Language
© 2025 natured.in

باب 4

Verse 1

شَْرَِیبھَگَوَانَُوَاچَ | اِمَں وَِوَسَْوَتَے یَوگَں پَْرَوکَْتَوَانَہَمَوَْیَیَمَْ | وَِوَسَْوَانَْمَنَوَے پَْرَاہَ مَنَُرَِکَْشَْوَاکَوَےऽبَْرَوَِیتَْ ||۴-۱||

śrībhagavānuvāca . imaṃ vivasvate yogaṃ proktavānahamavyayam . vivasvānmanave prāha manurikṣvākave.abravīt ||4-1||

Verse 2

اےوَں پَرَمَْپَرَاپَْرَاپَْتَمَِمَں رَاجَرَْشَیَو وَِدَُہ | سَ کَالَےنَےہَ مَہَتَا یَوگَو نَشَْٹَہ پَرَنَْتَپَ ||۴-۲||

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ . sa kāleneha mahatā yogo naṣṭaḥ parantapa ||4-2||

Verse 3

سَ اےوَایَں مَیَا تَےऽدَْیَ یَوگَہ پَْرَوکَْتَہ پَُرَاتَنَہ | بھَکَْتَوऽسَِ مَے سَکھَا چَےتَِ رَہَسَْیَں ہَْیَےتَدَُتَْتَمَمَْ ||۴-۳||

sa evāyaṃ mayā te.adya yogaḥ proktaḥ purātanaḥ . bhakto.asi me sakhā ceti rahasyaṃ hyetaduttamam ||4-3||

Verse 4

اَرَْجَُنَ اُوَاچَ | اَپَرَں بھَوَتَو جَنَْمَ پَرَں جَنَْمَ وَِوَسَْوَتَہ | کَتھَمَےتَدَْوَِجَانَِییَاں تَْوَمَادَو پَْرَوکَْتَوَانَِتَِ ||۴-۴||

arjuna uvāca . aparaṃ bhavato janma paraṃ janma vivasvataḥ . kathametadvijānīyāṃ tvamādau proktavāniti ||4-4||

Verse 5

شَْرَِیبھَگَوَانَُوَاچَ | بَہَُونَِ مَے وَْیَتَِیتَانَِ جَنَْمَانَِ تَوَ چَارَْجَُنَ | تَانَْیَہَں وَےدَ سَرَْوَانَِ نَ تَْوَں وَےتَْتھَ پَرَنَْتَپَ ||۴-۵||

śrībhagavānuvāca . bahūni me vyatītāni janmāni tava cārjuna . tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4-5||

Verse 6

اَجَوऽپَِ سَنَْنَوَْیَیَاتَْمَا بھَُوتَانَامَِیشَْوَرَوऽپَِ سَنَْ | پَْرَکَْرِتَِں سَْوَامَدھَِشَْٹھَایَ سَمَْبھَوَامَْیَاتَْمَمَایَیَا ||۴-۶||

ajo.api sannavyayātmā bhūtānāmīśvaro.api san . prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||4-6||

Verse 7

یَدَا یَدَا ہَِ دھَرَْمَسَْیَ گَْلَانَِرَْبھَوَتَِ بھَارَتَ | اَبھَْیَُتَْتھَانَمَدھَرَْمَسَْیَ تَدَاتَْمَانَں سَْرِجَامَْیَہَمَْ ||۴-۷||

yadā yadā hi dharmasya glānirbhavati bhārata . abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||4-7||

Verse 8

پَرَِتَْرَانَایَ سَادھَُونَاں وَِنَاشَایَ چَ دَُشَْکَْرِتَامَْ | دھَرَْمَسَںسَْتھَاپَنَارَْتھَایَ سَمَْبھَوَامَِ یَُگَے یَُگَے ||۴-۸||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām . dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||4-8||

Verse 9

جَنَْمَ کَرَْمَ چَ مَے دَِوَْیَمَےوَں یَو وَےتَْتَِ تَتَْتَْوَتَہ | تَْیَکَْتَْوَا دَےہَں پَُنَرَْجَنَْمَ نَےتَِ مَامَےتَِ سَوऽرَْجَُنَ ||۴-۹||

janma karma ca me divyamevaṃ yo vetti tattvataḥ . tyaktvā dehaṃ punarjanma naiti māmeti so.arjuna ||4-9||

Verse 10

وَِیتَرَاگَبھَیَکَْرَودھَا مَنَْمَیَا مَامَُپَاشَْرَِتَاہ | بَہَوَو جَْنَانَتَپَسَا پَُوتَا مَدَْبھَاوَمَاگَتَاہ ||۴-۱۰||

vītarāgabhayakrodhā manmayā māmupāśritāḥ . bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4-10||

