Language
© 2025 natured.in

باب 10

Verse 1

شَْرَِیبھَگَوَانَُوَاچَ | بھَُویَ اےوَ مَہَابَاہَو شَْرِنَُ مَے پَرَمَں وَچَہ | یَتَْتَےऽہَں پَْرَِییَمَانَایَ وَکَْشَْیَامَِ ہَِتَکَامَْیَیَا ||۱۰-۱||

śrībhagavānuvāca . bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ . yatte.ahaṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||10-1||

Verse 2

نَ مَے وَِدَُہ سَُرَگَنَاہ پَْرَبھَوَں نَ مَہَرَْشَیَہ | اَہَمَادَِرَْہَِ دَےوَانَاں مَہَرَْشَِینَاں چَ سَرَْوَشَہ ||۱۰-۲||

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ . ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||10-2||

Verse 3

یَو مَامَجَمَنَادَِں چَ وَےتَْتَِ لَوکَمَہَےشَْوَرَمَْ | اَسَمَْمَُوڈھَہ سَ مَرَْتَْیَےشَُ سَرَْوَپَاپَےہ پَْرَمَُچَْیَتَے ||۱۰-۳||

yo māmajamanādiṃ ca vetti lokamaheśvaram . asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||10-3||

Verse 4

بَُدَْدھَِرَْجَْنَانَمَسَمَْمَوہَہ کَْشَمَا سَتَْیَں دَمَہ شَمَہ | سَُکھَں دَُہکھَں بھَوَوऽبھَاوَو بھَیَں چَابھَیَمَےوَ چَ ||۱۰-۴||

buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ . sukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||

Verse 5

اَہَِںسَا سَمَتَا تَُشَْٹَِسَْتَپَو دَانَں یَشَوऽیَشَہ | بھَوَنَْتَِ بھَاوَا بھَُوتَانَاں مَتَْتَ اےوَ پَْرِتھَگَْوَِدھَاہ ||۱۰-۵||

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||

Verse 6

مَہَرَْشَیَہ سَپَْتَ پَُورَْوَے چَتَْوَارَو مَنَوَسَْتَتھَا | مَدَْبھَاوَا مَانَسَا جَاتَا یَےشَاں لَوکَ اِمَاہ پَْرَجَاہ ||۱۰-۶||

maharṣayaḥ sapta pūrve catvāro manavastathā . madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||10-6||

Verse 7

اےتَاں وَِبھَُوتَِں یَوگَں چَ مَمَ یَو وَےتَْتَِ تَتَْتَْوَتَہ | سَوऽوَِکَمَْپَےنَ یَوگَےنَ یَُجَْیَتَے نَاتَْرَ سَںشَیَہ ||۱۰-۷||

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ . so.avikampena yogena yujyate nātra saṃśayaḥ ||10-7||

Verse 8

اَہَں سَرَْوَسَْیَ پَْرَبھَوَو مَتَْتَہ سَرَْوَں پَْرَوَرَْتَتَے | اِتَِ مَتَْوَا بھَجَنَْتَے مَاں بَُدھَا بھَاوَسَمَنَْوَِتَاہ ||۱۰-۸||

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8||

Verse 9

مَچَْچَِتَْتَا مَدَْگَتَپَْرَانَا بَودھَیَنَْتَہ پَرَسَْپَرَمَْ | کَتھَیَنَْتَشَْچَ مَاں نَِتَْیَں تَُشَْیَنَْتَِ چَ رَمَنَْتَِ چَ ||۱۰-۹||

maccittā madgataprāṇā bodhayantaḥ parasparam . kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||10-9||

Verse 10

تَےشَاں سَتَتَیَُکَْتَانَاں بھَجَتَاں پَْرَِیتَِپَُورَْوَکَمَْ | دَدَامَِ بَُدَْدھَِیَوگَں تَں یَےنَ مَامَُپَیَانَْتَِ تَے ||۱۰-۱۰||

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam . dadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10-10||

Verse 11

تَےشَامَےوَانَُکَمَْپَارَْتھَمَہَمَجَْنَانَجَں تَمَہ | نَاشَیَامَْیَاتَْمَبھَاوَسَْتھَو جَْنَانَدَِیپَےنَ بھَاسَْوَتَا ||۱۰-۱۱||

teṣāmevānukampārthamahamajñānajaṃ tamaḥ . nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||10-11||

