شَْرَِیبھَگَوَانَُوَاچَ | اِدَں تَُ تَے گَُہَْیَتَمَں پَْرَوَکَْشَْیَامَْیَنَسَُویَوَے | جَْنَانَں وَِجَْنَانَسَہَِتَں یَجَْجَْنَاتَْوَا مَوکَْشَْیَسَےऽشَُبھَاتَْ ||۹-۱||
śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||
رَاجَوَِدَْیَا رَاجَگَُہَْیَں پَوَِتَْرَمَِدَمَُتَْتَمَمَْ | پَْرَتَْیَکَْشَاوَگَمَں دھَرَْمَْیَں سَُسَُکھَں کَرَْتَُمَوَْیَیَمَْ ||۹-۲||
rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||
اَشَْرَدَْدَدھَانَاہ پَُرَُشَا دھَرَْمَسَْیَاسَْیَ پَرَنَْتَپَ | اَپَْرَاپَْیَ مَاں نَِوَرَْتَنَْتَے مَْرِتَْیَُسَںسَارَوَرَْتَْمَنَِ ||۹-۳||
aśraddadhānāḥ puruṣā dharmasyāsya parantapa . aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3||
مَیَا تَتَمَِدَں سَرَْوَں جَگَدَوَْیَکَْتَمَُورَْتَِنَا | مَتَْسَْتھَانَِ سَرَْوَبھَُوتَانَِ نَ چَاہَں تَےشَْوَوَسَْتھَِتَہ ||۹-۴||
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā . matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||9-4||
نَ چَ مَتَْسَْتھَانَِ بھَُوتَانَِ پَشَْیَ مَے یَوگَمَےشَْوَرَمَْ | بھَُوتَبھَْرِنَْنَ چَ بھَُوتَسَْتھَو مَمَاتَْمَا بھَُوتَبھَاوَنَہ ||۹-۵||
na ca matsthāni bhūtāni paśya me yogamaiśvaram . bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5||
یَتھَاکَاشَسَْتھَِتَو نَِتَْیَں وَایَُہ سَرَْوَتَْرَگَو مَہَانَْ | تَتھَا سَرَْوَانَِ بھَُوتَانَِ مَتَْسَْتھَانَِیتَْیَُپَدھَارَیَ ||۹-۶||
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||
سَرَْوَبھَُوتَانَِ کَونَْتَےیَ پَْرَکَْرِتَِں یَانَْتَِ مَامَِکَامَْ | کَلَْپَکَْشَیَے پَُنَسَْتَانَِ کَلَْپَادَو وَِسَْرِجَامَْیَہَمَْ ||۹-۷||
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām . kalpakṣaye punastāni kalpādau visṛjāmyaham ||9-7||
پَْرَکَْرِتَِں سَْوَامَوَشَْٹَبھَْیَ وَِسَْرِجَامَِ پَُنَہ پَُنَہ | بھَُوتَگَْرَامَمَِمَں کَْرِتَْسَْنَمَوَشَں پَْرَکَْرِتَےرَْوَشَاتَْ ||۹-۸||
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8||
نَ چَ مَاں تَانَِ کَرَْمَانَِ نَِبَدھَْنَنَْتَِ دھَنَنَْجَیَ | اُدَاسَِینَوَدَاسَِینَمَسَکَْتَں تَےشَُ کَرَْمَسَُ ||۹-۹||
na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya . udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9-9||
مَیَادھَْیَکَْشَےنَ پَْرَکَْرِتَِہ سَُویَتَے سَچَرَاچَرَمَْ | ہَےتَُنَانَےنَ کَونَْتَےیَ جَگَدَْوَِپَرَِوَرَْتَتَے ||۹-۱۰||
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram . hetunānena kaunteya jagadviparivartate ||9-10||
اَوَجَانَنَْتَِ مَاں مَُوڈھَا مَانَُشَِیں تَنَُمَاشَْرَِتَمَْ | پَرَں بھَاوَمَجَانَنَْتَو مَمَ بھَُوتَمَہَےشَْوَرَمَْ ||۹-۱۱||
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam . paraṃ bhāvamajānanto mama bhūtamaheśvaram ||9-11||
مَوگھَاشَا مَوگھَکَرَْمَانَو مَوگھَجَْنَانَا وَِچَےتَسَہ | رَاکَْشَسَِیمَاسَُرَِیں چَےوَ پَْرَکَْرِتَِں مَوہَِنَِیں شَْرَِتَاہ ||۹-۱۲||
