Глава 13

Verse 1

арджуна ува̄ча | пракр̣тим̣ пурушам̣ чаива кшэтрам̣ кшэтраджн̃амэва ча | этадвэдитумиччха̄ми джн̃а̄нам̣ джн̃эйам̣ ча кэш́ава ||13-1||

arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||

Verse 2

ш́рӣбхагава̄нува̄ча | идам̣ ш́арӣрам̣ каунтэйа кшэтрамитйабхидхӣйатэ | этадйо вэтти там̣ пра̄хух̣ кшэтраджн̃а ити тадвидах̣ ||13-2||

śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||

Verse 3

кшэтраджн̃ам̣ ча̄пи ма̄м̣ виддхи сарвакшэтрэшу бха̄рата | кшэтракшэтраджн̃айорджн̃а̄нам̣ йаттаджджн̃а̄нам̣ матам̣ мама ||13-3||

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||

Verse 4

таткшэтрам̣ йачча йа̄др̣кча йадвика̄ри йаташ́ча йат | са ча йо йатпрабха̄ваш́ча татсама̄сэна мэ ш́р̣н̣у ||13-4||

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||

Verse 5

р̣шибхирбахудха̄ гӣтам̣ чхандобхирвивидхаих̣ пр̣тхак | брахмасӯтрападаиш́чаива хэтумадбхирвиниш́читаих̣ ||13-5||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||

Verse 6

маха̄бхӯта̄нйахам̣ка̄ро буддхиравйактамэва ча | индрийа̄н̣и даш́аикам̣ ча пан̃ча чэндрийагочара̄х̣ ||13-6||

mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||

Verse 7

иччха̄ двэшах̣ сукхам̣ дух̣кхам̣ сам̣гха̄таш́чэтана̄ дхр̣тих̣ | этаткшэтрам̣ сама̄сэна савика̄рамуда̄хр̣там ||13-7||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||

Verse 8

ама̄нитвамадамбхитвамахим̣са̄ кша̄нтира̄рджавам | а̄ча̄рйопа̄санам̣ ш́аучам̣ стхаирйама̄тмавиниграхах̣ ||13-8||

amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||

Verse 9

индрийа̄ртхэшу ваира̄гйаманахам̣ка̄ра эва ча | джанмамр̣тйуджара̄вйа̄дхидух̣кхадоша̄нударш́анам ||13-9||

indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||

Verse 10

асактиранабхишван̇гах̣ путрада̄рагр̣ха̄дишу | нитйам̣ ча самачиттатвамишт̣а̄ништ̣опапаттишу ||13-10||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||

Verse 11

майи ча̄нанйайогэна бхактиравйабхича̄рин̣ӣ | вивиктадэш́асэвитвамаратирджанасам̣сади ||13-11||

mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||

Verse 12

адхйа̄тмаджн̃а̄нанитйатвам̣ таттваджн̃а̄на̄ртхадарш́анам | этаджджн̃а̄намити проктамаджн̃а̄нам̣ йадато'нйатха̄ ||13-12||

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||

Verse 13

джн̃эйам̣ йаттатправакшйа̄ми йаджджн̃а̄тва̄мр̣тамаш́нутэ | ана̄диматпарам̣ брахма на саттанна̄садучйатэ ||13-13||

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||

Verse 14

сарватах̣ па̄н̣ипа̄дам̣ татсарвато'кшиш́иромукхам | сарватах̣ ш́рутималлокэ сарвама̄вр̣тйа тишт̣хати ||13-14||

sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||

Verse 15

сарвэндрийагун̣а̄бха̄сам̣ сарвэндрийавиварджитам | асактам̣ сарвабхр̣ччаива ниргун̣ам̣ гун̣абхоктр̣ ча ||13-15||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||

Verse 16

бахиранташ́ча бхӯта̄на̄мачарам̣ чарамэва ча | сӯкшматва̄ттадавиджн̃эйам̣ дӯрастхам̣ ча̄нтикэ ча тат ||13-16||

bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||

Verse 17

авибхактам̣ ча бхӯтэшу вибхактамива ча стхитам | бхӯтабхартр̣ ча таджджн̃эйам̣ грасишн̣у прабхавишн̣у ча ||13-17||

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||

Verse 18

джйотиша̄мапи таджджйотистамасах̣ парамучйатэ | джн̃а̄нам̣ джн̃эйам̣ джн̃а̄нагамйам̣ хр̣ди сарвасйа вишт̣хитам ||13-18||

jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||

Verse 19

ити кшэтрам̣ татха̄ джн̃а̄нам̣ джн̃эйам̣ чоктам̣ сама̄сатах̣ | мадбхакта этадвиджн̃а̄йа мадбха̄ва̄йопападйатэ ||13-19||