Verse 12

اَرَْجَُنَ اُوَاچَ | پَرَں بَْرَہَْمَ پَرَں دھَامَ پَوَِتَْرَں پَرَمَں بھَوَانَْ | پَُرَُشَں شَاشَْوَتَں دَِوَْیَمَادَِدَےوَمَجَں وَِبھَُمَْ ||۱۰-۱۲||

arjuna uvāca . paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān . puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||10-12||

Verse 13

آہَُسَْتَْوَامَْرِشَیَہ سَرَْوَے دَےوَرَْشَِرَْنَارَدَسَْتَتھَا | اَسَِتَو دَےوَلَو وَْیَاسَہ سَْوَیَں چَےوَ بَْرَوَِیشَِ مَے ||۱۰-۱۳||

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā . asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||10-13||

Verse 14

سَرَْوَمَےتَدَْرِتَں مَنَْیَے یَنَْمَاں وَدَسَِ کَےشَوَ | نَ ہَِ تَے بھَگَوَنَْوَْیَکَْتَِں وَِدَُرَْدَےوَا نَ دَانَوَاہ ||۱۰-۱۴||

sarvametadṛtaṃ manye yanmāṃ vadasi keśava . na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ||10-14||

Verse 15

سَْوَیَمَےوَاتَْمَنَاتَْمَانَں وَےتَْتھَ تَْوَں پَُرَُشَوتَْتَمَ | بھَُوتَبھَاوَنَ بھَُوتَےشَ دَےوَدَےوَ جَگَتَْپَتَے ||۱۰-۱۵||

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama . bhūtabhāvana bhūteśa devadeva jagatpate ||10-15||

Verse 16

وَکَْتَُمَرَْہَسَْیَشَےشَےنَ دَِوَْیَا ہَْیَاتَْمَوَِبھَُوتَیَہ | یَابھَِرَْوَِبھَُوتَِبھَِرَْلَوکَانَِمَاںسَْتَْوَں وَْیَاپَْیَ تَِشَْٹھَسَِ ||۱۰-۱۶||

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ . yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||10-16||

Verse 17

کَتھَں وَِدَْیَامَہَں یَوگَِںسَْتَْوَاں سَدَا پَرَِچَِنَْتَیَنَْ | کَےشَُ کَےشَُ چَ بھَاوَےشَُ چَِنَْتَْیَوऽسَِ بھَگَوَنَْمَیَا ||۱۰-۱۷||

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan . keṣu keṣu ca bhāveṣu cintyo.asi bhagavanmayā ||10-17||

Verse 18

وَِسَْتَرَےنَاتَْمَنَو یَوگَں وَِبھَُوتَِں چَ جَنَارَْدَنَ | بھَُویَہ کَتھَیَ تَْرِپَْتَِرَْہَِ شَْرِنَْوَتَو نَاسَْتَِ مَےऽمَْرِتَمَْ ||۱۰-۱۸||

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana . bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me.amṛtam ||10-18||

Verse 19

شَْرَِیبھَگَوَانَُوَاچَ | ہَنَْتَ تَے کَتھَیَِشَْیَامَِ دَِوَْیَا ہَْیَاتَْمَوَِبھَُوتَیَہ | پَْرَادھَانَْیَتَہ کَُرَُشَْرَےشَْٹھَ نَاسَْتَْیَنَْتَو وَِسَْتَرَسَْیَ مَے ||۱۰-۱۹||

śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||

Verse 20

اَہَمَاتَْمَا گَُڈَاکَےشَ سَرَْوَبھَُوتَاشَیَسَْتھَِتَہ | اَہَمَادَِشَْچَ مَدھَْیَں چَ بھَُوتَانَامَنَْتَ اےوَ چَ ||۱۰-۲۰||

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ . ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||10-20||

Verse 21

آدَِتَْیَانَامَہَں وَِشَْنَُرَْجَْیَوتَِشَاں رَوَِرَںشَُمَانَْ | مَرَِیچَِرَْمَرَُتَامَسَْمَِ نَکَْشَتَْرَانَامَہَں شَشَِی ||۱۰-۲۱||

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān . marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||10-21||

Verse 22

وَےدَانَاں سَامَوَےدَوऽسَْمَِ دَےوَانَامَسَْمَِ وَاسَوَہ | اِنَْدَْرَِیَانَاں مَنَشَْچَاسَْمَِ بھَُوتَانَامَسَْمَِ چَےتَنَا ||۱۰-۲۲||

vedānāṃ sāmavedo.asmi devānāmasmi vāsavaḥ . indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ||10-22||

