Language
© 2025 natured.in

باب 3

Verse 1

اَرَْجَُنَ اُوَاچَ | جَْیَایَسَِی چَےتَْکَرَْمَنَسَْتَے مَتَا بَُدَْدھَِرَْجَنَارَْدَنَ | تَتَْکَِں کَرَْمَنَِ گھَورَے مَاں نَِیَوجَیَسَِ کَےشَوَ ||۳-۱||

arjuna uvāca . jyāyasī cetkarmaṇaste matā buddhirjanārdana . tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3-1||

Verse 2

وَْیَامَِشَْرَےنَےوَ وَاکَْیَےنَ بَُدَْدھَِں مَوہَیَسَِیوَ مَے | تَدَےکَں وَدَ نَِشَْچَِتَْیَ یَےنَ شَْرَےیَوऽہَمَاپَْنَُیَامَْ ||۳-۲||

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me . tadekaṃ vada niścitya yena śreyo.ahamāpnuyām ||3-2||

Verse 3

شَْرَِیبھَگَوَانَُوَاچَ | لَوکَےऽسَْمَِنَْ دَْوَِوَِدھَا نَِشَْٹھَا پَُرَا پَْرَوکَْتَا مَیَانَگھَ | جَْنَانَیَوگَےنَ سَانَْکھَْیَانَاں کَرَْمَیَوگَےنَ یَوگَِنَامَْ ||۳-۳||

śrībhagavānuvāca . loke.asmina dvividhā niṣṭhā purā proktā mayānagha . jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3-3||

Verse 4

نَ کَرَْمَنَامَنَارَمَْبھَانَْنَےشَْکَرَْمَْیَں پَُرَُشَوऽشَْنَُتَے | نَ چَ سَںنَْیَسَنَادَےوَ سَِدَْدھَِں سَمَدھَِگَچَْچھَتَِ ||۳-۴||

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo.aśnute . na ca saṃnyasanādeva siddhiṃ samadhigacchati ||3-4||

Verse 5

نَ ہَِ کَشَْچَِتَْکَْشَنَمَپَِ جَاتَُ تَِشَْٹھَتَْیَکَرَْمَکَْرِتَْ | کَارَْیَتَے ہَْیَوَشَہ کَرَْمَ سَرَْوَہ پَْرَکَْرِتَِجَےرَْگَُنَےہ ||۳-۵||

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||

Verse 6

کَرَْمَےنَْدَْرَِیَانَِ سَںیَمَْیَ یَ آسَْتَے مَنَسَا سَْمَرَنَْ | اِنَْدَْرَِیَارَْتھَانَْوَِمَُوڈھَاتَْمَا مَِتھَْیَاچَارَہ سَ اُچَْیَتَے ||۳-۶||

karmendriyāṇi saṃyamya ya āste manasā smaran . indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||3-6||

Verse 7

یَسَْتَْوَِنَْدَْرَِیَانَِ مَنَسَا نَِیَمَْیَارَبھَتَےऽرَْجَُنَ | کَرَْمَےنَْدَْرَِیَےہ کَرَْمَیَوگَمَسَکَْتَہ سَ وَِشَِشَْیَتَے ||۳-۷||

yastvindriyāṇi manasā niyamyārabhate.arjuna . karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3-7||

Verse 8

نَِیَتَں کَُرَُ کَرَْمَ تَْوَں کَرَْمَ جَْیَایَو ہَْیَکَرَْمَنَہ | شَرَِیرَیَاتَْرَاپَِ چَ تَے نَ پَْرَسَِدَْدھَْیَےدَکَرَْمَنَہ ||۳-۸||

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||

Verse 9

یَجَْنَارَْتھَاتَْکَرَْمَنَوऽنَْیَتَْرَ لَوکَوऽیَں کَرَْمَبَنَْدھَنَہ | تَدَرَْتھَں کَرَْمَ کَونَْتَےیَ مَُکَْتَسَنَْگَہ سَمَاچَرَ ||۳-۹||

yajñārthātkarmaṇo.anyatra loko.ayaṃ karmabandhanaḥ . tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||3-9||

Verse 10

سَہَیَجَْنَاہ پَْرَجَاہ سَْرِشَْٹَْوَا پَُرَووَاچَ پَْرَجَاپَتَِہ | اَنَےنَ پَْرَسَوَِشَْیَدھَْوَمَےشَ وَوऽسَْتَْوَِشَْٹَکَامَدھَُکَْ ||۳-۱۰||

