شَْرَِیبھَگَوَانَُوَاچَ | اَنَاشَْرَِتَہ کَرَْمَپھَلَں کَارَْیَں کَرَْمَ کَرَوتَِ یَہ | سَ سَںنَْیَاسَِی چَ یَوگَِی چَ نَ نَِرَگَْنَِرَْنَ چَاکَْرَِیَہ ||۶-۱||
śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||
یَں سَںنَْیَاسَمَِتَِ پَْرَاہَُرَْیَوگَں تَں وَِدَْدھَِ پَانَْڈَوَ | نَ ہَْیَسَںنَْیَسَْتَسَنَْکَلَْپَو یَوگَِی بھَوَتَِ کَشَْچَنَ ||۶-۲||
yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||
آرَُرَُکَْشَورَْمَُنَےرَْیَوگَں کَرَْمَ کَارَنَمَُچَْیَتَے | یَوگَارَُوڈھَسَْیَ تَسَْیَےوَ شَمَہ کَارَنَمَُچَْیَتَے ||۶-۳||
ārurukṣormuneryogaṃ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6-3||
یَدَا ہَِ نَےنَْدَْرَِیَارَْتھَےشَُ نَ کَرَْمَسَْوَنَُشَجَْجَتَے | سَرَْوَسَنَْکَلَْپَسَںنَْیَاسَِی یَوگَارَُوڈھَسَْتَدَوچَْیَتَے ||۶-۴||
yadā hi nendriyārtheṣu na karmasvanuṣajjate . sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ||6-4||
اُدَْدھَرَےدَاتَْمَنَاتَْمَانَں نَاتَْمَانَمَوَسَادَیَےتَْ | آتَْمَےوَ ہَْیَاتَْمَنَو بَنَْدھَُرَاتَْمَےوَ رَِپَُرَاتَْمَنَہ ||۶-۵||
uddharedātmanātmānaṃ nātmānamavasādayet . ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6-5||
بَنَْدھَُرَاتَْمَاتَْمَنَسَْتَسَْیَ یَےنَاتَْمَےوَاتَْمَنَا جَِتَہ | اَنَاتَْمَنَسَْتَُ شَتَْرَُتَْوَے وَرَْتَےتَاتَْمَےوَ شَتَْرَُوَتَْ ||۶-۶||
bandhurātmātmanastasya yenātmaivātmanā jitaḥ . anātmanastu śatrutve vartetātmaiva śatruvat ||6-6||
جَِتَاتَْمَنَہ پَْرَشَانَْتَسَْیَ پَرَمَاتَْمَا سَمَاہَِتَہ | شَِیتَوشَْنَسَُکھَدَُہکھَےشَُ تَتھَا مَانَاپَمَانَیَوہ ||۶-۷||
jitātmanaḥ praśāntasya paramātmā samāhitaḥ . śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||6-7||
جَْنَانَوَِجَْنَانَتَْرِپَْتَاتَْمَا کَُوٹَسَْتھَو وَِجَِتَےنَْدَْرَِیَہ | یَُکَْتَ اِتَْیَُچَْیَتَے یَوگَِی سَمَلَوشَْٹَاشَْمَکَانَْچَنَہ ||۶-۸||
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ . yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6-8||
سَُہَْرِنَْمَِتَْرَارَْیَُدَاسَِینَمَدھَْیَسَْتھَدَْوَےشَْیَبَنَْدھَُشَُ | سَادھَُشَْوَپَِ چَ پَاپَےشَُ سَمَبَُدَْدھَِرَْوَِشَِشَْیَتَے ||۶-۹||
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||
یَوگَِی یَُنَْجَِیتَ سَتَتَمَاتَْمَانَں رَہَسَِ سَْتھَِتَہ | اےکَاکَِی یَتَچَِتَْتَاتَْمَا نَِرَاشَِیرَپَرَِگَْرَہَہ ||۶-۱۰||
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ . ekākī yatacittātmā nirāśīraparigrahaḥ ||6-10||
شَُچَو دَےشَے پَْرَتَِشَْٹھَاپَْیَ سَْتھَِرَمَاسَنَمَاتَْمَنَہ | نَاتَْیَُچَْچھَْرَِتَں نَاتَِنَِیچَں چَےلَاجَِنَکَُشَوتَْتَرَمَْ ||۶-۱۱||
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ . nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6-11||
تَتَْرَےکَاگَْرَں مَنَہ کَْرِتَْوَا یَتَچَِتَْتَےنَْدَْرَِیَکَْرَِیَہ | اُپَوَِشَْیَاسَنَے یَُنَْجَْیَادَْیَوگَمَاتَْمَوَِشَُدَْدھَیَے ||۶-۱۲||
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||