Verse 23

رَُدَْرَانَاں شَنَْکَرَشَْچَاسَْمَِ وَِتَْتَےشَو یَکَْشَرَکَْشَسَامَْ | وَسَُونَاں پَاوَکَشَْچَاسَْمَِ مَےرَُہ شَِکھَرَِنَامَہَمَْ ||۱۰-۲۳||

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām . vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ||10-23||

Verse 24

پَُرَودھَسَاں چَ مَُکھَْیَں مَاں وَِدَْدھَِ پَارَْتھَ بَْرِہَسَْپَتَِمَْ | سَےنَانَِینَامَہَں سَْکَنَْدَہ سَرَسَامَسَْمَِ سَاگَرَہ ||۱۰-۲۴||

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim . senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||10-24||

Verse 25

مَہَرَْشَِینَاں بھَْرِگَُرَہَں گَِرَامَسَْمَْیَےکَمَکَْشَرَمَْ | یَجَْنَانَاں جَپَیَجَْنَوऽسَْمَِ سَْتھَاوَرَانَاں ہَِمَالَیَہ ||۱۰-۲۵||

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram . yajñānāṃ japayajño.asmi sthāvarāṇāṃ himālayaḥ ||10-25||

Verse 26

اَشَْوَتَْتھَہ سَرَْوَوَْرِکَْشَانَاں دَےوَرَْشَِینَاں چَ نَارَدَہ | گَنَْدھَرَْوَانَاں چَِتَْرَرَتھَہ سَِدَْدھَانَاں کَپَِلَو مَُنَِہ ||۱۰-۲۶||

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ . gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||10-26||

Verse 27

اُچَْچَےہشَْرَوَسَمَشَْوَانَاں وَِدَْدھَِ مَامَمَْرِتَودَْبھَوَمَْ | اَےرَاوَتَں گَجَےنَْدَْرَانَاں نَرَانَاں چَ نَرَادھَِپَمَْ ||۱۰-۲۷||

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam . airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||10-27||

Verse 28

آیَُدھَانَامَہَں وَجَْرَں دھَےنَُونَامَسَْمَِ کَامَدھَُکَْ | پَْرَجَنَشَْچَاسَْمَِ کَنَْدَرَْپَہ سَرَْپَانَامَسَْمَِ وَاسَُکَِہ ||۱۰-۲۸||

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk . prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ||10-28||

Verse 29

اَنَنَْتَشَْچَاسَْمَِ نَاگَانَاں وَرَُنَو یَادَسَامَہَمَْ | پَِتَْرِینَامَرَْیَمَا چَاسَْمَِ یَمَہ سَںیَمَتَامَہَمَْ ||۱۰-۲۹||

anantaścāsmi nāgānāṃ varuṇo yādasāmaham . pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ||10-29||

Verse 30

پَْرَہَْلَادَشَْچَاسَْمَِ دَےتَْیَانَاں کَالَہ کَلَیَتَامَہَمَْ | مَْرِگَانَاں چَ مَْرِگَےنَْدَْرَوऽہَں وَےنَتَےیَشَْچَ پَکَْشَِنَامَْ ||۱۰-۳۰||

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham . mṛgāṇāṃ ca mṛgendro.ahaṃ vainateyaśca pakṣiṇām ||10-30||

Verse 31

پَوَنَہ پَوَتَامَسَْمَِ رَامَہ شَسَْتَْرَبھَْرِتَامَہَمَْ | جھَشَانَاں مَکَرَشَْچَاسَْمَِ سَْرَوتَسَامَسَْمَِ جَاہَْنَوَِی ||۱۰-۳۱||

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham . jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||10-31||

Verse 32

سَرَْگَانَامَادَِرَنَْتَشَْچَ مَدھَْیَں چَےوَاہَمَرَْجَُنَ | اَدھَْیَاتَْمَوَِدَْیَا وَِدَْیَانَاں وَادَہ پَْرَوَدَتَامَہَمَْ ||۱۰-۳۲||

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna . adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||10-32||

Verse 33

اَکَْشَرَانَامَکَارَوऽسَْمَِ دَْوَنَْدَْوَہ سَامَاسَِکَسَْیَ چَ | اَہَمَےوَاکَْشَیَہ کَالَو دھَاتَاہَں وَِشَْوَتَومَُکھَہ ||۱۰-۳۳||

akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca . ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33||

