ш́рӣбхагава̄нува̄ча | бхӯйа эва маха̄ба̄хо ш́р̣н̣у мэ парамам̣ вачах̣ | йаттэ'хам̣ прӣйама̄н̣а̄йа вакшйа̄ми хитака̄мйайа̄ ||10-1||
śrībhagavānuvāca . bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ . yatte.ahaṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||10-1||
на мэ видух̣ сураган̣а̄х̣ прабхавам̣ на махаршайах̣ | ахама̄дирхи дэва̄на̄м̣ махаршӣн̣а̄м̣ ча сарваш́ах̣ ||10-2||
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ . ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||10-2||
йо ма̄маджамана̄дим̣ ча вэтти локамахэш́варам | асаммӯд̣хах̣ са мартйэшу сарвапа̄паих̣ прамучйатэ ||10-3||
yo māmajamanādiṃ ca vetti lokamaheśvaram . asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||10-3||
буддхирджн̃а̄намасаммохах̣ кшама̄ сатйам̣ дамах̣ ш́амах̣ | сукхам̣ дух̣кхам̣ бхаво'бха̄во бхайам̣ ча̄бхайамэва ча ||10-4||
buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ . sukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||
ахим̣са̄ самата̄ тушт̣истапо да̄нам̣ йаш́о'йаш́ах̣ | бхаванти бха̄ва̄ бхӯта̄на̄м̣ матта эва пр̣тхагвидха̄х̣ ||10-5||
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||
махаршайах̣ сапта пӯрвэ чатва̄ро манавастатха̄ | мадбха̄ва̄ ма̄наса̄ джа̄та̄ йэша̄м̣ лока има̄х̣ праджа̄х̣ ||10-6||
maharṣayaḥ sapta pūrve catvāro manavastathā . madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||10-6||
эта̄м̣ вибхӯтим̣ йогам̣ ча мама йо вэтти таттватах̣ | со'викампэна йогэна йуджйатэ на̄тра сам̣ш́айах̣ ||10-7||
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ . so.avikampena yogena yujyate nātra saṃśayaḥ ||10-7||
ахам̣ сарвасйа прабхаво маттах̣ сарвам̣ правартатэ | ити матва̄ бхаджантэ ма̄м̣ будха̄ бха̄васаманвита̄х̣ ||10-8||
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8||
маччитта̄ мадгатапра̄н̣а̄ бодхайантах̣ параспарам | катхайанташ́ча ма̄м̣ нитйам̣ тушйанти ча раманти ча ||10-9||
maccittā madgataprāṇā bodhayantaḥ parasparam . kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||10-9||
тэша̄м̣ сататайукта̄на̄м̣ бхаджата̄м̣ прӣтипӯрвакам | дада̄ми буддхийогам̣ там̣ йэна ма̄мупайа̄нти тэ ||10-10||
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam . dadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10-10||
тэша̄мэва̄нукампа̄ртхамахамаджн̃а̄наджам̣ тамах̣ | на̄ш́айа̄мйа̄тмабха̄вастхо джн̃а̄надӣпэна бха̄свата̄ ||10-11||
teṣāmevānukampārthamahamajñānajaṃ tamaḥ . nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||10-11||
арджуна ува̄ча | парам̣ брахма парам̣ дха̄ма павитрам̣ парамам̣ бхава̄н | пурушам̣ ш́а̄ш́ватам̣ дивйама̄дидэвамаджам̣ вибхум ||10-12||
arjuna uvāca . paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān . puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||10-12||
а̄хуства̄мр̣шайах̣ сарвэ дэварширна̄радастатха̄ | асито дэвало вйа̄сах̣ свайам̣ чаива бравӣши мэ ||10-13||
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā . asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||10-13||
сарвамэтадр̣там̣ манйэ йанма̄м̣ вадаси кэш́ава | на хи тэ бхагаванвйактим̣ видурдэва̄ на да̄нава̄х̣ ||10-14||
sarvametadṛtaṃ manye yanmāṃ vadasi keśava . na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ||10-14||
свайамэва̄тмана̄тма̄нам̣ вэттха твам̣ пурушоттама | бхӯтабха̄вана бхӯтэш́а дэвадэва джагатпатэ ||10-15||
