Language
© 2025 natured.in

باب 6

Verse 1

شَْرَِیبھَگَوَانَُوَاچَ | اَنَاشَْرَِتَہ کَرَْمَپھَلَں کَارَْیَں کَرَْمَ کَرَوتَِ یَہ | سَ سَںنَْیَاسَِی چَ یَوگَِی چَ نَ نَِرَگَْنَِرَْنَ چَاکَْرَِیَہ ||۶-۱||

śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||

Verse 2

یَں سَںنَْیَاسَمَِتَِ پَْرَاہَُرَْیَوگَں تَں وَِدَْدھَِ پَانَْڈَوَ | نَ ہَْیَسَںنَْیَسَْتَسَنَْکَلَْپَو یَوگَِی بھَوَتَِ کَشَْچَنَ ||۶-۲||

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||

Verse 3

آرَُرَُکَْشَورَْمَُنَےرَْیَوگَں کَرَْمَ کَارَنَمَُچَْیَتَے | یَوگَارَُوڈھَسَْیَ تَسَْیَےوَ شَمَہ کَارَنَمَُچَْیَتَے ||۶-۳||

ārurukṣormuneryogaṃ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6-3||

Verse 4

یَدَا ہَِ نَےنَْدَْرَِیَارَْتھَےشَُ نَ کَرَْمَسَْوَنَُشَجَْجَتَے | سَرَْوَسَنَْکَلَْپَسَںنَْیَاسَِی یَوگَارَُوڈھَسَْتَدَوچَْیَتَے ||۶-۴||

yadā hi nendriyārtheṣu na karmasvanuṣajjate . sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ||6-4||

Verse 5

اُدَْدھَرَےدَاتَْمَنَاتَْمَانَں نَاتَْمَانَمَوَسَادَیَےتَْ | آتَْمَےوَ ہَْیَاتَْمَنَو بَنَْدھَُرَاتَْمَےوَ رَِپَُرَاتَْمَنَہ ||۶-۵||

uddharedātmanātmānaṃ nātmānamavasādayet . ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6-5||

Verse 6

بَنَْدھَُرَاتَْمَاتَْمَنَسَْتَسَْیَ یَےنَاتَْمَےوَاتَْمَنَا جَِتَہ | اَنَاتَْمَنَسَْتَُ شَتَْرَُتَْوَے وَرَْتَےتَاتَْمَےوَ شَتَْرَُوَتَْ ||۶-۶||

bandhurātmātmanastasya yenātmaivātmanā jitaḥ . anātmanastu śatrutve vartetātmaiva śatruvat ||6-6||

Verse 7

جَِتَاتَْمَنَہ پَْرَشَانَْتَسَْیَ پَرَمَاتَْمَا سَمَاہَِتَہ | شَِیتَوشَْنَسَُکھَدَُہکھَےشَُ تَتھَا مَانَاپَمَانَیَوہ ||۶-۷||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ . śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||6-7||

Verse 8

جَْنَانَوَِجَْنَانَتَْرِپَْتَاتَْمَا کَُوٹَسَْتھَو وَِجَِتَےنَْدَْرَِیَہ | یَُکَْتَ اِتَْیَُچَْیَتَے یَوگَِی سَمَلَوشَْٹَاشَْمَکَانَْچَنَہ ||۶-۸||

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ . yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6-8||

Verse 9

سَُہَْرِنَْمَِتَْرَارَْیَُدَاسَِینَمَدھَْیَسَْتھَدَْوَےشَْیَبَنَْدھَُشَُ | سَادھَُشَْوَپَِ چَ پَاپَےشَُ سَمَبَُدَْدھَِرَْوَِشَِشَْیَتَے ||۶-۹||

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||

Verse 10

یَوگَِی یَُنَْجَِیتَ سَتَتَمَاتَْمَانَں رَہَسَِ سَْتھَِتَہ | اےکَاکَِی یَتَچَِتَْتَاتَْمَا نَِرَاشَِیرَپَرَِگَْرَہَہ ||۶-۱۰||