moghāśā moghakarmāṇo moghajñānā vicetasaḥ . rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||9-12||
مَہَاتَْمَانَسَْتَُ مَاں پَارَْتھَ دَےوَِیں پَْرَکَْرِتَِمَاشَْرَِتَاہ | بھَجَنَْتَْیَنَنَْیَمَنَسَو جَْنَاتَْوَا بھَُوتَادَِمَوَْیَیَمَْ ||۹-۱۳||
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13||
سَتَتَں کَِیرَْتَیَنَْتَو مَاں یَتَنَْتَشَْچَ دَْرِڈھَوَْرَتَاہ | نَمَسَْیَنَْتَشَْچَ مَاں بھَکَْتَْیَا نَِتَْیَیَُکَْتَا اُپَاسَتَے ||۹-۱۴||
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ . namasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14||
جَْنَانَیَجَْنَےنَ چَاپَْیَنَْیَے یَجَنَْتَو مَامَُپَاسَتَے | اےکَتَْوَےنَ پَْرِتھَکَْتَْوَےنَ بَہَُدھَا وَِشَْوَتَومَُکھَمَْ ||۹-۱۵||
jñānayajñena cāpyanye yajanto māmupāsate . ekatvena pṛthaktvena bahudhā viśvatomukham ||9-15||
اَہَں کَْرَتَُرَہَں یَجَْنَہ سَْوَدھَاہَمَہَمَوشَدھَمَْ | مَنَْتَْرَوऽہَمَہَمَےوَاجَْیَمَہَمَگَْنَِرَہَں ہَُتَمَْ ||۹-۱۶||
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham . mantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||
پَِتَاہَمَسَْیَ جَگَتَو مَاتَا دھَاتَا پَِتَامَہَہ | وَےدَْیَں پَوَِتَْرَمَوںکَارَ رِکَْسَامَ یَجَُرَےوَ چَ ||۹-۱۷||
pitāhamasya jagato mātā dhātā pitāmahaḥ . vedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||9-17||
گَتَِرَْبھَرَْتَا پَْرَبھَُہ سَاکَْشَِی نَِوَاسَہ شَرَنَں سَُہَْرِتَْ | پَْرَبھَوَہ پَْرَلَیَہ سَْتھَانَں نَِدھَانَں بَِیجَمَوَْیَیَمَْ ||۹-۱۸||
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||
تَپَامَْیَہَمَہَں وَرَْشَں نَِگَْرِہَْنَامَْیَُتَْسَْرِجَامَِ چَ | اَمَْرِتَں چَےوَ مَْرِتَْیَُشَْچَ سَدَسَچَْچَاہَمَرَْجَُنَ ||۹-۱۹||
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19||
تَْرَےوَِدَْیَا مَاں سَومَپَاہ پَُوتَپَاپَا یَجَْنَےرَِشَْٹَْوَا سَْوَرَْگَتَِں پَْرَارَْتھَیَنَْتَے | تَے پَُنَْیَمَاسَادَْیَ سَُرَےنَْدَْرَلَوکَ- مَشَْنَنَْتَِ دَِوَْیَانَْدَِوَِ دَےوَبھَوگَانَْ ||۹-۲۰||
traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante . te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān ||9-20||
تَے تَں بھَُکَْتَْوَا سَْوَرَْگَلَوکَں وَِشَالَں کَْشَِینَے پَُنَْیَے مَرَْتَْیَلَوکَں وَِشَنَْتَِ | اےوَں تَْرَیَِیدھَرَْمَمَنَُپَْرَپَنَْنَا گَتَاگَتَں کَامَکَامَا لَبھَنَْتَے ||۹-۲۱||
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||9-21||
اَنَنَْیَاشَْچَِنَْتَیَنَْتَو مَاں یَے جَنَاہ پَرَْیَُپَاسَتَے | تَےشَاں نَِتَْیَابھَِیَُکَْتَانَاں یَوگَکَْشَےمَں وَہَامَْیَہَمَْ ||۹-۲۲||
ananyāścintayanto māṃ ye janāḥ paryupāsate . teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||9-22||
یَےऽپَْیَنَْیَدَےوَتَا بھَکَْتَا یَجَنَْتَے شَْرَدَْدھَیَانَْوَِتَاہ | تَےऽپَِ مَامَےوَ کَونَْتَےیَ یَجَنَْتَْیَوَِدھَِپَُورَْوَکَمَْ ||۹-۲۳||
ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ . te.api māmeva kaunteya yajantyavidhipūrvakam ||9-23||
