شَْرَِیبھَگَوَانَُوَاچَ | اِمَں وَِوَسَْوَتَے یَوگَں پَْرَوکَْتَوَانَہَمَوَْیَیَمَْ | وَِوَسَْوَانَْمَنَوَے پَْرَاہَ مَنَُرَِکَْشَْوَاکَوَےऽبَْرَوَِیتَْ ||۴-۱||
śrībhagavānuvāca . imaṃ vivasvate yogaṃ proktavānahamavyayam . vivasvānmanave prāha manurikṣvākave.abravīt ||4-1||
اےوَں پَرَمَْپَرَاپَْرَاپَْتَمَِمَں رَاجَرَْشَیَو وَِدَُہ | سَ کَالَےنَےہَ مَہَتَا یَوگَو نَشَْٹَہ پَرَنَْتَپَ ||۴-۲||
evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ . sa kāleneha mahatā yogo naṣṭaḥ parantapa ||4-2||
سَ اےوَایَں مَیَا تَےऽدَْیَ یَوگَہ پَْرَوکَْتَہ پَُرَاتَنَہ | بھَکَْتَوऽسَِ مَے سَکھَا چَےتَِ رَہَسَْیَں ہَْیَےتَدَُتَْتَمَمَْ ||۴-۳||
sa evāyaṃ mayā te.adya yogaḥ proktaḥ purātanaḥ . bhakto.asi me sakhā ceti rahasyaṃ hyetaduttamam ||4-3||
اَرَْجَُنَ اُوَاچَ | اَپَرَں بھَوَتَو جَنَْمَ پَرَں جَنَْمَ وَِوَسَْوَتَہ | کَتھَمَےتَدَْوَِجَانَِییَاں تَْوَمَادَو پَْرَوکَْتَوَانَِتَِ ||۴-۴||
arjuna uvāca . aparaṃ bhavato janma paraṃ janma vivasvataḥ . kathametadvijānīyāṃ tvamādau proktavāniti ||4-4||
شَْرَِیبھَگَوَانَُوَاچَ | بَہَُونَِ مَے وَْیَتَِیتَانَِ جَنَْمَانَِ تَوَ چَارَْجَُنَ | تَانَْیَہَں وَےدَ سَرَْوَانَِ نَ تَْوَں وَےتَْتھَ پَرَنَْتَپَ ||۴-۵||
śrībhagavānuvāca . bahūni me vyatītāni janmāni tava cārjuna . tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4-5||
اَجَوऽپَِ سَنَْنَوَْیَیَاتَْمَا بھَُوتَانَامَِیشَْوَرَوऽپَِ سَنَْ | پَْرَکَْرِتَِں سَْوَامَدھَِشَْٹھَایَ سَمَْبھَوَامَْیَاتَْمَمَایَیَا ||۴-۶||
ajo.api sannavyayātmā bhūtānāmīśvaro.api san . prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||4-6||
یَدَا یَدَا ہَِ دھَرَْمَسَْیَ گَْلَانَِرَْبھَوَتَِ بھَارَتَ | اَبھَْیَُتَْتھَانَمَدھَرَْمَسَْیَ تَدَاتَْمَانَں سَْرِجَامَْیَہَمَْ ||۴-۷||
yadā yadā hi dharmasya glānirbhavati bhārata . abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||4-7||
پَرَِتَْرَانَایَ سَادھَُونَاں وَِنَاشَایَ چَ دَُشَْکَْرِتَامَْ | دھَرَْمَسَںسَْتھَاپَنَارَْتھَایَ سَمَْبھَوَامَِ یَُگَے یَُگَے ||۴-۸||
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām . dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||4-8||
جَنَْمَ کَرَْمَ چَ مَے دَِوَْیَمَےوَں یَو وَےتَْتَِ تَتَْتَْوَتَہ | تَْیَکَْتَْوَا دَےہَں پَُنَرَْجَنَْمَ نَےتَِ مَامَےتَِ سَوऽرَْجَُنَ ||۴-۹||
janma karma ca me divyamevaṃ yo vetti tattvataḥ . tyaktvā dehaṃ punarjanma naiti māmeti so.arjuna ||4-9||
وَِیتَرَاگَبھَیَکَْرَودھَا مَنَْمَیَا مَامَُپَاشَْرَِتَاہ | بَہَوَو جَْنَانَتَپَسَا پَُوتَا مَدَْبھَاوَمَاگَتَاہ ||۴-۱۰||
vītarāgabhayakrodhā manmayā māmupāśritāḥ . bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4-10||
یَے یَتھَا مَاں پَْرَپَدَْیَنَْتَے تَاںسَْتَتھَےوَ بھَجَامَْیَہَمَْ | مَمَ وَرَْتَْمَانَُوَرَْتَنَْتَے مَنَُشَْیَاہ پَارَْتھَ سَرَْوَشَہ ||۴-۱۱||
