Language
© 2025 natured.in

باب 9

Verse 1

شَْرَِیبھَگَوَانَُوَاچَ | اِدَں تَُ تَے گَُہَْیَتَمَں پَْرَوَکَْشَْیَامَْیَنَسَُویَوَے | جَْنَانَں وَِجَْنَانَسَہَِتَں یَجَْجَْنَاتَْوَا مَوکَْشَْیَسَےऽشَُبھَاتَْ ||۹-۱||

śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||

Verse 2

رَاجَوَِدَْیَا رَاجَگَُہَْیَں پَوَِتَْرَمَِدَمَُتَْتَمَمَْ | پَْرَتَْیَکَْشَاوَگَمَں دھَرَْمَْیَں سَُسَُکھَں کَرَْتَُمَوَْیَیَمَْ ||۹-۲||

rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||

Verse 3

اَشَْرَدَْدَدھَانَاہ پَُرَُشَا دھَرَْمَسَْیَاسَْیَ پَرَنَْتَپَ | اَپَْرَاپَْیَ مَاں نَِوَرَْتَنَْتَے مَْرِتَْیَُسَںسَارَوَرَْتَْمَنَِ ||۹-۳||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa . aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3||

Verse 4

مَیَا تَتَمَِدَں سَرَْوَں جَگَدَوَْیَکَْتَمَُورَْتَِنَا | مَتَْسَْتھَانَِ سَرَْوَبھَُوتَانَِ نَ چَاہَں تَےشَْوَوَسَْتھَِتَہ ||۹-۴||

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā . matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||9-4||

Verse 5

نَ چَ مَتَْسَْتھَانَِ بھَُوتَانَِ پَشَْیَ مَے یَوگَمَےشَْوَرَمَْ | بھَُوتَبھَْرِنَْنَ چَ بھَُوتَسَْتھَو مَمَاتَْمَا بھَُوتَبھَاوَنَہ ||۹-۵||

na ca matsthāni bhūtāni paśya me yogamaiśvaram . bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5||

Verse 6

یَتھَاکَاشَسَْتھَِتَو نَِتَْیَں وَایَُہ سَرَْوَتَْرَگَو مَہَانَْ | تَتھَا سَرَْوَانَِ بھَُوتَانَِ مَتَْسَْتھَانَِیتَْیَُپَدھَارَیَ ||۹-۶||

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||

Verse 7

سَرَْوَبھَُوتَانَِ کَونَْتَےیَ پَْرَکَْرِتَِں یَانَْتَِ مَامَِکَامَْ | کَلَْپَکَْشَیَے پَُنَسَْتَانَِ کَلَْپَادَو وَِسَْرِجَامَْیَہَمَْ ||۹-۷||

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām . kalpakṣaye punastāni kalpādau visṛjāmyaham ||9-7||

Verse 8

پَْرَکَْرِتَِں سَْوَامَوَشَْٹَبھَْیَ وَِسَْرِجَامَِ پَُنَہ پَُنَہ | بھَُوتَگَْرَامَمَِمَں کَْرِتَْسَْنَمَوَشَں پَْرَکَْرِتَےرَْوَشَاتَْ ||۹-۸||

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8||

Verse 9

نَ چَ مَاں تَانَِ کَرَْمَانَِ نَِبَدھَْنَنَْتَِ دھَنَنَْجَیَ | اُدَاسَِینَوَدَاسَِینَمَسَکَْتَں تَےشَُ کَرَْمَسَُ ||۹-۹||

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya . udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9-9||

Verse 10

مَیَادھَْیَکَْشَےنَ پَْرَکَْرِتَِہ سَُویَتَے سَچَرَاچَرَمَْ | ہَےتَُنَانَےنَ کَونَْتَےیَ جَگَدَْوَِپَرَِوَرَْتَتَے ||۹-۱۰||

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram . hetunānena kaunteya jagadviparivartate ||9-10||

Verse 11

اَوَجَانَنَْتَِ مَاں مَُوڈھَا مَانَُشَِیں تَنَُمَاشَْرَِتَمَْ | پَرَں بھَاوَمَجَانَنَْتَو مَمَ بھَُوتَمَہَےشَْوَرَمَْ ||۹-۱۱||

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam . paraṃ bhāvamajānanto mama bhūtamaheśvaram ||9-11||

Verse 12

مَوگھَاشَا مَوگھَکَرَْمَانَو مَوگھَجَْنَانَا وَِچَےتَسَہ | رَاکَْشَسَِیمَاسَُرَِیں چَےوَ پَْرَکَْرِتَِں مَوہَِنَِیں شَْرَِتَاہ ||۹-۱۲||

moghāśā moghakarmāṇo moghajñānā vicetasaḥ . rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||9-12||