Verse 11

یَے یَتھَا مَاں پَْرَپَدَْیَنَْتَے تَاںسَْتَتھَےوَ بھَجَامَْیَہَمَْ | مَمَ وَرَْتَْمَانَُوَرَْتَنَْتَے مَنَُشَْیَاہ پَارَْتھَ سَرَْوَشَہ ||۴-۱۱||

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4-11||

Verse 12

کَانَْکَْشَنَْتَہ کَرَْمَنَاں سَِدَْدھَِں یَجَنَْتَ اِہَ دَےوَتَاہ | کَْشَِپَْرَں ہَِ مَانَُشَے لَوکَے سَِدَْدھَِرَْبھَوَتَِ کَرَْمَجَا ||۴-۱۲||

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ . kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||4-12||

Verse 13

چَاتَُرَْوَرَْنَْیَں مَیَا سَْرِشَْٹَں گَُنَکَرَْمَوَِبھَاگَشَہ | تَسَْیَ کَرَْتَارَمَپَِ مَاں وَِدَْدھَْیَکَرَْتَارَمَوَْیَیَمَْ ||۴-۱۳||

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ . tasya kartāramapi māṃ viddhyakartāramavyayam ||4-13||

Verse 14

نَ مَاں کَرَْمَانَِ لَِمَْپَنَْتَِ نَ مَے کَرَْمَپھَلَے سَْپَْرِہَا | اِتَِ مَاں یَوऽبھَِجَانَاتَِ کَرَْمَبھَِرَْنَ سَ بَدھَْیَتَے ||۴-۱۴||

na māṃ karmāṇi limpanti na me karmaphale spṛhā . iti māṃ yo.abhijānāti karmabhirna sa badhyate ||4-14||

Verse 15

اےوَں جَْنَاتَْوَا کَْرِتَں کَرَْمَ پَُورَْوَےرَپَِ مَُمَُکَْشَُبھَِہ | کَُرَُ کَرَْمَےوَ تَسَْمَاتَْتَْوَں پَُورَْوَےہ پَُورَْوَتَرَں کَْرِتَمَْ ||۴-۱۵||

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ . kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4-15||

Verse 16

کَِں کَرَْمَ کَِمَکَرَْمَےتَِ کَوَیَوऽپَْیَتَْرَ مَوہَِتَاہ | تَتَْتَے کَرَْمَ پَْرَوَکَْشَْیَامَِ یَجَْجَْنَاتَْوَا مَوکَْشَْیَسَےऽشَُبھَاتَْ ||۴-۱۶||

kiṃ karma kimakarmeti kavayo.apyatra mohitāḥ . tatte karma pravakṣyāmi yajjñātvā mokṣyase.aśubhāt ||4-16||

Verse 17

کَرَْمَنَو ہَْیَپَِ بَودَْدھَوَْیَں بَودَْدھَوَْیَں چَ وَِکَرَْمَنَہ | اَکَرَْمَنَشَْچَ بَودَْدھَوَْیَں گَہَنَا کَرَْمَنَو گَتَِہ ||۴-۱۷||

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4-17||

Verse 18

کَرَْمَنَْیَکَرَْمَ یَہ پَشَْیَےدَکَرَْمَنَِ چَ کَرَْمَ یَہ | سَ بَُدَْدھَِمَانَْمَنَُشَْیَےشَُ سَ یَُکَْتَہ کَْرِتَْسَْنَکَرَْمَکَْرِتَْ ||۴-۱۸||

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ . sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4-18||

Verse 19

یَسَْیَ سَرَْوَے سَمَارَمَْبھَاہ کَامَسَنَْکَلَْپَوَرَْجَِتَاہ | جَْنَانَاگَْنَِدَگَْدھَکَرَْمَانَں تَمَاہَُہ پَنَْڈَِتَں بَُدھَاہ ||۴-۱۹||

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19||

Verse 20

تَْیَکَْتَْوَا کَرَْمَپھَلَاسَنَْگَں نَِتَْیَتَْرِپَْتَو نَِرَاشَْرَیَہ | کَرَْمَنَْیَبھَِپَْرَوَْرِتَْتَوऽپَِ نَےوَ کَِنَْچَِتَْکَرَوتَِ سَہ ||۴-۲۰||

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ . karmaṇyabhipravṛtto.api naiva kiñcitkaroti saḥ ||4-20||

Verse 21

نَِرَاشَِیرَْیَتَچَِتَْتَاتَْمَا تَْیَکَْتَسَرَْوَپَرَِگَْرَہَہ | شَارَِیرَں کَےوَلَں کَرَْمَ کَُرَْوَنَْنَاپَْنَوتَِ کَِلَْبَِشَمَْ ||۴-۲۱||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4-21||

