شَْرَِیبھَگَوَانَُوَاچَ | بھَُویَ اےوَ مَہَابَاہَو شَْرِنَُ مَے پَرَمَں وَچَہ | یَتَْتَےऽہَں پَْرَِییَمَانَایَ وَکَْشَْیَامَِ ہَِتَکَامَْیَیَا ||۱۰-۱||
śrībhagavānuvāca . bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ . yatte.ahaṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||10-1||
نَ مَے وَِدَُہ سَُرَگَنَاہ پَْرَبھَوَں نَ مَہَرَْشَیَہ | اَہَمَادَِرَْہَِ دَےوَانَاں مَہَرَْشَِینَاں چَ سَرَْوَشَہ ||۱۰-۲||
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ . ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||10-2||
یَو مَامَجَمَنَادَِں چَ وَےتَْتَِ لَوکَمَہَےشَْوَرَمَْ | اَسَمَْمَُوڈھَہ سَ مَرَْتَْیَےشَُ سَرَْوَپَاپَےہ پَْرَمَُچَْیَتَے ||۱۰-۳||
yo māmajamanādiṃ ca vetti lokamaheśvaram . asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||10-3||
بَُدَْدھَِرَْجَْنَانَمَسَمَْمَوہَہ کَْشَمَا سَتَْیَں دَمَہ شَمَہ | سَُکھَں دَُہکھَں بھَوَوऽبھَاوَو بھَیَں چَابھَیَمَےوَ چَ ||۱۰-۴||
buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ . sukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||
اَہَِںسَا سَمَتَا تَُشَْٹَِسَْتَپَو دَانَں یَشَوऽیَشَہ | بھَوَنَْتَِ بھَاوَا بھَُوتَانَاں مَتَْتَ اےوَ پَْرِتھَگَْوَِدھَاہ ||۱۰-۵||
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||
مَہَرَْشَیَہ سَپَْتَ پَُورَْوَے چَتَْوَارَو مَنَوَسَْتَتھَا | مَدَْبھَاوَا مَانَسَا جَاتَا یَےشَاں لَوکَ اِمَاہ پَْرَجَاہ ||۱۰-۶||
maharṣayaḥ sapta pūrve catvāro manavastathā . madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||10-6||
اےتَاں وَِبھَُوتَِں یَوگَں چَ مَمَ یَو وَےتَْتَِ تَتَْتَْوَتَہ | سَوऽوَِکَمَْپَےنَ یَوگَےنَ یَُجَْیَتَے نَاتَْرَ سَںشَیَہ ||۱۰-۷||
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ . so.avikampena yogena yujyate nātra saṃśayaḥ ||10-7||
اَہَں سَرَْوَسَْیَ پَْرَبھَوَو مَتَْتَہ سَرَْوَں پَْرَوَرَْتَتَے | اِتَِ مَتَْوَا بھَجَنَْتَے مَاں بَُدھَا بھَاوَسَمَنَْوَِتَاہ ||۱۰-۸||
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8||
مَچَْچَِتَْتَا مَدَْگَتَپَْرَانَا بَودھَیَنَْتَہ پَرَسَْپَرَمَْ | کَتھَیَنَْتَشَْچَ مَاں نَِتَْیَں تَُشَْیَنَْتَِ چَ رَمَنَْتَِ چَ ||۱۰-۹||
maccittā madgataprāṇā bodhayantaḥ parasparam . kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||10-9||
تَےشَاں سَتَتَیَُکَْتَانَاں بھَجَتَاں پَْرَِیتَِپَُورَْوَکَمَْ | دَدَامَِ بَُدَْدھَِیَوگَں تَں یَےنَ مَامَُپَیَانَْتَِ تَے ||۱۰-۱۰||
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam . dadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10-10||
تَےشَامَےوَانَُکَمَْپَارَْتھَمَہَمَجَْنَانَجَں تَمَہ | نَاشَیَامَْیَاتَْمَبھَاوَسَْتھَو جَْنَانَدَِیپَےنَ بھَاسَْوَتَا ||۱۰-۱۱||
teṣāmevānukampārthamahamajñānajaṃ tamaḥ . nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||10-11||
