Глава 9

Verse 1

ш́рӣбхагава̄нува̄ча | идам̣ ту тэ гухйатамам̣ правакшйа̄мйанасӯйавэ | джн̃а̄нам̣ виджн̃а̄насахитам̣ йаджджн̃а̄тва̄ мокшйасэ'ш́убха̄т ||9-1||

śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||

Verse 2

ра̄джавидйа̄ ра̄джагухйам̣ павитрамидамуттамам | пратйакша̄вагамам̣ дхармйам̣ сусукхам̣ картумавйайам ||9-2||

rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||

Verse 3

аш́раддадха̄на̄х̣ пуруша̄ дхармасйа̄сйа парантапа | апра̄пйа ма̄м̣ нивартантэ мр̣тйусам̣са̄равартмани ||9-3||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa . aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3||

Verse 4

майа̄ татамидам̣ сарвам̣ джагадавйактамӯртина̄ | матстха̄ни сарвабхӯта̄ни на ча̄хам̣ тэшвавастхитах̣ ||9-4||

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā . matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||9-4||

Verse 5

на ча матстха̄ни бхӯта̄ни паш́йа мэ йогамаиш́варам | бхӯтабхр̣нна ча бхӯтастхо мама̄тма̄ бхӯтабха̄ванах̣ ||9-5||

na ca matsthāni bhūtāni paśya me yogamaiśvaram . bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5||

Verse 6

йатха̄ка̄ш́астхито нитйам̣ ва̄йух̣ сарватраго маха̄н | татха̄ сарва̄н̣и бхӯта̄ни матстха̄нӣтйупадха̄райа ||9-6||

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||

Verse 7

сарвабхӯта̄ни каунтэйа пракр̣тим̣ йа̄нти ма̄мика̄м | калпакшайэ пунаста̄ни калпа̄дау виср̣джа̄мйахам ||9-7||

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām . kalpakṣaye punastāni kalpādau visṛjāmyaham ||9-7||

Verse 8

пракр̣тим̣ сва̄мавашт̣абхйа виср̣джа̄ми пунах̣ пунах̣ | бхӯтагра̄мамимам̣ кр̣тснамаваш́ам̣ пракр̣тэрваш́а̄т ||9-8||

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8||

Verse 9

на ча ма̄м̣ та̄ни карма̄н̣и нибадхнанти дханан̃джайа | уда̄сӣнавада̄сӣнамасактам̣ тэшу кармасу ||9-9||

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya . udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9-9||

Verse 10

майа̄дхйакшэн̣а пракр̣тих̣ сӯйатэ сачара̄чарам | хэтуна̄нэна каунтэйа джагадвипаривартатэ ||9-10||

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram . hetunānena kaunteya jagadviparivartate ||9-10||

Verse 11

аваджа̄нанти ма̄м̣ мӯд̣ха̄ ма̄нушӣм̣ танума̄ш́ритам | парам̣ бха̄вамаджа̄нанто мама бхӯтамахэш́варам ||9-11||

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam . paraṃ bhāvamajānanto mama bhūtamaheśvaram ||9-11||

Verse 12

могха̄ш́а̄ могхакарма̄н̣о могхаджн̃а̄на̄ вичэтасах̣ | ра̄кшасӣма̄сурӣм̣ чаива пракр̣тим̣ мохинӣм̣ ш́рита̄х̣ ||9-12||

moghāśā moghakarmāṇo moghajñānā vicetasaḥ . rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||9-12||

Verse 13

маха̄тма̄насту ма̄м̣ па̄ртха даивӣм̣ пракр̣тима̄ш́рита̄х̣ | бхаджантйананйаманасо джн̃а̄тва̄ бхӯта̄димавйайам ||9-13||

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13||

Verse 14

сататам̣ кӣртайанто ма̄м̣ йатанташ́ча др̣д̣хаврата̄х̣ | намасйанташ́ча ма̄м̣ бхактйа̄ нитйайукта̄ упа̄сатэ ||9-14||

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ . namasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14||

Verse 15

джн̃а̄найаджн̃эна ча̄пйанйэ йаджанто ма̄мупа̄сатэ | экатвэна пр̣тхактвэна бахудха̄ виш́ватомукхам ||9-15||

jñānayajñena cāpyanye yajanto māmupāsate . ekatvena pṛthaktvena bahudhā viśvatomukham ||9-15||

Verse 16

ахам̣ кратурахам̣ йаджн̃ах̣ свадха̄хамахамаушадхам | мантро'хамахамэва̄джйамахамагнирахам̣ хутам ||9-16||

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham . mantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||

Verse 17

пита̄хамасйа джагато ма̄та̄ дха̄та̄ пита̄махах̣ | вэдйам̣ павитрамом̣ка̄ра р̣кса̄ма йаджурэва ча ||9-17||

pitāhamasya jagato mātā dhātā pitāmahaḥ . vedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||9-17||

Verse 18

гатирбхарта̄ прабхух̣ са̄кшӣ нива̄сах̣ ш́аран̣ам̣ сухр̣т | прабхавах̣ пралайах̣ стха̄нам̣ нидха̄нам̣ бӣджамавйайам ||9-18||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||