Verse 34

مَْرِتَْیَُہ سَرَْوَہَرَشَْچَاہَمَُدَْبھَوَشَْچَ بھَوَِشَْیَتَامَْ | کَِیرَْتَِہ شَْرَِیرَْوَاکَْچَ نَارَِینَاں سَْمَْرِتَِرَْمَےدھَا دھَْرِتَِہ کَْشَمَا ||۱۰-۳۴||

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||

Verse 35

بَْرِہَتَْسَامَ تَتھَا سَامَْنَاں گَایَتَْرَِی چھَنَْدَسَامَہَمَْ | مَاسَانَاں مَارَْگَشَِیرَْشَوऽہَمَْرِتَُونَاں کَُسَُمَاکَرَہ ||۱۰-۳۵||

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham . māsānāṃ mārgaśīrṣo.ahamṛtūnāṃ kusumākaraḥ ||10-35||

Verse 36

دَْیَُوتَں چھَلَیَتَامَسَْمَِ تَےجَسَْتَےجَسَْوَِنَامَہَمَْ | جَیَوऽسَْمَِ وَْیَوَسَایَوऽسَْمَِ سَتَْتَْوَں سَتَْتَْوَوَتَامَہَمَْ ||۱۰-۳۶||

dyūtaṃ chalayatāmasmi tejastejasvināmaham . jayo.asmi vyavasāyo.asmi sattvaṃ sattvavatāmaham ||10-36||

Verse 37

وَْرِشَْنَِینَاں وَاسَُدَےوَوऽسَْمَِ پَانَْڈَوَانَاں دھَنَنَْجَیَہ | مَُنَِینَامَپَْیَہَں وَْیَاسَہ کَوَِینَامَُشَنَا کَوَِہ ||۱۰-۳۷||

vṛṣṇīnāṃ vāsudevo.asmi pāṇḍavānāṃ dhanañjayaḥ . munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||10-37||

Verse 38

دَنَْڈَو دَمَیَتَامَسَْمَِ نَِیتَِرَسَْمَِ جَِگَِیشَتَامَْ | مَونَں چَےوَاسَْمَِ گَُہَْیَانَاں جَْنَانَں جَْنَانَوَتَامَہَمَْ ||۱۰-۳۸||

daṇḍo damayatāmasmi nītirasmi jigīṣatām . maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||10-38||

Verse 39

یَچَْچَاپَِ سَرَْوَبھَُوتَانَاں بَِیجَں تَدَہَمَرَْجَُنَ | نَ تَدَسَْتَِ وَِنَا یَتَْسَْیَانَْمَیَا بھَُوتَں چَرَاچَرَمَْ ||۱۰-۳۹||

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna . na tadasti vinā yatsyānmayā bhūtaṃ carācaram ||10-39||

Verse 40

نَانَْتَوऽسَْتَِ مَمَ دَِوَْیَانَاں وَِبھَُوتَِینَاں پَرَنَْتَپَ | اےشَ تَُودَْدَےشَتَہ پَْرَوکَْتَو وَِبھَُوتَےرَْوَِسَْتَرَو مَیَا ||۱۰-۴۰||

nānto.asti mama divyānāṃ vibhūtīnāṃ parantapa . eṣa tūddeśataḥ prokto vibhūtervistaro mayā ||10-40||

Verse 41

یَدَْیَدَْوَِبھَُوتَِمَتَْسَتَْتَْوَں شَْرَِیمَدَُورَْجَِتَمَےوَ وَا | تَتَْتَدَےوَاوَگَچَْچھَ تَْوَں مَمَ تَےجَوںऽشَسَمَْبھَوَمَْ ||۱۰-۴۱||

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā . tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ||10-41||

Verse 42

اَتھَوَا بَہَُنَےتَےنَ کَِں جَْنَاتَےنَ تَوَارَْجَُنَ | وَِشَْٹَبھَْیَاہَمَِدَں کَْرِتَْسَْنَمَےکَاںشَےنَ سَْتھَِتَو جَگَتَْ ||۱۰-۴۲||

athavā bahunaitena kiṃ jñātena tavārjuna . viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||10-42||

Verse 43

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے وَِبھَُوتَِیَوگَو نَامَ دَشَمَوऽدھَْیَایَہ ||۱۰||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo.adhyāyaḥ ||10-43||