Verse 22

یَدَْرِچَْچھَالَابھَسَنَْتَُشَْٹَو دَْوَنَْدَْوَاتَِیتَو وَِمَتَْسَرَہ | سَمَہ سَِدَْدھَاوَسَِدَْدھَو چَ کَْرِتَْوَاپَِ نَ نَِبَدھَْیَتَے ||۴-۲۲||

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ . samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||4-22||

Verse 23

گَتَسَنَْگَسَْیَ مَُکَْتَسَْیَ جَْنَانَاوَسَْتھَِتَچَےتَسَہ | یَجَْنَایَاچَرَتَہ کَرَْمَ سَمَگَْرَں پَْرَوَِلَِییَتَے ||۴-۲۳||

gatasaṅgasya muktasya jñānāvasthitacetasaḥ . yajñāyācarataḥ karma samagraṃ pravilīyate ||4-23||

Verse 24

بَْرَہَْمَارَْپَنَں بَْرَہَْمَ ہَوَِرَْبَْرَہَْمَاگَْنَو بَْرَہَْمَنَا ہَُتَمَْ | بَْرَہَْمَےوَ تَےنَ گَنَْتَوَْیَں بَْرَہَْمَکَرَْمَسَمَادھَِنَا ||۴-۲۴||

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4-24||

Verse 25

دَےوَمَےوَاپَرَے یَجَْنَں یَوگَِنَہ پَرَْیَُپَاسَتَے | بَْرَہَْمَاگَْنَاوَپَرَے یَجَْنَں یَجَْنَےنَےوَوپَجَُہَْوَتَِ ||۴-۲۵||

daivamevāpare yajñaṃ yoginaḥ paryupāsate . brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4-25||

Verse 26

شَْرَوتَْرَادَِینَِینَْدَْرَِیَانَْیَنَْیَے سَںیَمَاگَْنَِشَُ جَُہَْوَتَِ | شَبَْدَادَِینَْوَِشَیَانَنَْیَ اِنَْدَْرَِیَاگَْنَِشَُ جَُہَْوَتَِ ||۴-۲۶||

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati . śabdādīnviṣayānanya indriyāgniṣu juhvati ||4-26||

Verse 27

سَرَْوَانَِینَْدَْرَِیَکَرَْمَانَِ پَْرَانَکَرَْمَانَِ چَاپَرَے | آتَْمَسَںیَمَیَوگَاگَْنَو جَُہَْوَتَِ جَْنَانَدَِیپَِتَے ||۴-۲۷||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare . ātmasaṃyamayogāgnau juhvati jñānadīpite ||4-27||

Verse 28

دَْرَوَْیَیَجَْنَاسَْتَپَویَجَْنَا یَوگَیَجَْنَاسَْتَتھَاپَرَے | سَْوَادھَْیَایَجَْنَانَیَجَْنَاشَْچَ یَتَیَہ سَںشَِتَوَْرَتَاہ ||۴-۲۸||

dravyayajñāstapoyajñā yogayajñāstathāpare . svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4-28||

Verse 29

اَپَانَے جَُہَْوَتَِ پَْرَانَں پَْرَانَےऽپَانَں تَتھَاپَرَے | پَْرَانَاپَانَگَتَِی رَُدَْدھَْوَا پَْرَانَایَامَپَرَایَنَاہ ||۴-۲۹||

apāne juhvati prāṇaṃ prāṇe.apānaṃ tathāpare . prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4-29||

Verse 30

اَپَرَے نَِیَتَاہَارَاہ پَْرَانَانَْپَْرَانَےشَُ جَُہَْوَتَِ | سَرَْوَےऽپَْیَےتَے یَجَْنَوَِدَو یَجَْنَکَْشَپَِتَکَلَْمَشَاہ ||۴-۳۰||

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati . sarve.apyete yajñavido yajñakṣapitakalmaṣāḥ ||4-30||

Verse 31

یَجَْنَشَِشَْٹَامَْرِتَبھَُجَو یَانَْتَِ بَْرَہَْمَ سَنَاتَنَمَْ | نَایَں لَوکَوऽسَْتَْیَیَجَْنَسَْیَ کَُتَوऽنَْیَہ کَُرَُسَتَْتَمَ ||۴-۳۱||

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam . nāyaṃ loko.astyayajñasya kuto.anyaḥ kurusattama ||4-31||