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ . ekākī yatacittātmā nirāśīraparigrahaḥ ||6-10||

Verse 11

شَُچَو دَےشَے پَْرَتَِشَْٹھَاپَْیَ سَْتھَِرَمَاسَنَمَاتَْمَنَہ | نَاتَْیَُچَْچھَْرَِتَں نَاتَِنَِیچَں چَےلَاجَِنَکَُشَوتَْتَرَمَْ ||۶-۱۱||

śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ . nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6-11||

Verse 12

تَتَْرَےکَاگَْرَں مَنَہ کَْرِتَْوَا یَتَچَِتَْتَےنَْدَْرَِیَکَْرَِیَہ | اُپَوَِشَْیَاسَنَے یَُنَْجَْیَادَْیَوگَمَاتَْمَوَِشَُدَْدھَیَے ||۶-۱۲||

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||

Verse 13

سَمَں کَایَشَِرَوگَْرَِیوَں دھَارَیَنَْنَچَلَں سَْتھَِرَہ | سَمَْپَْرَےکَْشَْیَ نَاسَِکَاگَْرَں سَْوَں دَِشَشَْچَانَوَلَوکَیَنَْ ||۶-۱۳||

samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ . samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6-13||

Verse 14

پَْرَشَانَْتَاتَْمَا وَِگَتَبھَِیرَْبَْرَہَْمَچَارَِوَْرَتَے سَْتھَِتَہ | مَنَہ سَںیَمَْیَ مَچَْچَِتَْتَو یَُکَْتَ آسَِیتَ مَتَْپَرَہ ||۶-۱۴||

praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ . manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6-14||

Verse 15

یَُنَْجَنَْنَےوَں سَدَاتَْمَانَں یَوگَِی نَِیَتَمَانَسَہ | شَانَْتَِں نَِرَْوَانَپَرَمَاں مَتَْسَںسَْتھَامَدھَِگَچَْچھَتَِ ||۶-۱۵||

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||

Verse 16

نَاتَْیَشَْنَتَسَْتَُ یَوگَوऽسَْتَِ نَ چَےکَانَْتَمَنَشَْنَتَہ | نَ چَاتَِسَْوَپَْنَشَِیلَسَْیَ جَاگَْرَتَو نَےوَ چَارَْجَُنَ ||۶-۱۶||

nātyaśnatastu yogo.asti na caikāntamanaśnataḥ . na cātisvapnaśīlasya jāgrato naiva cārjuna ||6-16||

Verse 17

یَُکَْتَاہَارَوَِہَارَسَْیَ یَُکَْتَچَےشَْٹَسَْیَ کَرَْمَسَُ | یَُکَْتَسَْوَپَْنَاوَبَودھَسَْیَ یَوگَو بھَوَتَِ دَُہکھَہَا ||۶-۱۷||

yuktāhāravihārasya yuktaceṣṭasya karmasu . yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6-17||

Verse 18

یَدَا وَِنَِیَتَں چَِتَْتَمَاتَْمَنَْیَےوَاوَتَِشَْٹھَتَے | نَِہسَْپَْرِہَہ سَرَْوَکَامَےبھَْیَو یَُکَْتَ اِتَْیَُچَْیَتَے تَدَا ||۶-۱۸||

yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||

Verse 19

یَتھَا دَِیپَو نَِوَاتَسَْتھَو نَےنَْگَتَے سَوپَمَا سَْمَْرِتَا | یَوگَِنَو یَتَچَِتَْتَسَْیَ یَُنَْجَتَو یَوگَمَاتَْمَنَہ ||۶-۱۹||

yathā dīpo nivātastho neṅgate sopamā smṛtā . yogino yatacittasya yuñjato yogamātmanaḥ ||6-19||

