арджуна ува̄ча | пракр̣тим̣ пурушам̣ чаива кшэтрам̣ кшэтраджн̃амэва ча | этадвэдитумиччха̄ми джн̃а̄нам̣ джн̃эйам̣ ча кэш́ава ||13-1||
arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||
ш́рӣбхагава̄нува̄ча | идам̣ ш́арӣрам̣ каунтэйа кшэтрамитйабхидхӣйатэ | этадйо вэтти там̣ пра̄хух̣ кшэтраджн̃а ити тадвидах̣ ||13-2||
śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||
кшэтраджн̃ам̣ ча̄пи ма̄м̣ виддхи сарвакшэтрэшу бха̄рата | кшэтракшэтраджн̃айорджн̃а̄нам̣ йаттаджджн̃а̄нам̣ матам̣ мама ||13-3||
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||
таткшэтрам̣ йачча йа̄др̣кча йадвика̄ри йаташ́ча йат | са ча йо йатпрабха̄ваш́ча татсама̄сэна мэ ш́р̣н̣у ||13-4||
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||
р̣шибхирбахудха̄ гӣтам̣ чхандобхирвивидхаих̣ пр̣тхак | брахмасӯтрападаиш́чаива хэтумадбхирвиниш́читаих̣ ||13-5||
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||
маха̄бхӯта̄нйахам̣ка̄ро буддхиравйактамэва ча | индрийа̄н̣и даш́аикам̣ ча пан̃ча чэндрийагочара̄х̣ ||13-6||
mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||
иччха̄ двэшах̣ сукхам̣ дух̣кхам̣ сам̣гха̄таш́чэтана̄ дхр̣тих̣ | этаткшэтрам̣ сама̄сэна савика̄рамуда̄хр̣там ||13-7||
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||
ама̄нитвамадамбхитвамахим̣са̄ кша̄нтира̄рджавам | а̄ча̄рйопа̄санам̣ ш́аучам̣ стхаирйама̄тмавиниграхах̣ ||13-8||
amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||
индрийа̄ртхэшу ваира̄гйаманахам̣ка̄ра эва ча | джанмамр̣тйуджара̄вйа̄дхидух̣кхадоша̄нударш́анам ||13-9||
indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||
асактиранабхишван̇гах̣ путрада̄рагр̣ха̄дишу | нитйам̣ ча самачиттатвамишт̣а̄ништ̣опапаттишу ||13-10||
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||
майи ча̄нанйайогэна бхактиравйабхича̄рин̣ӣ | вивиктадэш́асэвитвамаратирджанасам̣сади ||13-11||
mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||
адхйа̄тмаджн̃а̄нанитйатвам̣ таттваджн̃а̄на̄ртхадарш́анам | этаджджн̃а̄намити проктамаджн̃а̄нам̣ йадато'нйатха̄ ||13-12||
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||
джн̃эйам̣ йаттатправакшйа̄ми йаджджн̃а̄тва̄мр̣тамаш́нутэ | ана̄диматпарам̣ брахма на саттанна̄садучйатэ ||13-13||
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||
сарватах̣ па̄н̣ипа̄дам̣ татсарвато'кшиш́иромукхам | сарватах̣ ш́рутималлокэ сарвама̄вр̣тйа тишт̣хати ||13-14||
sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||
сарвэндрийагун̣а̄бха̄сам̣ сарвэндрийавиварджитам | асактам̣ сарвабхр̣ччаива ниргун̣ам̣ гун̣абхоктр̣ ча ||13-15||
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||
бахиранташ́ча бхӯта̄на̄мачарам̣ чарамэва ча | сӯкшматва̄ттадавиджн̃эйам̣ дӯрастхам̣ ча̄нтикэ ча тат ||13-16||
bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||
авибхактам̣ ча бхӯтэшу вибхактамива ча стхитам | бхӯтабхартр̣ ча таджджн̃эйам̣ грасишн̣у прабхавишн̣у ча ||13-17||
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||
джйотиша̄мапи таджджйотистамасах̣ парамучйатэ | джн̃а̄нам̣ джн̃эйам̣ джн̃а̄нагамйам̣ хр̣ди сарвасйа вишт̣хитам ||13-18||
jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||
ити кшэтрам̣ татха̄ джн̃а̄нам̣ джн̃эйам̣ чоктам̣ сама̄сатах̣ | мадбхакта этадвиджн̃а̄йа мадбха̄ва̄йопападйатэ ||13-19||
