْیَاہَُہ سَاتَْتَْوَِکَں نَِرَْمَلَں پھَلَمَْ | رَجَسَسَْتَُ پھَلَں دَُہکھَمَجَْنَانَں تَمَسَہ پھَلَمَْ ||۱۴-۱۶||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||

Verse 17

سَتَْتَْوَاتَْسَنَْجَایَتَے جَْنَانَں رَجَسَو لَوبھَ اےوَ چَ | پَْرَمَادَمَوہَو تَمَسَو بھَوَتَوऽجَْنَانَمَےوَ چَ ||۱۴-۱۷||

sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||

Verse 18

اُورَْدھَْوَں گَچَْچھَنَْتَِ سَتَْتَْوَسَْتھَا مَدھَْیَے تَِشَْٹھَنَْتَِ رَاجَسَاہ | جَگھَنَْیَگَُنَوَْرِتَْتَِسَْتھَا اَدھَو گَچَْچھَنَْتَِ تَامَسَاہ ||۱۴-۱۸||

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ||14-18||

Verse 19

نَانَْیَں گَُنَےبھَْیَہ کَرَْتَارَں یَدَا دَْرَشَْٹَانَُپَشَْیَتَِ | گَُنَےبھَْیَشَْچَ پَرَں وَےتَْتَِ مَدَْبھَاوَں سَوऽدھَِگَچَْچھَتَِ ||۱۴-۱۹||

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||

Verse 20

گَُنَانَےتَانَتَِیتَْیَ تَْرَِینَْدَےہَِی دَےہَسَمَُدَْبھَوَانَْ | جَنَْمَمَْرِتَْیَُجَرَادَُہکھَےرَْوَِمَُکَْتَوऽمَْرِتَمَشَْنَُتَے ||۱۴-۲۰||

guṇānetānatītya trīndehī dehasamudbhavān . janmamṛtyujarāduḥkhairvimukto.amṛtamaśnute ||14-20||

Verse 21

اَرَْجَُنَ اُوَاچَ | کَےرَْلَِنَْگَےسَْتَْرَِینَْگَُنَانَےتَانَتَِیتَو بھَوَتَِ پَْرَبھَو | کَِمَاچَارَہ کَتھَں چَےتَاںسَْتَْرَِینَْگَُنَانَتَِوَرَْتَتَے ||۱۴-۲۱||

arjuna uvāca . kairliṅgaistrīnguṇānetānatīto bhavati prabho . kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||14-21||

Verse 22

شَْرَِیبھَگَوَانَُوَاچَ | پَْرَکَاشَں چَ پَْرَوَْرِتَْتَِں چَ مَوہَمَےوَ چَ پَانَْڈَوَ | نَ دَْوَےشَْٹَِ سَمَْپَْرَوَْرِتَْتَانَِ نَ نَِوَْرِتَْتَانَِ کَانَْکَْشَتَِ ||۱۴-۲۲||

śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||

Verse 23

اُدَاسَِینَوَدَاسَِینَو گَُنَےرَْیَو نَ وَِچَالَْیَتَے | گَُنَا وَرَْتَنَْتَ اِتَْیَےوَں یَوऽوَتَِشَْٹھَتَِ نَےنَْگَتَے ||۱۴-۲۳||

udāsīnavadāsīno guṇairyo na vicālyate . guṇā vartanta ityevaṃ yo.avatiṣṭhati neṅgate ||14-23||

Verse 24

سَمَدَُہکھَسَُکھَہ سَْوَسَْتھَہ سَمَلَوشَْٹَاشَْمَکَانَْچَنَہ | تَُلَْیَپَْرَِیَاپَْرَِیَو دھَِیرَسَْتَُلَْیَنَِنَْدَاتَْمَسَںسَْتَُتَِہ ||۱۴-۲۴||

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ . tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||14-24||

Verse 25

مَانَاپَمَانَیَوسَْتَُلَْیَسَْتَُلَْیَو مَِتَْرَارَِپَکَْشَیَوہ | سَرَْوَارَمَْبھَپَرَِتَْیَاگَِی گَُنَاتَِیتَہ سَ اُچَْیَتَے ||۱۴-۲۵||

mānāpamānayostulyastulyo mitrāripakṣayoḥ . sarvārambhaparityāgī guṇātītaḥ sa ucyate ||14-25||

Verse 26

مَاں چَ یَوऽوَْیَبھَِچَارَےنَ بھَکَْتَِیَوگَےنَ سَےوَتَے | سَ گَُنَانَْسَمَتَِیتَْیَےتَانَْبَْرَہَْمَبھَُویَایَ کَلَْپَتَے ||۱۴-۲۶||

māṃ ca yo.avyabhicāreṇa bhaktiyogena sevate . sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||14-26||

Verse 27

بَْرَہَْمَنَو ہَِ پَْرَتَِشَْٹھَاہَمَمَْرِتَسَْیَاوَْیَیَسَْیَ چَ | شَاشَْوَتَسَْیَ چَ دھَرَْمَسَْیَ سَُکھَسَْیَےکَانَْتَِکَسَْیَ چَ ||۱۴-۲۷||

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||

Verse 28

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے گَُنَتَْرَیَوَِبھَاگَیَوگَو نَامَ چَتَُرَْدَشَوऽدھَْیَایَہ ||۱۴||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||