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo.astviṣṭakāmadhuk ||3-10||

Verse 11

دَےوَانَْبھَاوَیَتَانَےنَ تَے دَےوَا بھَاوَیَنَْتَُ وَہ | پَرَسَْپَرَں بھَاوَیَنَْتَہ شَْرَےیَہ پَرَمَوَاپَْسَْیَتھَ ||۳-۱۱||

devānbhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3-11||

Verse 12

اِشَْٹَانَْبھَوگَانَْہَِ وَو دَےوَا دَاسَْیَنَْتَے یَجَْنَبھَاوَِتَاہ | تَےرَْدَتَْتَانَپَْرَدَایَےبھَْیَو یَو بھَُنَْکَْتَے سَْتَےنَ اےوَ سَہ ||۳-۱۲||

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3-12||

Verse 13

یَجَْنَشَِشَْٹَاشَِنَہ سَنَْتَو مَُچَْیَنَْتَے سَرَْوَکَِلَْبَِشَےہ | بھَُنَْجَتَے تَے تَْوَگھَں پَاپَا یَے پَچَنَْتَْیَاتَْمَکَارَنَاتَْ ||۳-۱۳||

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3-13||

Verse 14

اَنَْنَادَْبھَوَنَْتَِ بھَُوتَانَِ پَرَْجَنَْیَادَنَْنَسَمَْبھَوَہ | یَجَْنَادَْبھَوَتَِ پَرَْجَنَْیَو یَجَْنَہ کَرَْمَسَمَُدَْبھَوَہ ||۳-۱۴||

annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3-14||

Verse 15

کَرَْمَ بَْرَہَْمَودَْبھَوَں وَِدَْدھَِ بَْرَہَْمَاکَْشَرَسَمَُدَْبھَوَمَْ | تَسَْمَاتَْسَرَْوَگَتَں بَْرَہَْمَ نَِتَْیَں یَجَْنَے پَْرَتَِشَْٹھَِتَمَْ ||۳-۱۵||

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3-15||

Verse 16

اےوَں پَْرَوَرَْتَِتَں چَکَْرَں نَانَُوَرَْتَیَتَِیہَ یَہ | اَگھَایَُرَِنَْدَْرَِیَارَامَو مَوگھَں پَارَْتھَ سَ جَِیوَتَِ ||۳-۱۶||

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ . aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3-16||

Verse 17

یَسَْتَْوَاتَْمَرَتَِرَےوَ سَْیَادَاتَْمَتَْرِپَْتَشَْچَ مَانَوَہ | آتَْمَنَْیَےوَ چَ سَنَْتَُشَْٹَسَْتَسَْیَ کَارَْیَں نَ وَِدَْیَتَے ||۳-۱۷||

yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||

Verse 18

نَےوَ تَسَْیَ کَْرِتَےنَارَْتھَو نَاکَْرِتَےنَےہَ کَشَْچَنَ | نَ چَاسَْیَ سَرَْوَبھَُوتَےشَُ کَشَْچَِدَرَْتھَوَْیَپَاشَْرَیَہ ||۳-۱۸||

naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||

Verse 19

تَسَْمَادَسَکَْتَہ سَتَتَں کَارَْیَں کَرَْمَ سَمَاچَرَ | اَسَکَْتَو ہَْیَاچَرَنَْکَرَْمَ پَرَمَاپَْنَوتَِ پَُورَُشَہ ||۳-۱۹||

tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asakto hyācarankarma paramāpnoti pūruṣaḥ ||3-19||

Verse 20

کَرَْمَنَےوَ ہَِ سَںسَِدَْدھَِمَاسَْتھَِتَا جَنَکَادَیَہ | لَوکَسَںگَْرَہَمَےوَاپَِ سَمَْپَشَْیَنَْکَرَْتَُمَرَْہَسَِ ||۳-۲۰||

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ . lokasaṃgrahamevāpi sampaśyankartumarhasi ||3-20||

Verse 21

یَدَْیَدَاچَرَتَِ شَْرَےشَْٹھَسَْتَتَْتَدَےوَےتَرَو جَنَہ | سَ یَتَْپَْرَمَانَں کَُرَُتَے لَوکَسَْتَدَنَُوَرَْتَتَے ||۳-۲۱||

yadyadācarati śreṣṭhastattadevetaro janaḥ . sa yatpramāṇaṃ kurute lokastadanuvartate ||3-21||

Verse 22

نَ مَے پَارَْتھَاسَْتَِ کَرَْتَوَْیَں تَْرَِشَُ لَوکَےشَُ کَِنَْچَنَ | نَانَوَاپَْتَمَوَاپَْتَوَْیَں وَرَْتَ اےوَ چَ کَرَْمَنَِ ||۳-۲۲||

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana . nānavāptamavāptavyaṃ varta eva ca karmaṇi ||3-22||

