اَرَْجَُنَ اُوَاچَ | جَْیَایَسَِی چَےتَْکَرَْمَنَسَْتَے مَتَا بَُدَْدھَِرَْجَنَارَْدَنَ | تَتَْکَِں کَرَْمَنَِ گھَورَے مَاں نَِیَوجَیَسَِ کَےشَوَ ||۳-۱||
arjuna uvāca . jyāyasī cetkarmaṇaste matā buddhirjanārdana . tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3-1||
وَْیَامَِشَْرَےنَےوَ وَاکَْیَےنَ بَُدَْدھَِں مَوہَیَسَِیوَ مَے | تَدَےکَں وَدَ نَِشَْچَِتَْیَ یَےنَ شَْرَےیَوऽہَمَاپَْنَُیَامَْ ||۳-۲||
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me . tadekaṃ vada niścitya yena śreyo.ahamāpnuyām ||3-2||
شَْرَِیبھَگَوَانَُوَاچَ | لَوکَےऽسَْمَِنَْ دَْوَِوَِدھَا نَِشَْٹھَا پَُرَا پَْرَوکَْتَا مَیَانَگھَ | جَْنَانَیَوگَےنَ سَانَْکھَْیَانَاں کَرَْمَیَوگَےنَ یَوگَِنَامَْ ||۳-۳||
śrībhagavānuvāca . loke.asmina dvividhā niṣṭhā purā proktā mayānagha . jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3-3||
نَ کَرَْمَنَامَنَارَمَْبھَانَْنَےشَْکَرَْمَْیَں پَُرَُشَوऽشَْنَُتَے | نَ چَ سَںنَْیَسَنَادَےوَ سَِدَْدھَِں سَمَدھَِگَچَْچھَتَِ ||۳-۴||
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo.aśnute . na ca saṃnyasanādeva siddhiṃ samadhigacchati ||3-4||
نَ ہَِ کَشَْچَِتَْکَْشَنَمَپَِ جَاتَُ تَِشَْٹھَتَْیَکَرَْمَکَْرِتَْ | کَارَْیَتَے ہَْیَوَشَہ کَرَْمَ سَرَْوَہ پَْرَکَْرِتَِجَےرَْگَُنَےہ ||۳-۵||
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||
کَرَْمَےنَْدَْرَِیَانَِ سَںیَمَْیَ یَ آسَْتَے مَنَسَا سَْمَرَنَْ | اِنَْدَْرَِیَارَْتھَانَْوَِمَُوڈھَاتَْمَا مَِتھَْیَاچَارَہ سَ اُچَْیَتَے ||۳-۶||
karmendriyāṇi saṃyamya ya āste manasā smaran . indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||3-6||
یَسَْتَْوَِنَْدَْرَِیَانَِ مَنَسَا نَِیَمَْیَارَبھَتَےऽرَْجَُنَ | کَرَْمَےنَْدَْرَِیَےہ کَرَْمَیَوگَمَسَکَْتَہ سَ وَِشَِشَْیَتَے ||۳-۷||
yastvindriyāṇi manasā niyamyārabhate.arjuna . karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3-7||
نَِیَتَں کَُرَُ کَرَْمَ تَْوَں کَرَْمَ جَْیَایَو ہَْیَکَرَْمَنَہ | شَرَِیرَیَاتَْرَاپَِ چَ تَے نَ پَْرَسَِدَْدھَْیَےدَکَرَْمَنَہ ||۳-۸||
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||
یَجَْنَارَْتھَاتَْکَرَْمَنَوऽنَْیَتَْرَ لَوکَوऽیَں کَرَْمَبَنَْدھَنَہ | تَدَرَْتھَں کَرَْمَ کَونَْتَےیَ مَُکَْتَسَنَْگَہ سَمَاچَرَ ||۳-۹||
yajñārthātkarmaṇo.anyatra loko.ayaṃ karmabandhanaḥ . tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||3-9||
سَہَیَجَْنَاہ پَْرَجَاہ سَْرِشَْٹَْوَا پَُرَووَاچَ پَْرَجَاپَتَِہ | اَنَےنَ پَْرَسَوَِشَْیَدھَْوَمَےشَ وَوऽسَْتَْوَِشَْٹَکَامَدھَُکَْ ||۳-۱۰||
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo.astviṣṭakāmadhuk ||3-10||
دَےوَانَْبھَاوَیَتَانَےنَ تَے دَےوَا بھَاوَیَنَْتَُ وَہ | پَرَسَْپَرَں بھَاوَیَنَْتَہ شَْرَےیَہ پَرَمَوَاپَْسَْیَتھَ ||۳-۱۱||
devānbhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3-11||
اِشَْٹَانَْبھَوگَانَْہَِ وَو دَےوَا دَاسَْیَنَْتَے یَجَْنَبھَاوَِتَاہ | تَےرَْدَتَْتَانَپَْرَدَایَےبھَْیَو یَو بھَُنَْکَْتَے سَْتَےنَ اےوَ سَہ ||۳-۱۲||
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3-12||
یَجَْنَشَِشَْٹَاشَِنَہ سَنَْتَو مَُچَْیَنَْتَے سَرَْوَکَِلَْبَِشَےہ | بھَُنَْجَتَے تَے تَْوَگھَں پَاپَا یَے پَچَنَْتَْیَاتَْمَکَارَنَاتَْ ||۳-۱۳||
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3-13||
اَنَْنَادَْبھَوَنَْتَِ بھَُوتَانَِ پَرَْجَنَْیَادَنَْنَسَمَْبھَوَہ | یَجَْنَادَْبھَوَتَِ پَرَْجَنَْیَو یَجَْنَہ کَرَْمَسَمَُدَْبھَوَہ ||۳-۱۴||
annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3-14||
کَرَْمَ بَْرَہَْمَودَْبھَوَں وَِدَْدھَِ بَْرَہَْمَاکَْشَرَسَمَُدَْبھَوَمَْ | تَسَْمَاتَْسَرَْوَگَتَں بَْرَہَْمَ نَِتَْیَں یَجَْنَے پَْرَتَِشَْٹھَِتَمَْ ||۳-۱۵||
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3-15||
اےوَں پَْرَوَرَْتَِتَں چَکَْرَں نَانَُوَرَْتَیَتَِیہَ یَہ | اَگھَایَُرَِنَْدَْرَِیَارَامَو مَوگھَں پَارَْتھَ سَ جَِیوَتَِ ||۳-۱۶||
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ . aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3-16||
یَسَْتَْوَاتَْمَرَتَِرَےوَ سَْیَادَاتَْمَتَْرِپَْتَشَْچَ مَانَوَہ | آتَْمَنَْیَےوَ چَ سَنَْتَُشَْٹَسَْتَسَْیَ کَارَْیَں نَ وَِدَْیَتَے ||۳-۱۷||
yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||
نَےوَ تَسَْیَ کَْرِتَےنَارَْتھَو نَاکَْرِتَےنَےہَ کَشَْچَنَ | نَ چَاسَْیَ سَرَْوَبھَُوتَےشَُ کَشَْچَِدَرَْتھَوَْیَپَاشَْرَیَہ ||۳-۱۸||
naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||
تَسَْمَادَسَکَْتَہ سَتَتَں کَارَْیَں کَرَْمَ سَمَاچَرَ | اَسَکَْتَو ہَْیَاچَرَنَْکَرَْمَ پَرَمَاپَْنَوتَِ پَُورَُشَہ ||۳-۱۹||
tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asakto hyācarankarma paramāpnoti pūruṣaḥ ||3-19||
کَرَْمَنَےوَ ہَِ سَںسَِدَْدھَِمَاسَْتھَِتَا جَنَکَادَیَہ | لَوکَسَںگَْرَہَمَےوَاپَِ سَمَْپَشَْیَنَْکَرَْتَُمَرَْہَسَِ ||۳-۲۰||
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ . lokasaṃgrahamevāpi sampaśyankartumarhasi ||3-20||
یَدَْیَدَاچَرَتَِ شَْرَےشَْٹھَسَْتَتَْتَدَےوَےتَرَو جَنَہ | سَ یَتَْپَْرَمَانَں کَُرَُتَے لَوکَسَْتَدَنَُوَرَْتَتَے ||۳-۲۱||
yadyadācarati śreṣṭhastattadevetaro janaḥ . sa yatpramāṇaṃ kurute lokastadanuvartate ||3-21||
نَ مَے پَارَْتھَاسَْتَِ کَرَْتَوَْیَں تَْرَِشَُ لَوکَےشَُ کَِنَْچَنَ | نَانَوَاپَْتَمَوَاپَْتَوَْیَں وَرَْتَ اےوَ چَ کَرَْمَنَِ ||۳-۲۲||
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana . nānavāptamavāptavyaṃ varta eva ca karmaṇi ||3-22||
یَدَِ ہَْیَہَں نَ وَرَْتَےیَں جَاتَُ کَرَْمَنَْیَتَنَْدَْرَِتَہ | مَمَ وَرَْتَْمَانَُوَرَْتَنَْتَے مَنَُشَْیَاہ پَارَْتھَ سَرَْوَشَہ ||۳-۲۳||