اَرَْجَُنَ اُوَاچَ | پَرَں بَْرَہَْمَ پَرَں دھَامَ پَوَِتَْرَں پَرَمَں بھَوَانَْ | پَُرَُشَں شَاشَْوَتَں دَِوَْیَمَادَِدَےوَمَجَں وَِبھَُمَْ ||۱۰-۱۲||
arjuna uvāca . paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān . puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||10-12||
آہَُسَْتَْوَامَْرِشَیَہ سَرَْوَے دَےوَرَْشَِرَْنَارَدَسَْتَتھَا | اَسَِتَو دَےوَلَو وَْیَاسَہ سَْوَیَں چَےوَ بَْرَوَِیشَِ مَے ||۱۰-۱۳||
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā . asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||10-13||
سَرَْوَمَےتَدَْرِتَں مَنَْیَے یَنَْمَاں وَدَسَِ کَےشَوَ | نَ ہَِ تَے بھَگَوَنَْوَْیَکَْتَِں وَِدَُرَْدَےوَا نَ دَانَوَاہ ||۱۰-۱۴||
sarvametadṛtaṃ manye yanmāṃ vadasi keśava . na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ||10-14||
سَْوَیَمَےوَاتَْمَنَاتَْمَانَں وَےتَْتھَ تَْوَں پَُرَُشَوتَْتَمَ | بھَُوتَبھَاوَنَ بھَُوتَےشَ دَےوَدَےوَ جَگَتَْپَتَے ||۱۰-۱۵||
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama . bhūtabhāvana bhūteśa devadeva jagatpate ||10-15||
وَکَْتَُمَرَْہَسَْیَشَےشَےنَ دَِوَْیَا ہَْیَاتَْمَوَِبھَُوتَیَہ | یَابھَِرَْوَِبھَُوتَِبھَِرَْلَوکَانَِمَاںسَْتَْوَں وَْیَاپَْیَ تَِشَْٹھَسَِ ||۱۰-۱۶||
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ . yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||10-16||
کَتھَں وَِدَْیَامَہَں یَوگَِںسَْتَْوَاں سَدَا پَرَِچَِنَْتَیَنَْ | کَےشَُ کَےشَُ چَ بھَاوَےشَُ چَِنَْتَْیَوऽسَِ بھَگَوَنَْمَیَا ||۱۰-۱۷||
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan . keṣu keṣu ca bhāveṣu cintyo.asi bhagavanmayā ||10-17||
وَِسَْتَرَےنَاتَْمَنَو یَوگَں وَِبھَُوتَِں چَ جَنَارَْدَنَ | بھَُویَہ کَتھَیَ تَْرِپَْتَِرَْہَِ شَْرِنَْوَتَو نَاسَْتَِ مَےऽمَْرِتَمَْ ||۱۰-۱۸||
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana . bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me.amṛtam ||10-18||
شَْرَِیبھَگَوَانَُوَاچَ | ہَنَْتَ تَے کَتھَیَِشَْیَامَِ دَِوَْیَا ہَْیَاتَْمَوَِبھَُوتَیَہ | پَْرَادھَانَْیَتَہ کَُرَُشَْرَےشَْٹھَ نَاسَْتَْیَنَْتَو وَِسَْتَرَسَْیَ مَے ||۱۰-۱۹||
śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||
اَہَمَاتَْمَا گَُڈَاکَےشَ سَرَْوَبھَُوتَاشَیَسَْتھَِتَہ | اَہَمَادَِشَْچَ مَدھَْیَں چَ بھَُوتَانَامَنَْتَ اےوَ چَ ||۱۰-۲۰||
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ . ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||10-20||
آدَِتَْیَانَامَہَں وَِشَْنَُرَْجَْیَوتَِشَاں رَوَِرَںشَُمَانَْ | مَرَِیچَِرَْمَرَُتَامَسَْمَِ نَکَْشَتَْرَانَامَہَں شَشَِی ||۱۰-۲۱||
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān . marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||10-21||
وَےدَانَاں سَامَوَےدَوऽسَْمَِ دَےوَانَامَسَْمَِ وَاسَوَہ | اِنَْدَْرَِیَانَاں مَنَشَْچَاسَْمَِ بھَُوتَانَامَسَْمَِ چَےتَنَا ||۱۰-۲۲||