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4-11||
کَانَْکَْشَنَْتَہ کَرَْمَنَاں سَِدَْدھَِں یَجَنَْتَ اِہَ دَےوَتَاہ | کَْشَِپَْرَں ہَِ مَانَُشَے لَوکَے سَِدَْدھَِرَْبھَوَتَِ کَرَْمَجَا ||۴-۱۲||
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ . kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||4-12||
چَاتَُرَْوَرَْنَْیَں مَیَا سَْرِشَْٹَں گَُنَکَرَْمَوَِبھَاگَشَہ | تَسَْیَ کَرَْتَارَمَپَِ مَاں وَِدَْدھَْیَکَرَْتَارَمَوَْیَیَمَْ ||۴-۱۳||
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ . tasya kartāramapi māṃ viddhyakartāramavyayam ||4-13||
نَ مَاں کَرَْمَانَِ لَِمَْپَنَْتَِ نَ مَے کَرَْمَپھَلَے سَْپَْرِہَا | اِتَِ مَاں یَوऽبھَِجَانَاتَِ کَرَْمَبھَِرَْنَ سَ بَدھَْیَتَے ||۴-۱۴||
na māṃ karmāṇi limpanti na me karmaphale spṛhā . iti māṃ yo.abhijānāti karmabhirna sa badhyate ||4-14||
اےوَں جَْنَاتَْوَا کَْرِتَں کَرَْمَ پَُورَْوَےرَپَِ مَُمَُکَْشَُبھَِہ | کَُرَُ کَرَْمَےوَ تَسَْمَاتَْتَْوَں پَُورَْوَےہ پَُورَْوَتَرَں کَْرِتَمَْ ||۴-۱۵||
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ . kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4-15||
کَِں کَرَْمَ کَِمَکَرَْمَےتَِ کَوَیَوऽپَْیَتَْرَ مَوہَِتَاہ | تَتَْتَے کَرَْمَ پَْرَوَکَْشَْیَامَِ یَجَْجَْنَاتَْوَا مَوکَْشَْیَسَےऽشَُبھَاتَْ ||۴-۱۶||
kiṃ karma kimakarmeti kavayo.apyatra mohitāḥ . tatte karma pravakṣyāmi yajjñātvā mokṣyase.aśubhāt ||4-16||
کَرَْمَنَو ہَْیَپَِ بَودَْدھَوَْیَں بَودَْدھَوَْیَں چَ وَِکَرَْمَنَہ | اَکَرَْمَنَشَْچَ بَودَْدھَوَْیَں گَہَنَا کَرَْمَنَو گَتَِہ ||۴-۱۷||
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4-17||
کَرَْمَنَْیَکَرَْمَ یَہ پَشَْیَےدَکَرَْمَنَِ چَ کَرَْمَ یَہ | سَ بَُدَْدھَِمَانَْمَنَُشَْیَےشَُ سَ یَُکَْتَہ کَْرِتَْسَْنَکَرَْمَکَْرِتَْ ||۴-۱۸||
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ . sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4-18||
یَسَْیَ سَرَْوَے سَمَارَمَْبھَاہ کَامَسَنَْکَلَْپَوَرَْجَِتَاہ | جَْنَانَاگَْنَِدَگَْدھَکَرَْمَانَں تَمَاہَُہ پَنَْڈَِتَں بَُدھَاہ ||۴-۱۹||
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19||
تَْیَکَْتَْوَا کَرَْمَپھَلَاسَنَْگَں نَِتَْیَتَْرِپَْتَو نَِرَاشَْرَیَہ | کَرَْمَنَْیَبھَِپَْرَوَْرِتَْتَوऽپَِ نَےوَ کَِنَْچَِتَْکَرَوتَِ سَہ ||۴-۲۰||
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ . karmaṇyabhipravṛtto.api naiva kiñcitkaroti saḥ ||4-20||
نَِرَاشَِیرَْیَتَچَِتَْتَاتَْمَا تَْیَکَْتَسَرَْوَپَرَِگَْرَہَہ | شَارَِیرَں کَےوَلَں کَرَْمَ کَُرَْوَنَْنَاپَْنَوتَِ کَِلَْبَِشَمَْ ||۴-۲۱||
nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4-21||
یَدَْرِچَْچھَالَابھَسَنَْتَُشَْٹَو دَْوَنَْدَْوَاتَِیتَو وَِمَتَْسَرَہ | سَمَہ سَِدَْدھَاوَسَِدَْدھَو چَ کَْرِتَْوَاپَِ نَ نَِبَدھَْیَتَے ||۴-۲۲||