سَمَں کَایَشَِرَوگَْرَِیوَں دھَارَیَنَْنَچَلَں سَْتھَِرَہ | سَمَْپَْرَےکَْشَْیَ نَاسَِکَاگَْرَں سَْوَں دَِشَشَْچَانَوَلَوکَیَنَْ ||۶-۱۳||
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ . samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6-13||
پَْرَشَانَْتَاتَْمَا وَِگَتَبھَِیرَْبَْرَہَْمَچَارَِوَْرَتَے سَْتھَِتَہ | مَنَہ سَںیَمَْیَ مَچَْچَِتَْتَو یَُکَْتَ آسَِیتَ مَتَْپَرَہ ||۶-۱۴||
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ . manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6-14||
یَُنَْجَنَْنَےوَں سَدَاتَْمَانَں یَوگَِی نَِیَتَمَانَسَہ | شَانَْتَِں نَِرَْوَانَپَرَمَاں مَتَْسَںسَْتھَامَدھَِگَچَْچھَتَِ ||۶-۱۵||
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||
نَاتَْیَشَْنَتَسَْتَُ یَوگَوऽسَْتَِ نَ چَےکَانَْتَمَنَشَْنَتَہ | نَ چَاتَِسَْوَپَْنَشَِیلَسَْیَ جَاگَْرَتَو نَےوَ چَارَْجَُنَ ||۶-۱۶||
nātyaśnatastu yogo.asti na caikāntamanaśnataḥ . na cātisvapnaśīlasya jāgrato naiva cārjuna ||6-16||
یَُکَْتَاہَارَوَِہَارَسَْیَ یَُکَْتَچَےشَْٹَسَْیَ کَرَْمَسَُ | یَُکَْتَسَْوَپَْنَاوَبَودھَسَْیَ یَوگَو بھَوَتَِ دَُہکھَہَا ||۶-۱۷||
yuktāhāravihārasya yuktaceṣṭasya karmasu . yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6-17||
یَدَا وَِنَِیَتَں چَِتَْتَمَاتَْمَنَْیَےوَاوَتَِشَْٹھَتَے | نَِہسَْپَْرِہَہ سَرَْوَکَامَےبھَْیَو یَُکَْتَ اِتَْیَُچَْیَتَے تَدَا ||۶-۱۸||
yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||
یَتھَا دَِیپَو نَِوَاتَسَْتھَو نَےنَْگَتَے سَوپَمَا سَْمَْرِتَا | یَوگَِنَو یَتَچَِتَْتَسَْیَ یَُنَْجَتَو یَوگَمَاتَْمَنَہ ||۶-۱۹||
yathā dīpo nivātastho neṅgate sopamā smṛtā . yogino yatacittasya yuñjato yogamātmanaḥ ||6-19||
یَتَْرَوپَرَمَتَے چَِتَْتَں نَِرَُدَْدھَں یَوگَسَےوَیَا | یَتَْرَ چَےوَاتَْمَنَاتَْمَانَں پَشَْیَنَْنَاتَْمَنَِ تَُشَْیَتَِ ||۶-۲۰||
yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||
سَُکھَمَاتَْیَنَْتَِکَں یَتَْتَدَْ بَُدَْدھَِگَْرَاہَْیَمَتَِینَْدَْرَِیَمَْ | وَےتَْتَِ یَتَْرَ نَ چَےوَایَں سَْتھَِتَشَْچَلَتَِ تَتَْتَْوَتَہ ||۶-۲۱||
sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||
یَں لَبَْدھَْوَا چَاپَرَں لَابھَں مَنَْیَتَے نَادھَِکَں تَتَہ | یَسَْمَِنَْسَْتھَِتَو نَ دَُہکھَےنَ گَُرَُنَاپَِ وَِچَالَْیَتَے ||۶-۲۲||
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||
تَں وَِدَْیَادَْ دَُہکھَسَںیَوگَوَِیَوگَں یَوگَسَںجَْنَِتَمَْ | سَ نَِشَْچَیَےنَ یَوکَْتَوَْیَو یَوگَوऽنَِرَْوَِنَْنَچَےتَسَا ||۶-۲۳||
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam . sa niścayena yoktavyo yogo.anirviṇṇacetasā ||6-23||
سَنَْکَلَْپَپَْرَبھَوَانَْکَامَاںسَْتَْیَکَْتَْوَا سَرَْوَانَشَےشَتَہ | مَنَسَےوَےنَْدَْرَِیَگَْرَامَں وَِنَِیَمَْیَ سَمَنَْتَتَہ ||۶-۲۴||
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||
شَنَےہ شَنَےرَُپَرَمَےدَْ بَُدَْدھَْیَا دھَْرِتَِگَْرِہَِیتَیَا | آتَْمَسَںسَْتھَں مَنَہ کَْرِتَْوَا نَ کَِنَْچَِدَپَِ چَِنَْتَیَےتَْ ||۶-۲۵||
śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā . ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6-25||
یَتَو یَتَو نَِشَْچَرَتَِ مَنَشَْچَنَْچَلَمَسَْتھَِرَمَْ | تَتَسَْتَتَو نَِیَمَْیَےتَدَاتَْمَنَْیَےوَ وَشَں نَیَےتَْ ||۶-۲۶||
yato yato niścarati manaścañcalamasthiram . tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6-26||
پَْرَشَانَْتَمَنَسَں ہَْیَےنَں یَوگَِنَں سَُکھَمَُتَْتَمَمَْ | اُپَےتَِ شَانَْتَرَجَسَں بَْرَہَْمَبھَُوتَمَکَلَْمَشَمَْ ||۶-۲۷||
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam . upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||6-27||
یَُنَْجَنَْنَےوَں سَدَاتَْمَانَں یَوگَِی وَِگَتَکَلَْمَشَہ | سَُکھَےنَ بَْرَہَْمَسَںسَْپَرَْشَمَتَْیَنَْتَں سَُکھَمَشَْنَُتَے ||۶-۲۸||
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ . sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||6-28||
سَرَْوَبھَُوتَسَْتھَمَاتَْمَانَں سَرَْوَبھَُوتَانَِ چَاتَْمَنَِ | اِیکَْشَتَے یَوگَیَُکَْتَاتَْمَا سَرَْوَتَْرَ سَمَدَرَْشَنَہ ||۶-۲۹||
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||
یَو مَاں پَشَْیَتَِ سَرَْوَتَْرَ سَرَْوَں چَ مَیَِ پَشَْیَتَِ | تَسَْیَاہَں نَ پَْرَنَشَْیَامَِ سَ چَ مَے نَ پَْرَنَشَْیَتَِ ||۶-۳۰||
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||
سَرَْوَبھَُوتَسَْتھَِتَں یَو مَاں بھَجَتَْیَےکَتَْوَمَاسَْتھَِتَہ | سَرَْوَتھَا وَرَْتَمَانَوऽپَِ سَ یَوگَِی مَیَِ وَرَْتَتَے ||۶-۳۱||
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ . sarvathā vartamāno.api sa yogī mayi vartate ||6-31||
آتَْمَوپَمَْیَےنَ سَرَْوَتَْرَ سَمَں پَشَْیَتَِ یَوऽرَْجَُنَ | سَُکھَں وَا یَدَِ وَا دَُہکھَں سَ یَوگَِی پَرَمَو مَتَہ ||۶-۳۲||
ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||
اَرَْجَُنَ اُوَاچَ | یَوऽیَں یَوگَسَْتَْوَیَا پَْرَوکَْتَہ سَامَْیَےنَ مَدھَُسَُودَنَ | اےتَسَْیَاہَں نَ پَشَْیَامَِ چَنَْچَلَتَْوَاتَْسَْتھَِتَِں سَْتھَِرَامَْ ||۶-۳۳||
arjuna uvāca . yo.ayaṃ yogastvayā proktaḥ sāmyena madhusūdana . etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||6-33||
چَنَْچَلَں ہَِ مَنَہ کَْرِشَْنَ پَْرَمَاتھَِ بَلَوَدَْ دَْرِڈھَمَْ | تَسَْیَاہَں نَِگَْرَہَں مَنَْیَے وَایَورَِوَ سَُدَُشَْکَرَمَْ ||۶-۳۴||
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||6-34||
شَْرَِیبھَگَوَانَُوَاچَ | اَسَںشَیَں مَہَابَاہَو مَنَو دَُرَْنَِگَْرَہَں چَلَمَْ | اَبھَْیَاسَےنَ تَُ کَونَْتَےیَ وَےرَاگَْیَےنَ چَ گَْرِہَْیَتَے ||۶-۳۵||
śrībhagavānuvāca . asaṃśayaṃ mahābāho mano durnigrahaṃ calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||6-35||
اَسَںیَتَاتَْمَنَا یَوگَو دَُشَْپَْرَاپَ اِتَِ مَے مَتَِہ | وَشَْیَاتَْمَنَا تَُ یَتَتَا شَکَْیَوऽوَاپَْتَُمَُپَایَتَہ ||۶-۳۶||
asaṃyatātmanā yogo duṣprāpa iti me matiḥ . vaśyātmanā tu yatatā śakyo.avāptumupāyataḥ ||6-36||
اَرَْجَُنَ اُوَاچَ | اَیَتَِہ شَْرَدَْدھَیَوپَےتَو یَوگَاچَْچَلَِتَمَانَسَہ | اَپَْرَاپَْیَ یَوگَسَںسَِدَْدھَِں کَاں گَتَِں کَْرِشَْنَ گَچَْچھَتَِ ||۶-۳۷||