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama . bhūtabhāvana bhūteśa devadeva jagatpate ||10-15||
вактумархасйаш́эшэн̣а дивйа̄ хйа̄тмавибхӯтайах̣ | йа̄бхирвибхӯтибхирлока̄нима̄м̣ствам̣ вйа̄пйа тишт̣хаси ||10-16||
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ . yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||10-16||
катхам̣ видйа̄махам̣ йогим̣ства̄м̣ сада̄ паричинтайан | кэшу кэшу ча бха̄вэшу чинтйо'си бхагаванмайа̄ ||10-17||
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan . keṣu keṣu ca bhāveṣu cintyo.asi bhagavanmayā ||10-17||
вистарэн̣а̄тмано йогам̣ вибхӯтим̣ ча джана̄рдана | бхӯйах̣ катхайа тр̣птирхи ш́р̣н̣вато на̄сти мэ'мр̣там ||10-18||
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana . bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me.amṛtam ||10-18||
ш́рӣбхагава̄нува̄ча | ханта тэ катхайишйа̄ми дивйа̄ хйа̄тмавибхӯтайах̣ | пра̄дха̄нйатах̣ куруш́рэшт̣ха на̄стйанто вистарасйа мэ ||10-19||
śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||
ахама̄тма̄ гуд̣а̄кэш́а сарвабхӯта̄ш́айастхитах̣ | ахама̄диш́ча мадхйам̣ ча бхӯта̄на̄манта эва ча ||10-20||
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ . ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||10-20||
а̄дитйа̄на̄махам̣ вишн̣урджйотиша̄м̣ равирам̣ш́ума̄н | марӣчирмарута̄масми накшатра̄н̣а̄махам̣ ш́аш́ӣ ||10-21||
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān . marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||10-21||
вэда̄на̄м̣ са̄мавэдо'сми дэва̄на̄масми ва̄савах̣ | индрийа̄н̣а̄м̣ манаш́ча̄сми бхӯта̄на̄масми чэтана̄ ||10-22||
vedānāṃ sāmavedo.asmi devānāmasmi vāsavaḥ . indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ||10-22||
рудра̄н̣а̄м̣ ш́ан̇караш́ча̄сми виттэш́о йакшаракшаса̄м | васӯна̄м̣ па̄вакаш́ча̄сми мэрух̣ ш́икхарин̣а̄махам ||10-23||
rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām . vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ||10-23||
пуродхаса̄м̣ ча мукхйам̣ ма̄м̣ виддхи па̄ртха бр̣хаспатим | сэна̄нӣна̄махам̣ скандах̣ сараса̄масми са̄гарах̣ ||10-24||
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim . senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||10-24||
махаршӣн̣а̄м̣ бхр̣гурахам̣ гира̄масмйэкамакшарам | йаджн̃а̄на̄м̣ джапайаджн̃о'сми стха̄вара̄н̣а̄м̣ хима̄лайах̣ ||10-25||
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram . yajñānāṃ japayajño.asmi sthāvarāṇāṃ himālayaḥ ||10-25||
аш́ваттхах̣ сарвавр̣кша̄н̣а̄м̣ дэваршӣн̣а̄м̣ ча на̄радах̣ | гандхарва̄н̣а̄м̣ читраратхах̣ сиддха̄на̄м̣ капило муних̣ ||10-26||
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ . gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||10-26||
уччаих̣ш́равасамаш́ва̄на̄м̣ виддхи ма̄мамр̣тодбхавам | аира̄ватам̣ гаджэндра̄н̣а̄м̣ нара̄н̣а̄м̣ ча нара̄дхипам ||10-27||
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam . airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||10-27||
а̄йудха̄на̄махам̣ ваджрам̣ дхэнӯна̄масми ка̄мадхук | праджанаш́ча̄сми кандарпах̣ сарпа̄н̣а̄масми ва̄суких̣ ||10-28||
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk . prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ||10-28||
ананташ́ча̄сми на̄га̄на̄м̣ варун̣о йа̄даса̄махам | питр̣̄н̣а̄марйама̄ ча̄сми йамах̣ сам̣йамата̄махам ||10-29||