Verse 19

тапа̄мйахамахам̣ варшам̣ нигр̣хн̣а̄мйутср̣джа̄ми ча | амр̣там̣ чаива мр̣тйуш́ча садасачча̄хамарджуна ||9-19||

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19||

Verse 20

траивидйа̄ ма̄м̣ сомапа̄х̣ пӯтапа̄па̄ йаджн̃аиришт̣ва̄ сваргатим̣ пра̄ртхайантэ | тэ пун̣йама̄са̄дйа сурэндралока- маш́нанти дивйа̄ндиви дэвабхога̄н ||9-20||

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante . te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān ||9-20||

Verse 21

тэ там̣ бхуктва̄ сваргалокам̣ виш́а̄лам̣ кшӣн̣э пун̣йэ мартйалокам̣ виш́анти | эвам̣ трайӣдхармаманупрапанна̄ гата̄гатам̣ ка̄мака̄ма̄ лабхантэ ||9-21||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||9-21||

Verse 22

ананйа̄ш́чинтайанто ма̄м̣ йэ джана̄х̣ парйупа̄сатэ | тэша̄м̣ нитйа̄бхийукта̄на̄м̣ йогакшэмам̣ ваха̄мйахам ||9-22||

ananyāścintayanto māṃ ye janāḥ paryupāsate . teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||9-22||

Verse 23

йэ'пйанйадэвата̄ бхакта̄ йаджантэ ш́раддхайа̄нвита̄х̣ | тэ'пи ма̄мэва каунтэйа йаджантйавидхипӯрвакам ||9-23||

ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ . te.api māmeva kaunteya yajantyavidhipūrvakam ||9-23||

Verse 24

ахам̣ хи сарвайаджн̃а̄на̄м̣ бхокта̄ ча прабхурэва ча | на ту ма̄мабхиджа̄нанти таттвэна̄таш́чйаванти тэ ||9-24||

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||

Verse 25

йа̄нти дэваврата̄ дэва̄нпитр̣̄нйа̄нти питр̣врата̄х̣ | бхӯта̄ни йа̄нти бхӯтэджйа̄ йа̄нти мадйа̄джино'пи ма̄м ||9-25||

yānti devavratā devānpitṝnyānti pitṛvratāḥ . bhūtāni yānti bhūtejyā yānti madyājino.api mām ||9-25||

Verse 26

патрам̣ пушпам̣ пхалам̣ тойам̣ йо мэ бхактйа̄ прайаччхати | тадахам̣ бхактйупахр̣тамаш́на̄ми прайата̄тманах̣ ||9-26||

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati . tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||9-26||

Verse 27

йаткароши йадаш́на̄си йаджджухоши дада̄си йат | йаттапасйаси каунтэйа таткурушва мадарпан̣ам ||9-27||

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat . yattapasyasi kaunteya tatkuruṣva madarpaṇam ||9-27||

Verse 28

ш́убха̄ш́убхапхалаирэвам̣ мокшйасэ кармабандханаих̣ | сам̣нйа̄сайогайукта̄тма̄ вимукто ма̄мупаишйаси ||9-28||

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ . saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||9-28||

Verse 29

само'хам̣ сарвабхӯтэшу на мэ двэшйо'сти на прийах̣ | йэ бхаджанти ту ма̄м̣ бхактйа̄ майи тэ тэшу ча̄пйахам ||9-29||

samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29||

Verse 30

апи чэтсудура̄ча̄ро бхаджатэ ма̄мананйабха̄к | са̄дхурэва са мантавйах̣ самйагвйавасито хи сах̣ ||9-30||

api cetsudurācāro bhajate māmananyabhāk . sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||9-30||

Verse 31

кшипрам̣ бхавати дхарма̄тма̄ ш́аш́ваччха̄нтим̣ нигаччхати | каунтэйа пратиджа̄нӣхи на мэ бхактах̣ пран̣аш́йати ||9-31||

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31||

Verse 32

ма̄м̣ хи па̄ртха вйапа̄ш́ритйа йэ'пи сйух̣ па̄пайонайах̣ | стрийо ваиш́йа̄статха̄ ш́ӯдра̄стэ'пи йа̄нти пара̄м̣ гатим ||9-32||

māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32||

Verse 33

ким̣ пунарбра̄хман̣а̄х̣ пун̣йа̄ бхакта̄ ра̄джаршайастатха̄ | анитйамасукхам̣ локамимам̣ пра̄пйа бхаджасва ма̄м ||9-33||

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā . anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33||

Verse 34

манмана̄ бхава мадбхакто мадйа̄джӣ ма̄м̣ намаскуру | ма̄мэваишйаси йуктваивама̄тма̄нам̣ матпара̄йан̣ах̣ ||9-34||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34||

Verse 35

ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ ра̄джавидйа̄ра̄джагухйайого на̄ма навамо'дхйа̄йах̣ ||9||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo.adhyāyaḥ ||9-35||