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ . samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||4-22||
گَتَسَنَْگَسَْیَ مَُکَْتَسَْیَ جَْنَانَاوَسَْتھَِتَچَےتَسَہ | یَجَْنَایَاچَرَتَہ کَرَْمَ سَمَگَْرَں پَْرَوَِلَِییَتَے ||۴-۲۳||
gatasaṅgasya muktasya jñānāvasthitacetasaḥ . yajñāyācarataḥ karma samagraṃ pravilīyate ||4-23||
بَْرَہَْمَارَْپَنَں بَْرَہَْمَ ہَوَِرَْبَْرَہَْمَاگَْنَو بَْرَہَْمَنَا ہَُتَمَْ | بَْرَہَْمَےوَ تَےنَ گَنَْتَوَْیَں بَْرَہَْمَکَرَْمَسَمَادھَِنَا ||۴-۲۴||
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4-24||
دَےوَمَےوَاپَرَے یَجَْنَں یَوگَِنَہ پَرَْیَُپَاسَتَے | بَْرَہَْمَاگَْنَاوَپَرَے یَجَْنَں یَجَْنَےنَےوَوپَجَُہَْوَتَِ ||۴-۲۵||
daivamevāpare yajñaṃ yoginaḥ paryupāsate . brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4-25||
شَْرَوتَْرَادَِینَِینَْدَْرَِیَانَْیَنَْیَے سَںیَمَاگَْنَِشَُ جَُہَْوَتَِ | شَبَْدَادَِینَْوَِشَیَانَنَْیَ اِنَْدَْرَِیَاگَْنَِشَُ جَُہَْوَتَِ ||۴-۲۶||
śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati . śabdādīnviṣayānanya indriyāgniṣu juhvati ||4-26||
سَرَْوَانَِینَْدَْرَِیَکَرَْمَانَِ پَْرَانَکَرَْمَانَِ چَاپَرَے | آتَْمَسَںیَمَیَوگَاگَْنَو جَُہَْوَتَِ جَْنَانَدَِیپَِتَے ||۴-۲۷||
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare . ātmasaṃyamayogāgnau juhvati jñānadīpite ||4-27||
دَْرَوَْیَیَجَْنَاسَْتَپَویَجَْنَا یَوگَیَجَْنَاسَْتَتھَاپَرَے | سَْوَادھَْیَایَجَْنَانَیَجَْنَاشَْچَ یَتَیَہ سَںشَِتَوَْرَتَاہ ||۴-۲۸||
dravyayajñāstapoyajñā yogayajñāstathāpare . svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4-28||
اَپَانَے جَُہَْوَتَِ پَْرَانَں پَْرَانَےऽپَانَں تَتھَاپَرَے | پَْرَانَاپَانَگَتَِی رَُدَْدھَْوَا پَْرَانَایَامَپَرَایَنَاہ ||۴-۲۹||
apāne juhvati prāṇaṃ prāṇe.apānaṃ tathāpare . prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4-29||
اَپَرَے نَِیَتَاہَارَاہ پَْرَانَانَْپَْرَانَےشَُ جَُہَْوَتَِ | سَرَْوَےऽپَْیَےتَے یَجَْنَوَِدَو یَجَْنَکَْشَپَِتَکَلَْمَشَاہ ||۴-۳۰||
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati . sarve.apyete yajñavido yajñakṣapitakalmaṣāḥ ||4-30||
یَجَْنَشَِشَْٹَامَْرِتَبھَُجَو یَانَْتَِ بَْرَہَْمَ سَنَاتَنَمَْ | نَایَں لَوکَوऽسَْتَْیَیَجَْنَسَْیَ کَُتَوऽنَْیَہ کَُرَُسَتَْتَمَ ||۴-۳۱||
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam . nāyaṃ loko.astyayajñasya kuto.anyaḥ kurusattama ||4-31||
اےوَں بَہَُوَِدھَا یَجَْنَا وَِتَتَا بَْرَہَْمَنَو مَُکھَے | کَرَْمَجَانَْوَِدَْدھَِ تَانَْسَرَْوَانَےوَں جَْنَاتَْوَا وَِمَوکَْشَْیَسَے ||۴-۳۲||
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe . karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ||4-32||