Verse 20

یَتَْرَوپَرَمَتَے چَِتَْتَں نَِرَُدَْدھَں یَوگَسَےوَیَا | یَتَْرَ چَےوَاتَْمَنَاتَْمَانَں پَشَْیَنَْنَاتَْمَنَِ تَُشَْیَتَِ ||۶-۲۰||

yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||

Verse 21

سَُکھَمَاتَْیَنَْتَِکَں یَتَْتَدَْ بَُدَْدھَِگَْرَاہَْیَمَتَِینَْدَْرَِیَمَْ | وَےتَْتَِ یَتَْرَ نَ چَےوَایَں سَْتھَِتَشَْچَلَتَِ تَتَْتَْوَتَہ ||۶-۲۱||

sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||

Verse 22

یَں لَبَْدھَْوَا چَاپَرَں لَابھَں مَنَْیَتَے نَادھَِکَں تَتَہ | یَسَْمَِنَْسَْتھَِتَو نَ دَُہکھَےنَ گَُرَُنَاپَِ وَِچَالَْیَتَے ||۶-۲۲||

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||

Verse 23

تَں وَِدَْیَادَْ دَُہکھَسَںیَوگَوَِیَوگَں یَوگَسَںجَْنَِتَمَْ | سَ نَِشَْچَیَےنَ یَوکَْتَوَْیَو یَوگَوऽنَِرَْوَِنَْنَچَےتَسَا ||۶-۲۳||

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam . sa niścayena yoktavyo yogo.anirviṇṇacetasā ||6-23||

Verse 24

سَنَْکَلَْپَپَْرَبھَوَانَْکَامَاںسَْتَْیَکَْتَْوَا سَرَْوَانَشَےشَتَہ | مَنَسَےوَےنَْدَْرَِیَگَْرَامَں وَِنَِیَمَْیَ سَمَنَْتَتَہ ||۶-۲۴||

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||

Verse 25

شَنَےہ شَنَےرَُپَرَمَےدَْ بَُدَْدھَْیَا دھَْرِتَِگَْرِہَِیتَیَا | آتَْمَسَںسَْتھَں مَنَہ کَْرِتَْوَا نَ کَِنَْچَِدَپَِ چَِنَْتَیَےتَْ ||۶-۲۵||

śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā . ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6-25||

Verse 26

یَتَو یَتَو نَِشَْچَرَتَِ مَنَشَْچَنَْچَلَمَسَْتھَِرَمَْ | تَتَسَْتَتَو نَِیَمَْیَےتَدَاتَْمَنَْیَےوَ وَشَں نَیَےتَْ ||۶-۲۶||

yato yato niścarati manaścañcalamasthiram . tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6-26||

Verse 27

پَْرَشَانَْتَمَنَسَں ہَْیَےنَں یَوگَِنَں سَُکھَمَُتَْتَمَمَْ | اُپَےتَِ شَانَْتَرَجَسَں بَْرَہَْمَبھَُوتَمَکَلَْمَشَمَْ ||۶-۲۷||

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam . upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||6-27||

Verse 28

یَُنَْجَنَْنَےوَں سَدَاتَْمَانَں یَوگَِی وَِگَتَکَلَْمَشَہ | سَُکھَےنَ بَْرَہَْمَسَںسَْپَرَْشَمَتَْیَنَْتَں سَُکھَمَشَْنَُتَے ||۶-۲۸||

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ . sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||6-28||

Verse 29

سَرَْوَبھَُوتَسَْتھَمَاتَْمَانَں سَرَْوَبھَُوتَانَِ چَاتَْمَنَِ | اِیکَْشَتَے یَوگَیَُکَْتَاتَْمَا سَرَْوَتَْرَ سَمَدَرَْشَنَہ ||۶-۲۹||

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||

Verse 30

یَو مَاں پَشَْیَتَِ سَرَْوَتَْرَ سَرَْوَں چَ مَیَِ پَشَْیَتَِ | تَسَْیَاہَں نَ پَْرَنَشَْیَامَِ سَ چَ مَے نَ پَْرَنَشَْیَتَِ ||۶-۳۰||