anantaścāsmi nāgānāṃ varuṇo yādasāmaham . pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ||10-29||
прахла̄даш́ча̄сми даитйа̄на̄м̣ ка̄лах̣ калайата̄махам | мр̣га̄н̣а̄м̣ ча мр̣гэндро'хам̣ ваинатэйаш́ча пакшин̣а̄м ||10-30||
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham . mṛgāṇāṃ ca mṛgendro.ahaṃ vainateyaśca pakṣiṇām ||10-30||
паванах̣ павата̄масми ра̄мах̣ ш́астрабхр̣та̄махам | джхаша̄н̣а̄м̣ макараш́ча̄сми сротаса̄масми джа̄хнавӣ ||10-31||
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham . jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||10-31||
сарга̄н̣а̄ма̄диранташ́ча мадхйам̣ чаива̄хамарджуна | адхйа̄тмавидйа̄ видйа̄на̄м̣ ва̄дах̣ правадата̄махам ||10-32||
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna . adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||10-32||
акшара̄н̣а̄мака̄ро'сми двандвах̣ са̄ма̄сикасйа ча | ахамэва̄кшайах̣ ка̄ло дха̄та̄хам̣ виш́ватомукхах̣ ||10-33||
akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca . ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33||
мр̣тйух̣ сарвахараш́ча̄хамудбхаваш́ча бхавишйата̄м | кӣртих̣ ш́рӣрва̄кча на̄рӣн̣а̄м̣ смр̣тирмэдха̄ дхр̣тих̣ кшама̄ ||10-34||
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||
бр̣хатса̄ма татха̄ са̄мна̄м̣ га̄йатрӣ чхандаса̄махам | ма̄са̄на̄м̣ ма̄ргаш́ӣршо'хамр̣тӯна̄м̣ кусума̄карах̣ ||10-35||
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham . māsānāṃ mārgaśīrṣo.ahamṛtūnāṃ kusumākaraḥ ||10-35||
дйӯтам̣ чхалайата̄масми тэджастэджасвина̄махам | джайо'сми вйаваса̄йо'сми саттвам̣ саттвавата̄махам ||10-36||
dyūtaṃ chalayatāmasmi tejastejasvināmaham . jayo.asmi vyavasāyo.asmi sattvaṃ sattvavatāmaham ||10-36||
вр̣шн̣ӣна̄м̣ ва̄судэво'сми па̄н̣д̣ава̄на̄м̣ дханан̃джайах̣ | мунӣна̄мапйахам̣ вйа̄сах̣ кавӣна̄муш́ана̄ кавих̣ ||10-37||
vṛṣṇīnāṃ vāsudevo.asmi pāṇḍavānāṃ dhanañjayaḥ . munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||10-37||
дан̣д̣о дамайата̄масми нӣтирасми джигӣшата̄м | маунам̣ чаива̄сми гухйа̄на̄м̣ джн̃а̄нам̣ джн̃а̄навата̄махам ||10-38||
daṇḍo damayatāmasmi nītirasmi jigīṣatām . maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||10-38||
йачча̄пи сарвабхӯта̄на̄м̣ бӣджам̣ тадахамарджуна | на тадасти вина̄ йатсйа̄нмайа̄ бхӯтам̣ чара̄чарам ||10-39||
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna . na tadasti vinā yatsyānmayā bhūtaṃ carācaram ||10-39||
на̄нто'сти мама дивйа̄на̄м̣ вибхӯтӣна̄м̣ парантапа | эша тӯддэш́атах̣ прокто вибхӯтэрвистаро майа̄ ||10-40||
nānto.asti mama divyānāṃ vibhūtīnāṃ parantapa . eṣa tūddeśataḥ prokto vibhūtervistaro mayā ||10-40||
йадйадвибхӯтиматсаттвам̣ ш́рӣмадӯрджитамэва ва̄ | таттадэва̄вагаччха твам̣ мама тэджом̣'ш́асамбхавам ||10-41||
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā . tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ||10-41||
атхава̄ бахунаитэна ким̣ джн̃а̄тэна тава̄рджуна | вишт̣абхйа̄хамидам̣ кр̣тснамэка̄м̣ш́эна стхито джагат ||10-42||
athavā bahunaitena kiṃ jñātena tavārjuna . viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||10-42||
ом̣ татсадити ш́рӣмадбхагавадгӣта̄сӯпанишатсу брахмавидйа̄йа̄м̣ йогаш́а̄стрэ ш́рӣкр̣шн̣а̄рджунасам̣ва̄дэ вибхӯтийого на̄ма даш́амо'дхйа̄йах̣ ||10||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo.adhyāyaḥ ||10-43||