vedānāṃ sāmavedo.asmi devānāmasmi vāsavaḥ . indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ||10-22||
رَُدَْرَانَاں شَنَْکَرَشَْچَاسَْمَِ وَِتَْتَےشَو یَکَْشَرَکَْشَسَامَْ | وَسَُونَاں پَاوَکَشَْچَاسَْمَِ مَےرَُہ شَِکھَرَِنَامَہَمَْ ||۱۰-۲۳||
rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām . vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ||10-23||
پَُرَودھَسَاں چَ مَُکھَْیَں مَاں وَِدَْدھَِ پَارَْتھَ بَْرِہَسَْپَتَِمَْ | سَےنَانَِینَامَہَں سَْکَنَْدَہ سَرَسَامَسَْمَِ سَاگَرَہ ||۱۰-۲۴||
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim . senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||10-24||
مَہَرَْشَِینَاں بھَْرِگَُرَہَں گَِرَامَسَْمَْیَےکَمَکَْشَرَمَْ | یَجَْنَانَاں جَپَیَجَْنَوऽسَْمَِ سَْتھَاوَرَانَاں ہَِمَالَیَہ ||۱۰-۲۵||
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram . yajñānāṃ japayajño.asmi sthāvarāṇāṃ himālayaḥ ||10-25||
اَشَْوَتَْتھَہ سَرَْوَوَْرِکَْشَانَاں دَےوَرَْشَِینَاں چَ نَارَدَہ | گَنَْدھَرَْوَانَاں چَِتَْرَرَتھَہ سَِدَْدھَانَاں کَپَِلَو مَُنَِہ ||۱۰-۲۶||
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ . gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||10-26||
اُچَْچَےہشَْرَوَسَمَشَْوَانَاں وَِدَْدھَِ مَامَمَْرِتَودَْبھَوَمَْ | اَےرَاوَتَں گَجَےنَْدَْرَانَاں نَرَانَاں چَ نَرَادھَِپَمَْ ||۱۰-۲۷||
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam . airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||10-27||
آیَُدھَانَامَہَں وَجَْرَں دھَےنَُونَامَسَْمَِ کَامَدھَُکَْ | پَْرَجَنَشَْچَاسَْمَِ کَنَْدَرَْپَہ سَرَْپَانَامَسَْمَِ وَاسَُکَِہ ||۱۰-۲۸||
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk . prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ||10-28||
اَنَنَْتَشَْچَاسَْمَِ نَاگَانَاں وَرَُنَو یَادَسَامَہَمَْ | پَِتَْرِینَامَرَْیَمَا چَاسَْمَِ یَمَہ سَںیَمَتَامَہَمَْ ||۱۰-۲۹||
anantaścāsmi nāgānāṃ varuṇo yādasāmaham . pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ||10-29||
پَْرَہَْلَادَشَْچَاسَْمَِ دَےتَْیَانَاں کَالَہ کَلَیَتَامَہَمَْ | مَْرِگَانَاں چَ مَْرِگَےنَْدَْرَوऽہَں وَےنَتَےیَشَْچَ پَکَْشَِنَامَْ ||۱۰-۳۰||
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham . mṛgāṇāṃ ca mṛgendro.ahaṃ vainateyaśca pakṣiṇām ||10-30||
پَوَنَہ پَوَتَامَسَْمَِ رَامَہ شَسَْتَْرَبھَْرِتَامَہَمَْ | جھَشَانَاں مَکَرَشَْچَاسَْمَِ سَْرَوتَسَامَسَْمَِ جَاہَْنَوَِی ||۱۰-۳۱||
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham . jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||10-31||
سَرَْگَانَامَادَِرَنَْتَشَْچَ مَدھَْیَں چَےوَاہَمَرَْجَُنَ | اَدھَْیَاتَْمَوَِدَْیَا وَِدَْیَانَاں وَادَہ پَْرَوَدَتَامَہَمَْ ||۱۰-۳۲||
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna . adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||10-32||