Verse 13

مَہَاتَْمَانَسَْتَُ مَاں پَارَْتھَ دَےوَِیں پَْرَکَْرِتَِمَاشَْرَِتَاہ | بھَجَنَْتَْیَنَنَْیَمَنَسَو جَْنَاتَْوَا بھَُوتَادَِمَوَْیَیَمَْ ||۹-۱۳||

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13||

Verse 14

سَتَتَں کَِیرَْتَیَنَْتَو مَاں یَتَنَْتَشَْچَ دَْرِڈھَوَْرَتَاہ | نَمَسَْیَنَْتَشَْچَ مَاں بھَکَْتَْیَا نَِتَْیَیَُکَْتَا اُپَاسَتَے ||۹-۱۴||

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ . namasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14||

Verse 15

جَْنَانَیَجَْنَےنَ چَاپَْیَنَْیَے یَجَنَْتَو مَامَُپَاسَتَے | اےکَتَْوَےنَ پَْرِتھَکَْتَْوَےنَ بَہَُدھَا وَِشَْوَتَومَُکھَمَْ ||۹-۱۵||

jñānayajñena cāpyanye yajanto māmupāsate . ekatvena pṛthaktvena bahudhā viśvatomukham ||9-15||

Verse 16

اَہَں کَْرَتَُرَہَں یَجَْنَہ سَْوَدھَاہَمَہَمَوشَدھَمَْ | مَنَْتَْرَوऽہَمَہَمَےوَاجَْیَمَہَمَگَْنَِرَہَں ہَُتَمَْ ||۹-۱۶||

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham . mantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||

Verse 17

پَِتَاہَمَسَْیَ جَگَتَو مَاتَا دھَاتَا پَِتَامَہَہ | وَےدَْیَں پَوَِتَْرَمَوںکَارَ رِکَْسَامَ یَجَُرَےوَ چَ ||۹-۱۷||

pitāhamasya jagato mātā dhātā pitāmahaḥ . vedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||9-17||

Verse 18

گَتَِرَْبھَرَْتَا پَْرَبھَُہ سَاکَْشَِی نَِوَاسَہ شَرَنَں سَُہَْرِتَْ | پَْرَبھَوَہ پَْرَلَیَہ سَْتھَانَں نَِدھَانَں بَِیجَمَوَْیَیَمَْ ||۹-۱۸||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||

Verse 19

تَپَامَْیَہَمَہَں وَرَْشَں نَِگَْرِہَْنَامَْیَُتَْسَْرِجَامَِ چَ | اَمَْرِتَں چَےوَ مَْرِتَْیَُشَْچَ سَدَسَچَْچَاہَمَرَْجَُنَ ||۹-۱۹||

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19||

Verse 20

تَْرَےوَِدَْیَا مَاں سَومَپَاہ پَُوتَپَاپَا یَجَْنَےرَِشَْٹَْوَا سَْوَرَْگَتَِں پَْرَارَْتھَیَنَْتَے | تَے پَُنَْیَمَاسَادَْیَ سَُرَےنَْدَْرَلَوکَ- مَشَْنَنَْتَِ دَِوَْیَانَْدَِوَِ دَےوَبھَوگَانَْ ||۹-۲۰||

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante . te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān ||9-20||

Verse 21

تَے تَں بھَُکَْتَْوَا سَْوَرَْگَلَوکَں وَِشَالَں کَْشَِینَے پَُنَْیَے مَرَْتَْیَلَوکَں وَِشَنَْتَِ | اےوَں تَْرَیَِیدھَرَْمَمَنَُپَْرَپَنَْنَا گَتَاگَتَں کَامَکَامَا لَبھَنَْتَے ||۹-۲۱||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||9-21||

Verse 22

اَنَنَْیَاشَْچَِنَْتَیَنَْتَو مَاں یَے جَنَاہ پَرَْیَُپَاسَتَے | تَےشَاں نَِتَْیَابھَِیَُکَْتَانَاں یَوگَکَْشَےمَں وَہَامَْیَہَمَْ ||۹-۲۲||

ananyāścintayanto māṃ ye janāḥ paryupāsate . teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||9-22||

Verse 23

یَےऽپَْیَنَْیَدَےوَتَا بھَکَْتَا یَجَنَْتَے شَْرَدَْدھَیَانَْوَِتَاہ | تَےऽپَِ مَامَےوَ کَونَْتَےیَ یَجَنَْتَْیَوَِدھَِپَُورَْوَکَمَْ ||۹-۲۳||

ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ . te.api māmeva kaunteya yajantyavidhipūrvakam ||9-23||