اَہَں ہَِ سَرَْوَیَجَْنَانَاں بھَوکَْتَا چَ پَْرَبھَُرَےوَ چَ | نَ تَُ مَامَبھَِجَانَنَْتَِ تَتَْتَْوَےنَاتَشَْچَْیَوَنَْتَِ تَے ||۹-۲۴||
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||
یَانَْتَِ دَےوَوَْرَتَا دَےوَانَْپَِتَْرِینَْیَانَْتَِ پَِتَْرِوَْرَتَاہ | بھَُوتَانَِ یَانَْتَِ بھَُوتَےجَْیَا یَانَْتَِ مَدَْیَاجَِنَوऽپَِ مَامَْ ||۹-۲۵||
yānti devavratā devānpitṝnyānti pitṛvratāḥ . bhūtāni yānti bhūtejyā yānti madyājino.api mām ||9-25||
پَتَْرَں پَُشَْپَں پھَلَں تَویَں یَو مَے بھَکَْتَْیَا پَْرَیَچَْچھَتَِ | تَدَہَں بھَکَْتَْیَُپَہَْرِتَمَشَْنَامَِ پَْرَیَتَاتَْمَنَہ ||۹-۲۶||
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati . tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||9-26||
یَتَْکَرَوشَِ یَدَشَْنَاسَِ یَجَْجَُہَوشَِ دَدَاسَِ یَتَْ | یَتَْتَپَسَْیَسَِ کَونَْتَےیَ تَتَْکَُرَُشَْوَ مَدَرَْپَنَمَْ ||۹-۲۷||
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat . yattapasyasi kaunteya tatkuruṣva madarpaṇam ||9-27||
شَُبھَاشَُبھَپھَلَےرَےوَں مَوکَْشَْیَسَے کَرَْمَبَنَْدھَنَےہ | سَںنَْیَاسَیَوگَیَُکَْتَاتَْمَا وَِمَُکَْتَو مَامَُپَےشَْیَسَِ ||۹-۲۸||
śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ . saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||9-28||
سَمَوऽہَں سَرَْوَبھَُوتَےشَُ نَ مَے دَْوَےشَْیَوऽسَْتَِ نَ پَْرَِیَہ | یَے بھَجَنَْتَِ تَُ مَاں بھَکَْتَْیَا مَیَِ تَے تَےشَُ چَاپَْیَہَمَْ ||۹-۲۹||
samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29||
اَپَِ چَےتَْسَُدَُرَاچَارَو بھَجَتَے مَامَنَنَْیَبھَاکَْ | سَادھَُرَےوَ سَ مَنَْتَوَْیَہ سَمَْیَگَْوَْیَوَسَِتَو ہَِ سَہ ||۹-۳۰||
api cetsudurācāro bhajate māmananyabhāk . sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||9-30||
کَْشَِپَْرَں بھَوَتَِ دھَرَْمَاتَْمَا شَشَْوَچَْچھَانَْتَِں نَِگَچَْچھَتَِ | کَونَْتَےیَ پَْرَتَِجَانَِیہَِ نَ مَے بھَکَْتَہ پَْرَنَشَْیَتَِ ||۹-۳۱||
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31||
مَاں ہَِ پَارَْتھَ وَْیَپَاشَْرَِتَْیَ یَےऽپَِ سَْیَُہ پَاپَیَونَیَہ | سَْتَْرَِیَو وَےشَْیَاسَْتَتھَا شَُودَْرَاسَْتَےऽپَِ یَانَْتَِ پَرَاں گَتَِمَْ ||۹-۳۲||
māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32||
کَِں پَُنَرَْبَْرَاہَْمَنَاہ پَُنَْیَا بھَکَْتَا رَاجَرَْشَیَسَْتَتھَا | اَنَِتَْیَمَسَُکھَں لَوکَمَِمَں پَْرَاپَْیَ بھَجَسَْوَ مَامَْ ||۹-۳۳||
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā . anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33||
مَنَْمَنَا بھَوَ مَدَْبھَکَْتَو مَدَْیَاجَِی مَاں نَمَسَْکَُرَُ | مَامَےوَےشَْیَسَِ یَُکَْتَْوَےوَمَاتَْمَانَں مَتَْپَرَایَنَہ ||۹-۳۴||
manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے رَاجَوَِدَْیَارَاجَگَُہَْیَیَوگَو نَامَ نَوَمَوऽدھَْیَایَہ ||۹||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo.adhyāyaḥ ||9-35||