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||

Verse 31

سَرَْوَبھَُوتَسَْتھَِتَں یَو مَاں بھَجَتَْیَےکَتَْوَمَاسَْتھَِتَہ | سَرَْوَتھَا وَرَْتَمَانَوऽپَِ سَ یَوگَِی مَیَِ وَرَْتَتَے ||۶-۳۱||

sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ . sarvathā vartamāno.api sa yogī mayi vartate ||6-31||

Verse 32

آتَْمَوپَمَْیَےنَ سَرَْوَتَْرَ سَمَں پَشَْیَتَِ یَوऽرَْجَُنَ | سَُکھَں وَا یَدَِ وَا دَُہکھَں سَ یَوگَِی پَرَمَو مَتَہ ||۶-۳۲||

ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||

Verse 33

اَرَْجَُنَ اُوَاچَ | یَوऽیَں یَوگَسَْتَْوَیَا پَْرَوکَْتَہ سَامَْیَےنَ مَدھَُسَُودَنَ | اےتَسَْیَاہَں نَ پَشَْیَامَِ چَنَْچَلَتَْوَاتَْسَْتھَِتَِں سَْتھَِرَامَْ ||۶-۳۳||

arjuna uvāca . yo.ayaṃ yogastvayā proktaḥ sāmyena madhusūdana . etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||6-33||

Verse 34

چَنَْچَلَں ہَِ مَنَہ کَْرِشَْنَ پَْرَمَاتھَِ بَلَوَدَْ دَْرِڈھَمَْ | تَسَْیَاہَں نَِگَْرَہَں مَنَْیَے وَایَورَِوَ سَُدَُشَْکَرَمَْ ||۶-۳۴||

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||6-34||

Verse 35

شَْرَِیبھَگَوَانَُوَاچَ | اَسَںشَیَں مَہَابَاہَو مَنَو دَُرَْنَِگَْرَہَں چَلَمَْ | اَبھَْیَاسَےنَ تَُ کَونَْتَےیَ وَےرَاگَْیَےنَ چَ گَْرِہَْیَتَے ||۶-۳۵||

śrībhagavānuvāca . asaṃśayaṃ mahābāho mano durnigrahaṃ calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||6-35||

Verse 36

اَسَںیَتَاتَْمَنَا یَوگَو دَُشَْپَْرَاپَ اِتَِ مَے مَتَِہ | وَشَْیَاتَْمَنَا تَُ یَتَتَا شَکَْیَوऽوَاپَْتَُمَُپَایَتَہ ||۶-۳۶||

asaṃyatātmanā yogo duṣprāpa iti me matiḥ . vaśyātmanā tu yatatā śakyo.avāptumupāyataḥ ||6-36||

Verse 37

اَرَْجَُنَ اُوَاچَ | اَیَتَِہ شَْرَدَْدھَیَوپَےتَو یَوگَاچَْچَلَِتَمَانَسَہ | اَپَْرَاپَْیَ یَوگَسَںسَِدَْدھَِں کَاں گَتَِں کَْرِشَْنَ گَچَْچھَتَِ ||۶-۳۷||

arjuna uvāca . ayatiḥ śraddhayopeto yogāccalitamānasaḥ . aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||6-37||

Verse 38

کَچَْچَِنَْنَوبھَیَوَِبھَْرَشَْٹَشَْچھَِنَْنَابھَْرَمَِوَ نَشَْیَتَِ | اَپَْرَتَِشَْٹھَو مَہَابَاہَو وَِمَُوڈھَو بَْرَہَْمَنَہ پَتھَِ ||۶-۳۸||

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati . apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||6-38||