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||

Verse 20

пракр̣тим̣ пурушам̣ чаива виддхйана̄дӣ убха̄вапи | вика̄ра̄м̣ш́ча гун̣а̄м̣ш́чаива виддхи пракр̣тисамбхава̄н ||13-20||

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||

Verse 21

ка̄рйака̄ран̣акартр̣твэ хэтух̣ пракр̣тиручйатэ | пурушах̣ сукхадух̣кха̄на̄м̣ бхоктр̣твэ хэтуручйатэ ||13-21||

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||

Verse 22

пурушах̣ пракр̣тистхо хи бхун̇ктэ пракр̣тиджа̄нгун̣а̄н | ка̄ран̣ам̣ гун̣асан̇го'сйа садасадйониджанмасу ||13-22||

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān . kāraṇaṃ guṇasaṅgo.asya sadasadyonijanmasu ||13-22||

Verse 23

упадрашт̣а̄нуманта̄ ча бхарта̄ бхокта̄ махэш́варах̣ | парама̄тмэти ча̄пйукто дэхэ'сминпурушах̣ парах̣ ||13-23||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||

Verse 24

йа эвам̣ вэтти пурушам̣ пракр̣тим̣ ча гун̣аих̣ саха | сарватха̄ вартама̄но'пи на са бхӯйо'бхиджа̄йатэ ||13-24||

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||

Verse 25

дхйа̄нэна̄тмани паш́йанти кэчида̄тма̄нама̄тмана̄ | анйэ са̄н̇кхйэна йогэна кармайогэна ча̄парэ ||13-25||

dhyānenātmani paśyanti kecidātmānamātmanā . anye sāṅkhyena yogena karmayogena cāpare ||13-25||

Verse 26

анйэ твэвамаджа̄нантах̣ ш́рутва̄нйэбхйа упа̄сатэ | тэ'пи ча̄титарантйэва мр̣тйум̣ ш́рутипара̄йан̣а̄х̣ ||13-26||

anye tvevamajānantaḥ śrutvānyebhya upāsate . te.api cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||13-26||

Verse 27

йа̄ватсан̃джа̄йатэ кин̃читсаттвам̣ стха̄вараджан̇гамам | кшэтракшэтраджн̃асам̣йога̄ттадвиддхи бхаратаршабха ||13-27||

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam . kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||13-27||

Verse 28

самам̣ сарвэшу бхӯтэшу тишт̣хантам̣ парамэш́варам | винаш́йатсвавинаш́йантам̣ йах̣ паш́йати са паш́йати ||13-28||

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||

Verse 29

самам̣ паш́йанхи сарватра самавастхитамӣш́варам | на хинастйа̄тмана̄тма̄нам̣ тато йа̄ти пара̄м̣ гатим ||13-29||

samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||

Verse 30

пракр̣тйаива ча карма̄н̣и крийама̄н̣а̄ни сарваш́ах̣ | йах̣ паш́йати татха̄тма̄намакарта̄рам̣ са паш́йати ||13-30||

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||

Verse 31

йада̄ бхӯтапр̣тхагбха̄вамэкастхаманупаш́йати | тата эва ча виста̄рам̣ брахма сампадйатэ тада̄ ||13-31||

yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||

Verse 32

ана̄дитва̄нниргун̣атва̄тпарама̄тма̄йамавйайах̣ | ш́арӣрастхо'пи каунтэйа на кароти на липйатэ ||13-32||

anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||

Verse 33

йатха̄ сарвагатам̣ саукшмйа̄да̄ка̄ш́ам̣ нопалипйатэ | сарватра̄вастхито дэхэ татха̄тма̄ нопалипйатэ ||13-33||

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||

Verse 34

йатха̄ прака̄ш́айатйэках̣ кр̣тснам̣ локамимам̣ равих̣ | кшэтрам̣ кшэтрӣ татха̄ кр̣тснам̣ прака̄ш́айати бха̄рата ||13-34||

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ . kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||13-34||

Verse 35

кшэтракшэтраджн̃айорэвамантарам̣ джн̃а̄начакшуша̄ | бхӯтапракр̣тимокшам̣ ча йэ видурйа̄нти тэ парам ||13-35||

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35||

Verse 36

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ кшэтракшэтраджн̃авибха̄гайого на̄ма трайодаш́о'дхйа̄йах̣ ||13||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||