Verse 32

اےوَں بَہَُوَِدھَا یَجَْنَا وَِتَتَا بَْرَہَْمَنَو مَُکھَے | کَرَْمَجَانَْوَِدَْدھَِ تَانَْسَرَْوَانَےوَں جَْنَاتَْوَا وَِمَوکَْشَْیَسَے ||۴-۳۲||

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe . karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ||4-32||

Verse 33

شَْرَےیَانَْدَْرَوَْیَمَیَادَْیَجَْنَاجَْجَْنَانَیَجَْنَہ پَرَنَْتَپَ | سَرَْوَں کَرَْمَاکھَِلَں پَارَْتھَ جَْنَانَے پَرَِسَمَاپَْیَتَے ||۴-۳۳||

śreyāndravyamayādyajñājjñānayajñaḥ parantapa . sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4-33||

Verse 34

تَدَْوَِدَْدھَِ پَْرَنَِپَاتَےنَ پَرَِپَْرَشَْنَےنَ سَےوَیَا | اُپَدَےکَْشَْیَنَْتَِ تَے جَْنَانَں جَْنَانَِنَسَْتَتَْتَْوَدَرَْشَِنَہ ||۴-۳۴||

tadviddhi praṇipātena paripraśnena sevayā . upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||4-34||

Verse 35

یَجَْجَْنَاتَْوَا نَ پَُنَرَْمَوہَمَےوَں یَاسَْیَسَِ پَانَْڈَوَ | یَےنَ بھَُوتَانَْیَشَےشَےنَ دَْرَکَْشَْیَسَْیَاتَْمَنَْیَتھَو مَیَِ (var اَشَےشَانَِ) ||۴-۳۵||

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava . yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ||4-35||

Verse 36

اَپَِ چَےدَسَِ پَاپَےبھَْیَہ سَرَْوَےبھَْیَہ پَاپَکَْرِتَْتَمَہ | سَرَْوَں جَْنَانَپَْلَوَےنَےوَ وَْرِجَِنَں سَنَْتَرَِشَْیَسَِ ||۴-۳۶||

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ . sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4-36||

Verse 37

یَتھَےدھَاںسَِ سَمَِدَْدھَوऽگَْنَِرَْبھَسَْمَسَاتَْکَُرَُتَےऽرَْجَُنَ | جَْنَانَاگَْنَِہ سَرَْوَکَرَْمَانَِ بھَسَْمَسَاتَْکَُرَُتَے تَتھَا ||۴-۳۷||

yathaidhāṃsi samiddho.agnirbhasmasātkurute.arjuna . jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4-37||

Verse 38

نَ ہَِ جَْنَانَےنَ سَدَْرِشَں پَوَِتَْرَمَِہَ وَِدَْیَتَے | تَتَْسَْوَیَں یَوگَسَںسَِدَْدھَہ کَالَےنَاتَْمَنَِ وَِنَْدَتَِ ||۴-۳۸||

na hi jñānena sadṛśaṃ pavitramiha vidyate . tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4-38||

Verse 39

شَْرَدَْدھَاوَاںلَْلَبھَتَے جَْنَانَں تَتَْپَرَہ سَںیَتَےنَْدَْرَِیَہ | جَْنَانَں لَبَْدھَْوَا پَرَاں شَانَْتَِمَچَِرَےنَادھَِگَچَْچھَتَِ ||۴-۳۹||

śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ . jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4-39||

Verse 40

اَجَْنَشَْچَاشَْرَدَْدَدھَانَشَْچَ سَںشَیَاتَْمَا وَِنَشَْیَتَِ | نَایَں لَوکَوऽسَْتَِ نَ پَرَو نَ سَُکھَں سَںشَیَاتَْمَنَہ ||۴-۴۰||

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||

Verse 41

یَوگَسَںنَْیَسَْتَکَرَْمَانَں جَْنَانَسَنَْچھَِنَْنَسَںشَیَمَْ | آتَْمَوَنَْتَں نَ کَرَْمَانَِ نَِبَدھَْنَنَْتَِ دھَنَنَْجَیَ ||۴-۴۱||

yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam . ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||4-41||

Verse 42

تَسَْمَادَجَْنَانَسَمَْبھَُوتَں ہَْرِتَْسَْتھَں جَْنَانَاسَِنَاتَْمَنَہ | چھَِتَْتَْوَےنَں سَںشَیَں یَوگَمَاتَِشَْٹھَوتَْتَِشَْٹھَ بھَارَتَ ||۴-۴۲||

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||

Verse 43

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے جَْنَانَکَرَْمَسَںنَْیَاسَیَوگَو نَامَ چَتَُرَْتھَوऽدھَْیَایَہ ||۴||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturtho.adhyāyaḥ ||4-43||