Verse 23

یَدَِ ہَْیَہَں نَ وَرَْتَےیَں جَاتَُ کَرَْمَنَْیَتَنَْدَْرَِتَہ | مَمَ وَرَْتَْمَانَُوَرَْتَنَْتَے مَنَُشَْیَاہ پَارَْتھَ سَرَْوَشَہ ||۳-۲۳||

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3-23||

Verse 24

اُتَْسَِیدَےیَُرَِمَے لَوکَا نَ کَُرَْیَاں کَرَْمَ چَےدَہَمَْ | سَنَْکَرَسَْیَ چَ کَرَْتَا سَْیَامَُپَہَنَْیَامَِمَاہ پَْرَجَاہ ||۳-۲۴||

utsīdeyurime lokā na kuryāṃ karma cedaham . saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||3-24||

Verse 25

سَکَْتَاہ کَرَْمَنَْیَوَِدَْوَاںسَو یَتھَا کَُرَْوَنَْتَِ بھَارَتَ | کَُرَْیَادَْوَِدَْوَاںسَْتَتھَاسَکَْتَشَْچَِکَِیرَْشَُرَْلَوکَسَںگَْرَہَمَْ ||۳-۲۵||

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata . kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ||3-25||

Verse 26

نَ بَُدَْدھَِبھَےدَں جَنَیَےدَجَْنَانَاں کَرَْمَسَنَْگَِنَامَْ | جَوشَیَےتَْسَرَْوَکَرَْمَانَِ وَِدَْوَانَْیَُکَْتَہ سَمَاچَرَنَْ ||۳-۲۶||

na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||3-26||

Verse 27

پَْرَکَْرِتَےہ کَْرَِیَمَانَانَِ گَُنَےہ کَرَْمَانَِ سَرَْوَشَہ | اَہَنَْکَارَوَِمَُوڈھَاتَْمَا کَرَْتَاہَمَِتَِ مَنَْیَتَے ||۳-۲۷||

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate ||3-27||

Verse 28

تَتَْتَْوَوَِتَْتَُ مَہَابَاہَو گَُنَکَرَْمَوَِبھَاگَیَوہ | گَُنَا گَُنَےشَُ وَرَْتَنَْتَ اِتَِ مَتَْوَا نَ سَجَْجَتَے ||۳-۲۸||

tattvavittu mahābāho guṇakarmavibhāgayoḥ . guṇā guṇeṣu vartanta iti matvā na sajjate ||3-28||

Verse 29

پَْرَکَْرِتَےرَْگَُنَسَمَْمَُوڈھَاہ سَجَْجَنَْتَے گَُنَکَرَْمَسَُ | تَانَکَْرِتَْسَْنَوَِدَو مَنَْدَانَْکَْرِتَْسَْنَوَِنَْنَ وَِچَالَیَےتَْ ||۳-۲۹||

prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavido mandānkṛtsnavinna vicālayet ||3-29||

Verse 30

مَیَِ سَرَْوَانَِ کَرَْمَانَِ سَںنَْیَسَْیَادھَْیَاتَْمَچَےتَسَا | نَِرَاشَِیرَْنَِرَْمَمَو بھَُوتَْوَا یَُدھَْیَسَْوَ وَِگَتَجَْوَرَہ ||۳-۳۰||

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā . nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||3-30||

Verse 31

یَے مَے مَتَمَِدَں نَِتَْیَمَنَُتَِشَْٹھَنَْتَِ مَانَوَاہ | شَْرَدَْدھَاوَنَْتَوऽنَسَُویَنَْتَو مَُچَْیَنَْتَے تَےऽپَِ کَرَْمَبھَِہ ||۳-۳۱||

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ . śraddhāvanto.anasūyanto mucyante te.api karmabhiḥ ||3-31||

Verse 32

یَے تَْوَےتَدَبھَْیَسَُویَنَْتَو نَانَُتَِشَْٹھَنَْتَِ مَے مَتَمَْ | سَرَْوَجَْنَانَوَِمَُوڈھَاںسَْتَانَْوَِدَْدھَِ نَشَْٹَانَچَےتَسَہ ||۳-۳۲||

ye tvetadabhyasūyanto nānutiṣṭhanti me matam . sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||3-32||

Verse 33

سَدَْرِشَں چَےشَْٹَتَے سَْوَسَْیَاہ پَْرَکَْرِتَےرَْجَْنَانَوَانَپَِ | پَْرَکَْرِتَِں یَانَْتَِ بھَُوتَانَِ نَِگَْرَہَہ کَِں کَرَِشَْیَتَِ ||۳-۳۳||