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||
пракр̣тим̣ пурушам̣ чаива виддхйана̄дӣ убха̄вапи | вика̄ра̄м̣ш́ча гун̣а̄м̣ш́чаива виддхи пракр̣тисамбхава̄н ||13-20||
prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||
ка̄рйака̄ран̣акартр̣твэ хэтух̣ пракр̣тиручйатэ | пурушах̣ сукхадух̣кха̄на̄м̣ бхоктр̣твэ хэтуручйатэ ||13-21||
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||
пурушах̣ пракр̣тистхо хи бхун̇ктэ пракр̣тиджа̄нгун̣а̄н | ка̄ран̣ам̣ гун̣асан̇го'сйа садасадйониджанмасу ||13-22||
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān . kāraṇaṃ guṇasaṅgo.asya sadasadyonijanmasu ||13-22||
упадрашт̣а̄нуманта̄ ча бхарта̄ бхокта̄ махэш́варах̣ | парама̄тмэти ча̄пйукто дэхэ'сминпурушах̣ парах̣ ||13-23||
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||
йа эвам̣ вэтти пурушам̣ пракр̣тим̣ ча гун̣аих̣ саха | сарватха̄ вартама̄но'пи на са бхӯйо'бхиджа̄йатэ ||13-24||
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||
дхйа̄нэна̄тмани паш́йанти кэчида̄тма̄нама̄тмана̄ | анйэ са̄н̇кхйэна йогэна кармайогэна ча̄парэ ||13-25||
dhyānenātmani paśyanti kecidātmānamātmanā . anye sāṅkhyena yogena karmayogena cāpare ||13-25||
анйэ твэвамаджа̄нантах̣ ш́рутва̄нйэбхйа упа̄сатэ | тэ'пи ча̄титарантйэва мр̣тйум̣ ш́рутипара̄йан̣а̄х̣ ||13-26||
anye tvevamajānantaḥ śrutvānyebhya upāsate . te.api cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||13-26||
йа̄ватсан̃джа̄йатэ кин̃читсаттвам̣ стха̄вараджан̇гамам | кшэтракшэтраджн̃асам̣йога̄ттадвиддхи бхаратаршабха ||13-27||
yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam . kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||13-27||
самам̣ сарвэшу бхӯтэшу тишт̣хантам̣ парамэш́варам | винаш́йатсвавинаш́йантам̣ йах̣ паш́йати са паш́йати ||13-28||
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||
самам̣ паш́йанхи сарватра самавастхитамӣш́варам | на хинастйа̄тмана̄тма̄нам̣ тато йа̄ти пара̄м̣ гатим ||13-29||
samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||
пракр̣тйаива ча карма̄н̣и крийама̄н̣а̄ни сарваш́ах̣ | йах̣ паш́йати татха̄тма̄намакарта̄рам̣ са паш́йати ||13-30||
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||
йада̄ бхӯтапр̣тхагбха̄вамэкастхаманупаш́йати | тата эва ча виста̄рам̣ брахма сампадйатэ тада̄ ||13-31||
yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||
ана̄дитва̄нниргун̣атва̄тпарама̄тма̄йамавйайах̣ | ш́арӣрастхо'пи каунтэйа на кароти на липйатэ ||13-32||
anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||
йатха̄ сарвагатам̣ саукшмйа̄да̄ка̄ш́ам̣ нопалипйатэ | сарватра̄вастхито дэхэ татха̄тма̄ нопалипйатэ ||13-33||
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||
йатха̄ прака̄ш́айатйэках̣ кр̣тснам̣ локамимам̣ равих̣ | кшэтрам̣ кшэтрӣ татха̄ кр̣тснам̣ прака̄ш́айати бха̄рата ||13-34||
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ . kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||13-34||
кшэтракшэтраджн̃айорэвамантарам̣ джн̃а̄начакшуша̄ | бхӯтапракр̣тимокшам̣ ча йэ видурйа̄нти тэ парам ||13-35||
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35||
ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ кшэтракшэтраджн̃авибха̄гайого на̄ма трайодаш́о'дхйа̄йах̣ ||13||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||