شَْرَےیَانَْدَْرَوَْیَمَیَادَْیَجَْنَاجَْجَْنَانَیَجَْنَہ پَرَنَْتَپَ | سَرَْوَں کَرَْمَاکھَِلَں پَارَْتھَ جَْنَانَے پَرَِسَمَاپَْیَتَے ||۴-۳۳||
śreyāndravyamayādyajñājjñānayajñaḥ parantapa . sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4-33||
تَدَْوَِدَْدھَِ پَْرَنَِپَاتَےنَ پَرَِپَْرَشَْنَےنَ سَےوَیَا | اُپَدَےکَْشَْیَنَْتَِ تَے جَْنَانَں جَْنَانَِنَسَْتَتَْتَْوَدَرَْشَِنَہ ||۴-۳۴||
tadviddhi praṇipātena paripraśnena sevayā . upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||4-34||
یَجَْجَْنَاتَْوَا نَ پَُنَرَْمَوہَمَےوَں یَاسَْیَسَِ پَانَْڈَوَ | یَےنَ بھَُوتَانَْیَشَےشَےنَ دَْرَکَْشَْیَسَْیَاتَْمَنَْیَتھَو مَیَِ (var اَشَےشَانَِ) ||۴-۳۵||
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava . yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ||4-35||
اَپَِ چَےدَسَِ پَاپَےبھَْیَہ سَرَْوَےبھَْیَہ پَاپَکَْرِتَْتَمَہ | سَرَْوَں جَْنَانَپَْلَوَےنَےوَ وَْرِجَِنَں سَنَْتَرَِشَْیَسَِ ||۴-۳۶||
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ . sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4-36||
یَتھَےدھَاںسَِ سَمَِدَْدھَوऽگَْنَِرَْبھَسَْمَسَاتَْکَُرَُتَےऽرَْجَُنَ | جَْنَانَاگَْنَِہ سَرَْوَکَرَْمَانَِ بھَسَْمَسَاتَْکَُرَُتَے تَتھَا ||۴-۳۷||
yathaidhāṃsi samiddho.agnirbhasmasātkurute.arjuna . jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4-37||
نَ ہَِ جَْنَانَےنَ سَدَْرِشَں پَوَِتَْرَمَِہَ وَِدَْیَتَے | تَتَْسَْوَیَں یَوگَسَںسَِدَْدھَہ کَالَےنَاتَْمَنَِ وَِنَْدَتَِ ||۴-۳۸||
na hi jñānena sadṛśaṃ pavitramiha vidyate . tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4-38||
شَْرَدَْدھَاوَاںلَْلَبھَتَے جَْنَانَں تَتَْپَرَہ سَںیَتَےنَْدَْرَِیَہ | جَْنَانَں لَبَْدھَْوَا پَرَاں شَانَْتَِمَچَِرَےنَادھَِگَچَْچھَتَِ ||۴-۳۹||
śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ . jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4-39||
اَجَْنَشَْچَاشَْرَدَْدَدھَانَشَْچَ سَںشَیَاتَْمَا وَِنَشَْیَتَِ | نَایَں لَوکَوऽسَْتَِ نَ پَرَو نَ سَُکھَں سَںشَیَاتَْمَنَہ ||۴-۴۰||
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||
یَوگَسَںنَْیَسَْتَکَرَْمَانَں جَْنَانَسَنَْچھَِنَْنَسَںشَیَمَْ | آتَْمَوَنَْتَں نَ کَرَْمَانَِ نَِبَدھَْنَنَْتَِ دھَنَنَْجَیَ ||۴-۴۱||
yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam . ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||4-41||
تَسَْمَادَجَْنَانَسَمَْبھَُوتَں ہَْرِتَْسَْتھَں جَْنَانَاسَِنَاتَْمَنَہ | چھَِتَْتَْوَےنَں سَںشَیَں یَوگَمَاتَِشَْٹھَوتَْتَِشَْٹھَ بھَارَتَ ||۴-۴۲||
tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے جَْنَانَکَرَْمَسَںنَْیَاسَیَوگَو نَامَ چَتَُرَْتھَوऽدھَْیَایَہ ||۴||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturtho.adhyāyaḥ ||4-43||