arjuna uvāca . ayatiḥ śraddhayopeto yogāccalitamānasaḥ . aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||6-37||
کَچَْچَِنَْنَوبھَیَوَِبھَْرَشَْٹَشَْچھَِنَْنَابھَْرَمَِوَ نَشَْیَتَِ | اَپَْرَتَِشَْٹھَو مَہَابَاہَو وَِمَُوڈھَو بَْرَہَْمَنَہ پَتھَِ ||۶-۳۸||
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati . apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||6-38||
اےتَنَْمَے سَںشَیَں کَْرِشَْنَ چھَےتَْتَُمَرَْہَسَْیَشَےشَتَہ | تَْوَدَنَْیَہ سَںشَیَسَْیَاسَْیَ چھَےتَْتَا نَ ہَْیَُپَپَدَْیَتَے ||۶-۳۹||
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39||
شَْرَِیبھَگَوَانَُوَاچَ | پَارَْتھَ نَےوَےہَ نَامَُتَْرَ وَِنَاشَسَْتَسَْیَ وَِدَْیَتَے | نَ ہَِ کَلَْیَانَکَْرِتَْکَشَْچَِدَْ دَُرَْگَتَِں تَاتَ گَچَْچھَتَِ ||۶-۴۰||
śrībhagavānuvāca . pārtha naiveha nāmutra vināśastasya vidyate . na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati ||6-40||
پَْرَاپَْیَ پَُنَْیَکَْرِتَاں لَوکَانَُشَِتَْوَا شَاشَْوَتَِیہ سَمَاہ | شَُچَِینَاں شَْرَِیمَتَاں گَےہَے یَوگَبھَْرَشَْٹَوऽبھَِجَایَتَے ||۶-۴۱||
prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ . śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo.abhijāyate ||6-41||
اَتھَوَا یَوگَِنَامَےوَ کَُلَے بھَوَتَِ دھَِیمَتَامَْ | اےتَدَْدھَِ دَُرَْلَبھَتَرَں لَوکَے جَنَْمَ یَدَِیدَْرِشَمَْ ||۶-۴۲||
athavā yogināmeva kule bhavati dhīmatām . etaddhi durlabhataraṃ loke janma yadīdṛśam ||6-42||
تَتَْرَ تَں بَُدَْدھَِسَںیَوگَں لَبھَتَے پَورَْوَدَےہَِکَمَْ | یَتَتَے چَ تَتَو بھَُویَہ سَںسَِدَْدھَو کَُرَُنَنَْدَنَ ||۶-۴۳||
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam . yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6-43||
پَُورَْوَابھَْیَاسَےنَ تَےنَےوَ ہَْرَِیَتَے ہَْیَوَشَوऽپَِ سَہ | جَِجَْنَاسَُرَپَِ یَوگَسَْیَ شَبَْدَبَْرَہَْمَاتَِوَرَْتَتَے ||۶-۴۴||
pūrvābhyāsena tenaiva hriyate hyavaśo.api saḥ . jijñāsurapi yogasya śabdabrahmātivartate ||6-44||
پَْرَیَتَْنَادَْیَتَمَانَسَْتَُ یَوگَِی سَںشَُدَْدھَکَِلَْبَِشَہ | اَنَےکَجَنَْمَسَںسَِدَْدھَسَْتَتَو یَاتَِ پَرَاں گَتَِمَْ ||۶-۴۵||
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ . anekajanmasaṃsiddhastato yāti parāṃ gatim ||6-45||
تَپَسَْوَِبھَْیَوऽدھَِکَو یَوگَِی جَْنَانَِبھَْیَوऽپَِ مَتَوऽدھَِکَہ | کَرَْمَِبھَْیَشَْچَادھَِکَو یَوگَِی تَسَْمَادَْیَوگَِی بھَوَارَْجَُنَ ||۶-۴۶||
tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46||
یَوگَِنَامَپَِ سَرَْوَےشَاں مَدَْگَتَےنَانَْتَرَاتَْمَنَا | شَْرَدَْدھَاوَانَْبھَجَتَے یَو مَاں سَ مَے یَُکَْتَتَمَو مَتَہ ||۶-۴۷||
yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||6-47||
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے آتَْمَسَںیَمَیَوگَو نَامَ شَشَْٹھَوऽدھَْیَایَہ ||۶||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho.adhyāyaḥ ||6-48||