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33||

Verse 34

اِنَْدَْرَِیَسَْیَےنَْدَْرَِیَسَْیَارَْتھَے رَاگَدَْوَےشَو وَْیَوَسَْتھَِتَو | تَیَورَْنَ وَشَمَاگَچَْچھَےتَْتَو ہَْیَسَْیَ پَرَِپَنَْتھَِنَو ||۳-۳۴||

indriyasyendriyasyārthe rāgadveṣau vyavasthitau . tayorna vaśamāgacchettau hyasya paripanthinau ||3-34||

Verse 35

شَْرَےیَانَْسَْوَدھَرَْمَو وَِگَُنَہ پَرَدھَرَْمَاتَْسَْوَنَُشَْٹھَِتَاتَْ | سَْوَدھَرَْمَے نَِدھَنَں شَْرَےیَہ پَرَدھَرَْمَو بھَیَاوَہَہ ||۳-۳۵||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3-35||

Verse 36

اَرَْجَُنَ اُوَاچَ | اَتھَ کَےنَ پَْرَیَُکَْتَوऽیَں پَاپَں چَرَتَِ پَُورَُشَہ | اَنَِچَْچھَنَْنَپَِ وَارَْشَْنَےیَ بَلَادَِوَ نَِیَوجَِتَہ ||۳-۳۶||

arjuna uvāca . atha kena prayukto.ayaṃ pāpaṃ carati pūruṣaḥ . anicchannapi vārṣṇeya balādiva niyojitaḥ ||3-36||

Verse 37

شَْرَِیبھَگَوَانَُوَاچَ | کَامَ اےشَ کَْرَودھَ اےشَ رَجَوگَُنَسَمَُدَْبھَوَہ | مَہَاشَنَو مَہَاپَاپَْمَا وَِدَْدھَْیَےنَمَِہَ وَےرَِنَمَْ ||۳-۳۷||

śrībhagavānuvāca . kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ . mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3-37||

Verse 38

دھَُومَےنَاوَْرَِیَتَے وَہَْنَِرَْیَتھَادَرَْشَو مَلَےنَ چَ | یَتھَولَْبَےنَاوَْرِتَو گَرَْبھَسَْتَتھَا تَےنَےدَمَاوَْرِتَمَْ ||۳-۳۸||

dhūmenāvriyate vahniryathādarśo malena ca . yatholbenāvṛto garbhastathā tenedamāvṛtam ||3-38||

Verse 39

آوَْرِتَں جَْنَانَمَےتَےنَ جَْنَانَِنَو نَِتَْیَوَےرَِنَا | کَامَرَُوپَےنَ کَونَْتَےیَ دَُشَْپَُورَےنَانَلَےنَ چَ ||۳-۳۹||

āvṛtaṃ jñānametena jñānino nityavairiṇā . kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3-39||

Verse 40

اِنَْدَْرَِیَانَِ مَنَو بَُدَْدھَِرَسَْیَادھَِشَْٹھَانَمَُچَْیَتَے | اےتَےرَْوَِمَوہَیَتَْیَےشَ جَْنَانَمَاوَْرِتَْیَ دَےہَِنَمَْ ||۳-۴۰||

indriyāṇi mano buddhirasyādhiṣṭhānamucyate . etairvimohayatyeṣa jñānamāvṛtya dehinam ||3-40||

Verse 41

تَسَْمَاتَْتَْوَمَِنَْدَْرَِیَانَْیَادَو نَِیَمَْیَ بھَرَتَرَْشَبھَ | پَاپَْمَانَں پَْرَجَہَِ ہَْیَےنَں جَْنَانَوَِجَْنَانَنَاشَنَمَْ ||۳-۴۱||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha . pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3-41||

Verse 42

اِنَْدَْرَِیَانَِ پَرَانَْیَاہَُرَِنَْدَْرَِیَےبھَْیَہ پَرَں مَنَہ | مَنَسَسَْتَُ پَرَا بَُدَْدھَِرَْیَو بَُدَْدھَےہ پَرَتَسَْتَُ سَہ ||۳-۴۲||

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ . manasastu parā buddhiryo buddheḥ paratastu saḥ ||3-42||

Verse 43

اےوَں بَُدَْدھَےہ پَرَں بَُدَْدھَْوَا سَںسَْتَبھَْیَاتَْمَانَمَاتَْمَنَا | جَہَِ شَتَْرَُں مَہَابَاہَو کَامَرَُوپَں دَُرَاسَدَمَْ ||۳-۴۳||

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā . jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3-43||

Verse 44

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے کَرَْمَیَوگَو نَامَ تَْرِتَِییَوऽدھَْیَایَہ ||۳||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo.adhyāyaḥ ||3-44||