شَْرَِیبھَگَوَانَُوَاچَ | پَرَں بھَُویَہ پَْرَوَکَْشَْیَامَِ جَْنَانَانَاں جَْنَانَمَُتَْتَمَمَْ | یَجَْجَْنَاتَْوَا مَُنَیَہ سَرَْوَے پَرَاں سَِدَْدھَِمَِتَو گَتَاہ ||۱۴-۱||
śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||
اِدَں جَْنَانَمَُپَاشَْرَِتَْیَ مَمَ سَادھَرَْمَْیَمَاگَتَاہ | سَرَْگَےऽپَِ نَوپَجَایَنَْتَے پَْرَلَیَے نَ وَْیَتھَنَْتَِ چَ ||۱۴-۲||
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ . sarge.api nopajāyante pralaye na vyathanti ca ||14-2||
مَمَ یَونَِرَْمَہَدَْ بَْرَہَْمَ تَسَْمَِنَْگَرَْبھَں دَدھَامَْیَہَمَْ | سَمَْبھَوَہ سَرَْوَبھَُوتَانَاں تَتَو بھَوَتَِ بھَارَتَ ||۱۴-۳||
mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham . sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||14-3||
سَرَْوَیَونَِشَُ کَونَْتَےیَ مَُورَْتَیَہ سَمَْبھَوَنَْتَِ یَاہ | تَاسَاں بَْرَہَْمَ مَہَدَْیَونَِرَہَں بَِیجَپَْرَدَہ پَِتَا ||۱۴-۴||
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||14-4||
سَتَْتَْوَں رَجَسَْتَمَ اِتَِ گَُنَاہ پَْرَکَْرِتَِسَمَْبھَوَاہ | نَِبَدھَْنَنَْتَِ مَہَابَاہَو دَےہَے دَےہَِنَمَوَْیَیَمَْ ||۱۴-۵||
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||
تَتَْرَ سَتَْتَْوَں نَِرَْمَلَتَْوَاتَْپَْرَکَاشَکَمَنَامَیَمَْ | سَُکھَسَنَْگَےنَ بَدھَْنَاتَِ جَْنَانَسَنَْگَےنَ چَانَگھَ ||۱۴-۶||
tatra sattvaṃ nirmalatvātprakāśakamanāmayam . sukhasaṅgena badhnāti jñānasaṅgena cānagha ||14-6||
رَجَو رَاگَاتَْمَکَں وَِدَْدھَِ تَْرِشَْنَاسَنَْگَسَمَُدَْبھَوَمَْ | تَنَْنَِبَدھَْنَاتَِ کَونَْتَےیَ کَرَْمَسَنَْگَےنَ دَےہَِنَمَْ ||۱۴-۷||
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam . tannibadhnāti kaunteya karmasaṅgena dehinam ||14-7||
تَمَسَْتَْوَجَْنَانَجَں وَِدَْدھَِ مَوہَنَں سَرَْوَدَےہَِنَامَْ | پَْرَمَادَالَسَْیَنَِدَْرَابھَِسَْتَنَْنَِبَدھَْنَاتَِ بھَارَتَ ||۱۴-۸||
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8||
سَتَْتَْوَں سَُکھَے سَنَْجَیَتَِ رَجَہ کَرَْمَنَِ بھَارَتَ | جَْنَانَمَاوَْرِتَْیَ تَُ تَمَہ پَْرَمَادَے سَنَْجَیَتَْیَُتَ ||۱۴-۹||
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||
رَجَسَْتَمَشَْچَابھَِبھَُویَ سَتَْتَْوَں بھَوَتَِ بھَارَتَ | رَجَہ سَتَْتَْوَں تَمَشَْچَےوَ تَمَہ سَتَْتَْوَں رَجَسَْتَتھَا ||۱۴-۱۰||
rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||
سَرَْوَدَْوَارَےشَُ دَےہَےऽسَْمَِنَْپَْرَکَاشَ اُپَجَایَتَے | جَْنَانَں یَدَا تَدَا وَِدَْیَادَْوَِوَْرِدَْدھَں سَتَْتَْوَمَِتَْیَُتَ ||۱۴-۱۱||
sarvadvāreṣu dehe.asminprakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||14-11||
لَوبھَہ پَْرَوَْرِتَْتَِرَارَمَْبھَہ کَرَْمَنَامَشَمَہ سَْپَْرِہَا | رَجَسَْیَےتَانَِ جَایَنَْتَے وَِوَْرِدَْدھَے بھَرَتَرَْشَبھَ ||۱۴-۱۲||
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||
اَپَْرَکَاشَوऽپَْرَوَْرِتَْتَِشَْچَ پَْرَمَادَو مَوہَ اےوَ چَ | تَمَسَْیَےتَانَِ جَایَنَْتَے وَِوَْرِدَْدھَے کَُرَُنَنَْدَنَ ||۱۴-۱۳||
aprakāśo.apravṛttiśca pramādo moha eva ca . tamasyetāni jāyante vivṛddhe kurunandana ||14-13||
یَدَا سَتَْتَْوَے پَْرَوَْرِدَْدھَے تَُ پَْرَلَیَں یَاتَِ دَےہَبھَْرِتَْ | تَدَوتَْتَمَوَِدَاں لَوکَانَمَلَانَْپَْرَتَِپَدَْیَتَے ||۱۴-۱۴||
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokānamalānpratipadyate ||14-14||