اَکَْشَرَانَامَکَارَوऽسَْمَِ دَْوَنَْدَْوَہ سَامَاسَِکَسَْیَ چَ | اَہَمَےوَاکَْشَیَہ کَالَو دھَاتَاہَں وَِشَْوَتَومَُکھَہ ||۱۰-۳۳||
akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca . ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33||
مَْرِتَْیَُہ سَرَْوَہَرَشَْچَاہَمَُدَْبھَوَشَْچَ بھَوَِشَْیَتَامَْ | کَِیرَْتَِہ شَْرَِیرَْوَاکَْچَ نَارَِینَاں سَْمَْرِتَِرَْمَےدھَا دھَْرِتَِہ کَْشَمَا ||۱۰-۳۴||
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||
بَْرِہَتَْسَامَ تَتھَا سَامَْنَاں گَایَتَْرَِی چھَنَْدَسَامَہَمَْ | مَاسَانَاں مَارَْگَشَِیرَْشَوऽہَمَْرِتَُونَاں کَُسَُمَاکَرَہ ||۱۰-۳۵||
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham . māsānāṃ mārgaśīrṣo.ahamṛtūnāṃ kusumākaraḥ ||10-35||
دَْیَُوتَں چھَلَیَتَامَسَْمَِ تَےجَسَْتَےجَسَْوَِنَامَہَمَْ | جَیَوऽسَْمَِ وَْیَوَسَایَوऽسَْمَِ سَتَْتَْوَں سَتَْتَْوَوَتَامَہَمَْ ||۱۰-۳۶||
dyūtaṃ chalayatāmasmi tejastejasvināmaham . jayo.asmi vyavasāyo.asmi sattvaṃ sattvavatāmaham ||10-36||
وَْرِشَْنَِینَاں وَاسَُدَےوَوऽسَْمَِ پَانَْڈَوَانَاں دھَنَنَْجَیَہ | مَُنَِینَامَپَْیَہَں وَْیَاسَہ کَوَِینَامَُشَنَا کَوَِہ ||۱۰-۳۷||
vṛṣṇīnāṃ vāsudevo.asmi pāṇḍavānāṃ dhanañjayaḥ . munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||10-37||
دَنَْڈَو دَمَیَتَامَسَْمَِ نَِیتَِرَسَْمَِ جَِگَِیشَتَامَْ | مَونَں چَےوَاسَْمَِ گَُہَْیَانَاں جَْنَانَں جَْنَانَوَتَامَہَمَْ ||۱۰-۳۸||
daṇḍo damayatāmasmi nītirasmi jigīṣatām . maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||10-38||
یَچَْچَاپَِ سَرَْوَبھَُوتَانَاں بَِیجَں تَدَہَمَرَْجَُنَ | نَ تَدَسَْتَِ وَِنَا یَتَْسَْیَانَْمَیَا بھَُوتَں چَرَاچَرَمَْ ||۱۰-۳۹||
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna . na tadasti vinā yatsyānmayā bhūtaṃ carācaram ||10-39||
نَانَْتَوऽسَْتَِ مَمَ دَِوَْیَانَاں وَِبھَُوتَِینَاں پَرَنَْتَپَ | اےشَ تَُودَْدَےشَتَہ پَْرَوکَْتَو وَِبھَُوتَےرَْوَِسَْتَرَو مَیَا ||۱۰-۴۰||
nānto.asti mama divyānāṃ vibhūtīnāṃ parantapa . eṣa tūddeśataḥ prokto vibhūtervistaro mayā ||10-40||
یَدَْیَدَْوَِبھَُوتَِمَتَْسَتَْتَْوَں شَْرَِیمَدَُورَْجَِتَمَےوَ وَا | تَتَْتَدَےوَاوَگَچَْچھَ تَْوَں مَمَ تَےجَوںऽشَسَمَْبھَوَمَْ ||۱۰-۴۱||
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā . tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ||10-41||
اَتھَوَا بَہَُنَےتَےنَ کَِں جَْنَاتَےنَ تَوَارَْجَُنَ | وَِشَْٹَبھَْیَاہَمَِدَں کَْرِتَْسَْنَمَےکَاںشَےنَ سَْتھَِتَو جَگَتَْ ||۱۰-۴۲||
athavā bahunaitena kiṃ jñātena tavārjuna . viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||10-42||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے وَِبھَُوتَِیَوگَو نَامَ دَشَمَوऽدھَْیَایَہ ||۱۰||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo.adhyāyaḥ ||10-43||