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3-23||
اُتَْسَِیدَےیَُرَِمَے لَوکَا نَ کَُرَْیَاں کَرَْمَ چَےدَہَمَْ | سَنَْکَرَسَْیَ چَ کَرَْتَا سَْیَامَُپَہَنَْیَامَِمَاہ پَْرَجَاہ ||۳-۲۴||
utsīdeyurime lokā na kuryāṃ karma cedaham . saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||3-24||
سَکَْتَاہ کَرَْمَنَْیَوَِدَْوَاںسَو یَتھَا کَُرَْوَنَْتَِ بھَارَتَ | کَُرَْیَادَْوَِدَْوَاںسَْتَتھَاسَکَْتَشَْچَِکَِیرَْشَُرَْلَوکَسَںگَْرَہَمَْ ||۳-۲۵||
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata . kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ||3-25||
نَ بَُدَْدھَِبھَےدَں جَنَیَےدَجَْنَانَاں کَرَْمَسَنَْگَِنَامَْ | جَوشَیَےتَْسَرَْوَکَرَْمَانَِ وَِدَْوَانَْیَُکَْتَہ سَمَاچَرَنَْ ||۳-۲۶||
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||3-26||
پَْرَکَْرِتَےہ کَْرَِیَمَانَانَِ گَُنَےہ کَرَْمَانَِ سَرَْوَشَہ | اَہَنَْکَارَوَِمَُوڈھَاتَْمَا کَرَْتَاہَمَِتَِ مَنَْیَتَے ||۳-۲۷||
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate ||3-27||
تَتَْتَْوَوَِتَْتَُ مَہَابَاہَو گَُنَکَرَْمَوَِبھَاگَیَوہ | گَُنَا گَُنَےشَُ وَرَْتَنَْتَ اِتَِ مَتَْوَا نَ سَجَْجَتَے ||۳-۲۸||
tattvavittu mahābāho guṇakarmavibhāgayoḥ . guṇā guṇeṣu vartanta iti matvā na sajjate ||3-28||
پَْرَکَْرِتَےرَْگَُنَسَمَْمَُوڈھَاہ سَجَْجَنَْتَے گَُنَکَرَْمَسَُ | تَانَکَْرِتَْسَْنَوَِدَو مَنَْدَانَْکَْرِتَْسَْنَوَِنَْنَ وَِچَالَیَےتَْ ||۳-۲۹||
prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavido mandānkṛtsnavinna vicālayet ||3-29||
مَیَِ سَرَْوَانَِ کَرَْمَانَِ سَںنَْیَسَْیَادھَْیَاتَْمَچَےتَسَا | نَِرَاشَِیرَْنَِرَْمَمَو بھَُوتَْوَا یَُدھَْیَسَْوَ وَِگَتَجَْوَرَہ ||۳-۳۰||
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā . nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||3-30||
یَے مَے مَتَمَِدَں نَِتَْیَمَنَُتَِشَْٹھَنَْتَِ مَانَوَاہ | شَْرَدَْدھَاوَنَْتَوऽنَسَُویَنَْتَو مَُچَْیَنَْتَے تَےऽپَِ کَرَْمَبھَِہ ||۳-۳۱||
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ . śraddhāvanto.anasūyanto mucyante te.api karmabhiḥ ||3-31||
یَے تَْوَےتَدَبھَْیَسَُویَنَْتَو نَانَُتَِشَْٹھَنَْتَِ مَے مَتَمَْ | سَرَْوَجَْنَانَوَِمَُوڈھَاںسَْتَانَْوَِدَْدھَِ نَشَْٹَانَچَےتَسَہ ||۳-۳۲||
ye tvetadabhyasūyanto nānutiṣṭhanti me matam . sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||3-32||
سَدَْرِشَں چَےشَْٹَتَے سَْوَسَْیَاہ پَْرَکَْرِتَےرَْجَْنَانَوَانَپَِ | پَْرَکَْرِتَِں یَانَْتَِ بھَُوتَانَِ نَِگَْرَہَہ کَِں کَرَِشَْیَتَِ ||۳-۳۳||
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33||