رَجَسَِ پَْرَلَیَں گَتَْوَا کَرَْمَسَنَْگَِشَُ جَایَتَے | تَتھَا پَْرَلَِینَسَْتَمَسَِ مَُوڈھَیَونَِشَُ جَایَتَے ||۱۴-۱۵||
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate . tathā pralīnastamasi mūḍhayoniṣu jāyate ||14-15||
کَرَْمَنَہ سَُکَْرِتَسَْیَاہَُہ سَاتَْتَْوَِکَں نَِرَْمَلَں پھَلَمَْ | رَجَسَسَْتَُ پھَلَں دَُہکھَمَجَْنَانَں تَمَسَہ پھَلَمَْ ||۱۴-۱۶||
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||
سَتَْتَْوَاتَْسَنَْجَایَتَے جَْنَانَں رَجَسَو لَوبھَ اےوَ چَ | پَْرَمَادَمَوہَو تَمَسَو بھَوَتَوऽجَْنَانَمَےوَ چَ ||۱۴-۱۷||
sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||
اُورَْدھَْوَں گَچَْچھَنَْتَِ سَتَْتَْوَسَْتھَا مَدھَْیَے تَِشَْٹھَنَْتَِ رَاجَسَاہ | جَگھَنَْیَگَُنَوَْرِتَْتَِسَْتھَا اَدھَو گَچَْچھَنَْتَِ تَامَسَاہ ||۱۴-۱۸||
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ||14-18||
نَانَْیَں گَُنَےبھَْیَہ کَرَْتَارَں یَدَا دَْرَشَْٹَانَُپَشَْیَتَِ | گَُنَےبھَْیَشَْچَ پَرَں وَےتَْتَِ مَدَْبھَاوَں سَوऽدھَِگَچَْچھَتَِ ||۱۴-۱۹||
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||
گَُنَانَےتَانَتَِیتَْیَ تَْرَِینَْدَےہَِی دَےہَسَمَُدَْبھَوَانَْ | جَنَْمَمَْرِتَْیَُجَرَادَُہکھَےرَْوَِمَُکَْتَوऽمَْرِتَمَشَْنَُتَے ||۱۴-۲۰||
guṇānetānatītya trīndehī dehasamudbhavān . janmamṛtyujarāduḥkhairvimukto.amṛtamaśnute ||14-20||
اَرَْجَُنَ اُوَاچَ | کَےرَْلَِنَْگَےسَْتَْرَِینَْگَُنَانَےتَانَتَِیتَو بھَوَتَِ پَْرَبھَو | کَِمَاچَارَہ کَتھَں چَےتَاںسَْتَْرَِینَْگَُنَانَتَِوَرَْتَتَے ||۱۴-۲۱||
arjuna uvāca . kairliṅgaistrīnguṇānetānatīto bhavati prabho . kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||14-21||
شَْرَِیبھَگَوَانَُوَاچَ | پَْرَکَاشَں چَ پَْرَوَْرِتَْتَِں چَ مَوہَمَےوَ چَ پَانَْڈَوَ | نَ دَْوَےشَْٹَِ سَمَْپَْرَوَْرِتَْتَانَِ نَ نَِوَْرِتَْتَانَِ کَانَْکَْشَتَِ ||۱۴-۲۲||
śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||
اُدَاسَِینَوَدَاسَِینَو گَُنَےرَْیَو نَ وَِچَالَْیَتَے | گَُنَا وَرَْتَنَْتَ اِتَْیَےوَں یَوऽوَتَِشَْٹھَتَِ نَےنَْگَتَے ||۱۴-۲۳||
udāsīnavadāsīno guṇairyo na vicālyate . guṇā vartanta ityevaṃ yo.avatiṣṭhati neṅgate ||14-23||
سَمَدَُہکھَسَُکھَہ سَْوَسَْتھَہ سَمَلَوشَْٹَاشَْمَکَانَْچَنَہ | تَُلَْیَپَْرَِیَاپَْرَِیَو دھَِیرَسَْتَُلَْیَنَِنَْدَاتَْمَسَںسَْتَُتَِہ ||۱۴-۲۴||
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ . tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||14-24||
مَانَاپَمَانَیَوسَْتَُلَْیَسَْتَُلَْیَو مَِتَْرَارَِپَکَْشَیَوہ | سَرَْوَارَمَْبھَپَرَِتَْیَاگَِی گَُنَاتَِیتَہ سَ اُچَْیَتَے ||۱۴-۲۵||
mānāpamānayostulyastulyo mitrāripakṣayoḥ . sarvārambhaparityāgī guṇātītaḥ sa ucyate ||14-25||
مَاں چَ یَوऽوَْیَبھَِچَارَےنَ بھَکَْتَِیَوگَےنَ سَےوَتَے | سَ گَُنَانَْسَمَتَِیتَْیَےتَانَْبَْرَہَْمَبھَُویَایَ کَلَْپَتَے ||۱۴-۲۶||
māṃ ca yo.avyabhicāreṇa bhaktiyogena sevate . sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||14-26||
بَْرَہَْمَنَو ہَِ پَْرَتَِشَْٹھَاہَمَمَْرِتَسَْیَاوَْیَیَسَْیَ چَ | شَاشَْوَتَسَْیَ چَ دھَرَْمَسَْیَ سَُکھَسَْیَےکَانَْتَِکَسَْیَ چَ ||۱۴-۲۷||
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے گَُنَتَْرَیَوَِبھَاگَیَوگَو نَامَ چَتَُرَْدَشَوऽدھَْیَایَہ ||۱۴||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||