Verse 24

اَہَں ہَِ سَرَْوَیَجَْنَانَاں بھَوکَْتَا چَ پَْرَبھَُرَےوَ چَ | نَ تَُ مَامَبھَِجَانَنَْتَِ تَتَْتَْوَےنَاتَشَْچَْیَوَنَْتَِ تَے ||۹-۲۴||

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||

Verse 25

یَانَْتَِ دَےوَوَْرَتَا دَےوَانَْپَِتَْرِینَْیَانَْتَِ پَِتَْرِوَْرَتَاہ | بھَُوتَانَِ یَانَْتَِ بھَُوتَےجَْیَا یَانَْتَِ مَدَْیَاجَِنَوऽپَِ مَامَْ ||۹-۲۵||

yānti devavratā devānpitṝnyānti pitṛvratāḥ . bhūtāni yānti bhūtejyā yānti madyājino.api mām ||9-25||

Verse 26

پَتَْرَں پَُشَْپَں پھَلَں تَویَں یَو مَے بھَکَْتَْیَا پَْرَیَچَْچھَتَِ | تَدَہَں بھَکَْتَْیَُپَہَْرِتَمَشَْنَامَِ پَْرَیَتَاتَْمَنَہ ||۹-۲۶||

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati . tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||9-26||

Verse 27

یَتَْکَرَوشَِ یَدَشَْنَاسَِ یَجَْجَُہَوشَِ دَدَاسَِ یَتَْ | یَتَْتَپَسَْیَسَِ کَونَْتَےیَ تَتَْکَُرَُشَْوَ مَدَرَْپَنَمَْ ||۹-۲۷||

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat . yattapasyasi kaunteya tatkuruṣva madarpaṇam ||9-27||

Verse 28

شَُبھَاشَُبھَپھَلَےرَےوَں مَوکَْشَْیَسَے کَرَْمَبَنَْدھَنَےہ | سَںنَْیَاسَیَوگَیَُکَْتَاتَْمَا وَِمَُکَْتَو مَامَُپَےشَْیَسَِ ||۹-۲۸||

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ . saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||9-28||

Verse 29

سَمَوऽہَں سَرَْوَبھَُوتَےشَُ نَ مَے دَْوَےشَْیَوऽسَْتَِ نَ پَْرَِیَہ | یَے بھَجَنَْتَِ تَُ مَاں بھَکَْتَْیَا مَیَِ تَے تَےشَُ چَاپَْیَہَمَْ ||۹-۲۹||

samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29||

Verse 30

اَپَِ چَےتَْسَُدَُرَاچَارَو بھَجَتَے مَامَنَنَْیَبھَاکَْ | سَادھَُرَےوَ سَ مَنَْتَوَْیَہ سَمَْیَگَْوَْیَوَسَِتَو ہَِ سَہ ||۹-۳۰||

api cetsudurācāro bhajate māmananyabhāk . sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||9-30||

Verse 31

کَْشَِپَْرَں بھَوَتَِ دھَرَْمَاتَْمَا شَشَْوَچَْچھَانَْتَِں نَِگَچَْچھَتَِ | کَونَْتَےیَ پَْرَتَِجَانَِیہَِ نَ مَے بھَکَْتَہ پَْرَنَشَْیَتَِ ||۹-۳۱||

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31||

Verse 32

مَاں ہَِ پَارَْتھَ وَْیَپَاشَْرَِتَْیَ یَےऽپَِ سَْیَُہ پَاپَیَونَیَہ | سَْتَْرَِیَو وَےشَْیَاسَْتَتھَا شَُودَْرَاسَْتَےऽپَِ یَانَْتَِ پَرَاں گَتَِمَْ ||۹-۳۲||

māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32||

Verse 33

کَِں پَُنَرَْبَْرَاہَْمَنَاہ پَُنَْیَا بھَکَْتَا رَاجَرَْشَیَسَْتَتھَا | اَنَِتَْیَمَسَُکھَں لَوکَمَِمَں پَْرَاپَْیَ بھَجَسَْوَ مَامَْ ||۹-۳۳||

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā . anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33||

Verse 34

مَنَْمَنَا بھَوَ مَدَْبھَکَْتَو مَدَْیَاجَِی مَاں نَمَسَْکَُرَُ | مَامَےوَےشَْیَسَِ یَُکَْتَْوَےوَمَاتَْمَانَں مَتَْپَرَایَنَہ ||۹-۳۴||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34||

Verse 35

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے رَاجَوَِدَْیَارَاجَگَُہَْیَیَوگَو نَامَ نَوَمَوऽدھَْیَایَہ ||۹||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo.adhyāyaḥ ||9-35||