Verse 39

اےتَنَْمَے سَںشَیَں کَْرِشَْنَ چھَےتَْتَُمَرَْہَسَْیَشَےشَتَہ | تَْوَدَنَْیَہ سَںشَیَسَْیَاسَْیَ چھَےتَْتَا نَ ہَْیَُپَپَدَْیَتَے ||۶-۳۹||

etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39||

Verse 40

شَْرَِیبھَگَوَانَُوَاچَ | پَارَْتھَ نَےوَےہَ نَامَُتَْرَ وَِنَاشَسَْتَسَْیَ وَِدَْیَتَے | نَ ہَِ کَلَْیَانَکَْرِتَْکَشَْچَِدَْ دَُرَْگَتَِں تَاتَ گَچَْچھَتَِ ||۶-۴۰||

śrībhagavānuvāca . pārtha naiveha nāmutra vināśastasya vidyate . na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati ||6-40||

Verse 41

پَْرَاپَْیَ پَُنَْیَکَْرِتَاں لَوکَانَُشَِتَْوَا شَاشَْوَتَِیہ سَمَاہ | شَُچَِینَاں شَْرَِیمَتَاں گَےہَے یَوگَبھَْرَشَْٹَوऽبھَِجَایَتَے ||۶-۴۱||

prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ . śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo.abhijāyate ||6-41||

Verse 42

اَتھَوَا یَوگَِنَامَےوَ کَُلَے بھَوَتَِ دھَِیمَتَامَْ | اےتَدَْدھَِ دَُرَْلَبھَتَرَں لَوکَے جَنَْمَ یَدَِیدَْرِشَمَْ ||۶-۴۲||

athavā yogināmeva kule bhavati dhīmatām . etaddhi durlabhataraṃ loke janma yadīdṛśam ||6-42||

Verse 43

تَتَْرَ تَں بَُدَْدھَِسَںیَوگَں لَبھَتَے پَورَْوَدَےہَِکَمَْ | یَتَتَے چَ تَتَو بھَُویَہ سَںسَِدَْدھَو کَُرَُنَنَْدَنَ ||۶-۴۳||

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam . yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6-43||

Verse 44

پَُورَْوَابھَْیَاسَےنَ تَےنَےوَ ہَْرَِیَتَے ہَْیَوَشَوऽپَِ سَہ | جَِجَْنَاسَُرَپَِ یَوگَسَْیَ شَبَْدَبَْرَہَْمَاتَِوَرَْتَتَے ||۶-۴۴||

pūrvābhyāsena tenaiva hriyate hyavaśo.api saḥ . jijñāsurapi yogasya śabdabrahmātivartate ||6-44||

Verse 45

پَْرَیَتَْنَادَْیَتَمَانَسَْتَُ یَوگَِی سَںشَُدَْدھَکَِلَْبَِشَہ | اَنَےکَجَنَْمَسَںسَِدَْدھَسَْتَتَو یَاتَِ پَرَاں گَتَِمَْ ||۶-۴۵||

prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ . anekajanmasaṃsiddhastato yāti parāṃ gatim ||6-45||

Verse 46

تَپَسَْوَِبھَْیَوऽدھَِکَو یَوگَِی جَْنَانَِبھَْیَوऽپَِ مَتَوऽدھَِکَہ | کَرَْمَِبھَْیَشَْچَادھَِکَو یَوگَِی تَسَْمَادَْیَوگَِی بھَوَارَْجَُنَ ||۶-۴۶||

tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46||

Verse 47

یَوگَِنَامَپَِ سَرَْوَےشَاں مَدَْگَتَےنَانَْتَرَاتَْمَنَا | شَْرَدَْدھَاوَانَْبھَجَتَے یَو مَاں سَ مَے یَُکَْتَتَمَو مَتَہ ||۶-۴۷||

yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||6-47||

Verse 48

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے آتَْمَسَںیَمَیَوگَو نَامَ شَشَْٹھَوऽدھَْیَایَہ ||۶||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭho.adhyāyaḥ ||6-48||