اِنَْدَْرَِیَسَْیَےنَْدَْرَِیَسَْیَارَْتھَے رَاگَدَْوَےشَو وَْیَوَسَْتھَِتَو | تَیَورَْنَ وَشَمَاگَچَْچھَےتَْتَو ہَْیَسَْیَ پَرَِپَنَْتھَِنَو ||۳-۳۴||
indriyasyendriyasyārthe rāgadveṣau vyavasthitau . tayorna vaśamāgacchettau hyasya paripanthinau ||3-34||
شَْرَےیَانَْسَْوَدھَرَْمَو وَِگَُنَہ پَرَدھَرَْمَاتَْسَْوَنَُشَْٹھَِتَاتَْ | سَْوَدھَرَْمَے نَِدھَنَں شَْرَےیَہ پَرَدھَرَْمَو بھَیَاوَہَہ ||۳-۳۵||
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3-35||
اَرَْجَُنَ اُوَاچَ | اَتھَ کَےنَ پَْرَیَُکَْتَوऽیَں پَاپَں چَرَتَِ پَُورَُشَہ | اَنَِچَْچھَنَْنَپَِ وَارَْشَْنَےیَ بَلَادَِوَ نَِیَوجَِتَہ ||۳-۳۶||
arjuna uvāca . atha kena prayukto.ayaṃ pāpaṃ carati pūruṣaḥ . anicchannapi vārṣṇeya balādiva niyojitaḥ ||3-36||
شَْرَِیبھَگَوَانَُوَاچَ | کَامَ اےشَ کَْرَودھَ اےشَ رَجَوگَُنَسَمَُدَْبھَوَہ | مَہَاشَنَو مَہَاپَاپَْمَا وَِدَْدھَْیَےنَمَِہَ وَےرَِنَمَْ ||۳-۳۷||
śrībhagavānuvāca . kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ . mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3-37||
دھَُومَےنَاوَْرَِیَتَے وَہَْنَِرَْیَتھَادَرَْشَو مَلَےنَ چَ | یَتھَولَْبَےنَاوَْرِتَو گَرَْبھَسَْتَتھَا تَےنَےدَمَاوَْرِتَمَْ ||۳-۳۸||
dhūmenāvriyate vahniryathādarśo malena ca . yatholbenāvṛto garbhastathā tenedamāvṛtam ||3-38||
آوَْرِتَں جَْنَانَمَےتَےنَ جَْنَانَِنَو نَِتَْیَوَےرَِنَا | کَامَرَُوپَےنَ کَونَْتَےیَ دَُشَْپَُورَےنَانَلَےنَ چَ ||۳-۳۹||
āvṛtaṃ jñānametena jñānino nityavairiṇā . kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3-39||
اِنَْدَْرَِیَانَِ مَنَو بَُدَْدھَِرَسَْیَادھَِشَْٹھَانَمَُچَْیَتَے | اےتَےرَْوَِمَوہَیَتَْیَےشَ جَْنَانَمَاوَْرِتَْیَ دَےہَِنَمَْ ||۳-۴۰||
indriyāṇi mano buddhirasyādhiṣṭhānamucyate . etairvimohayatyeṣa jñānamāvṛtya dehinam ||3-40||
تَسَْمَاتَْتَْوَمَِنَْدَْرَِیَانَْیَادَو نَِیَمَْیَ بھَرَتَرَْشَبھَ | پَاپَْمَانَں پَْرَجَہَِ ہَْیَےنَں جَْنَانَوَِجَْنَانَنَاشَنَمَْ ||۳-۴۱||
tasmāttvamindriyāṇyādau niyamya bharatarṣabha . pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3-41||
اِنَْدَْرَِیَانَِ پَرَانَْیَاہَُرَِنَْدَْرَِیَےبھَْیَہ پَرَں مَنَہ | مَنَسَسَْتَُ پَرَا بَُدَْدھَِرَْیَو بَُدَْدھَےہ پَرَتَسَْتَُ سَہ ||۳-۴۲||
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ . manasastu parā buddhiryo buddheḥ paratastu saḥ ||3-42||
اےوَں بَُدَْدھَےہ پَرَں بَُدَْدھَْوَا سَںسَْتَبھَْیَاتَْمَانَمَاتَْمَنَا | جَہَِ شَتَْرَُں مَہَابَاہَو کَامَرَُوپَں دَُرَاسَدَمَْ ||۳-۴۳||
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā . jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3-43||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے کَرَْمَیَوگَو نَامَ تَْرِتَِییَوऽدھَْیَایَہ ||۳||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo.adhyāyaḥ ||3-44||